Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
आर्यासप्तशती।
२३७
फूत्कृत्य रुदतीं सुदतीं सखी शिक्षयति
स्फुरदधरमविरताश्रु ध्वनिरोधोत्कम्पकुचमिदं रुदितम् ।
जानूपनिहितहस्तन्यस्तमुखं दक्षिणप्रकृतेः ॥ ५९८ ॥ स्फुरदधरमिति । स्फुरनधरो यस्मिन् । निबिडबाष्पम् । ध्वनिनिरोधेनोकटकम्पवन्तौ कुचौ यस्मिन् । जानुस्थापित[हस्तन्यस्त]वदनम् । इदमेतादृशाकारशालि रुदितं सरलप्रकृतेः । एवं चैतदन्यथाचरणं तवानुचितमिति ध्वन्यते। 'स्फुरदधरश्वासम्' इत्यपि पाठः । यद्वैतादृशरोदने कस्यापि ज्ञानं न भविष्यतीति फूत्कृत्य रोदनं तवोचितमिति सखी नायिका वक्तिकाचित्सामान्यवनिता कांचित्सामान्यवनितां भजयन्तरेण वक्ति
खयमुपनीतैरशनैः पुष्णन्ती नीडनिवृतं दयितम् ।
सहजप्रेमरसज्ञा सुभगागवं बकी वहतु ॥ ५९९ ॥ खयमिति । स्वयमाहृतैर्भक्ष्यैः कुलायसुखितं दयितं पुष्णन्ती, अकृत्रिमप्रेमरसाभिज्ञा बलाका सौभाग्यशालिनी गर्व वहतु । सुभगेति भिन्नं पदं वा । एवं च यया खद्रव्येण नायकपोषणं क्रियते सैव रसाभिज्ञा सौभाग्यवतीनां गर्वमुद्वहतु नापरस्यास्तद्वहनमुचितमिति ध्वन्यते ॥
दुष्टप्रभुणा कोषाधिकारे दत्तेऽपि प्रभुरयं मय्यतीव विश्वस्त इति धिया तत्सेवनमुचितं नेति कश्चित्कंचिद्वक्ति
खरसेन बध्नतां करमादाने कण्टकोत्करैस्तुदताम् । पिशुनानां पनसानां कोषाभोगोऽप्यविश्वास्यः ॥ ६०० ॥ खरसेनेति । खेच्छया कर दण्डं बनतां कुर्वताम् । आदाने अर्थात्करादाने कण्टकसमूहैस्तुदताम् । खरसेनेत्यनेन कियदनेन भुक्तं कियनेति शोधशून्यत्वमावेद्यते । कण्टकोत्करैस्तुदतामित्यनेन खेच्छया कृतमपि दण्डं शनैः शनैर्न गृहन्तीति ध्वन्यते । अथ च खस्य रसेन द्रवेण करं हस्तं बधताम् । पनसरसस्य चिकणत्वादिति भावः । कण्टकोत्करस्तुदताम् । पनसस्य कण्टकबाहुल्यादिति भावः। पिशुनानां पनसानां च कोषस्य भाण्डागारस्याभोगः संपर्कः । तद्विषयकाधिकारवृत्त्वादिति भावः । अथ च कोषपरिपूर्णता । सोऽपि । अपिर्विश्वासास्पदत्वमावेदयति । अथ च वृक्षसर्वदेशस्यापि कठिनत्वादिदोषसत्त्वात्समुचायकः। अविश्वास्यः।

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284