Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
आर्यासप्तशती ।
सखी नायिकां वक्ति —
सरले न वेद भवती बहुभङ्गा बहुरसा बहुविवर्ता । गतिरसतीनेत्राणां प्रेम्णां स्रोतखतीनां च ॥ ५९३ ॥
२३५
सरल इति । हे सरले, बहुभङ्गा भङ्गो वक्रता विच्छेदस्तरङ्गश्च । बहुरसा बहुविषयकप्रेमवती । यद्वा शृङ्गारादिमती । बहुहर्षवती बहुजलवती च । बहुविवर्ता बहुकापट्यवती अनेकप्रकारवती बहुजलभ्रमणवती च । असतीनयनानां प्रेम्णां नदीनां च गतिः कटाक्षादिः स्थितिर्गमनं चेति भवती न वेद । एवं च प्रेम्णि भङ्गादिकं नियतमस्तीत्यत एतत्संरक्षणं दुष्करम्, अतोऽत्यन्ताभिमानं परित्यज्य नायकसमाधानं कुर्विति ध्वन्यते ॥
नायिका सखीं वक्ति
सखि मध्याह्नद्विगुणद्युमणिकर श्रेणिपीडिता छाया । मज्जितुमिवालवाले परितस्तरुमूलमाश्रयति ॥ ५९४ ॥
सखीति । हे सखि । एवं च रहस्यकथनार्हत्वं व्यज्यते । मध्याह्वे द्विगुणीभूता या सूर्यकिरण श्रेणिस्तया पीडिता छाया आलवाले मज्तुिमिव समन्ताद्वृक्षमूलमाश्रयति । एवं चैतादृशनिदाघकाले न कोऽपि खगेहाद्गच्छतीत्युपवने नायकं नय, अहमप्यधुना तत्रागतप्रायेति ध्वन्यते । यद्वा सखी नायिकां वक्ति । एवं च यत्र अखररविकरनिकरखिन्ना प्राणानपि त्यक्तुकामा जटापि छायां स्वाश्रयं न परित्यजति, तत्र किमु वाच्यं त्वया पतिपदारविन्दं विहाय क्षणमपि खेदवत्त्वेऽपि दूरे स्थेयमिति द्योत्यते ॥
'मत्प्रियो मय्यविशयितानुरागवान्' इति वादिनीं कांचित्काचिद्वक्तिसखि शृणु मम प्रियोऽयं गेहं येनैव वर्त्मनायातः । तन्नगरग्रामनदीः पृच्छति सममागतानन्यान् ॥ ५९५ ॥
सखीति । हे सखि, श्रृणु । श्रण्वित्यनेन त्वदुतिरकिंचित्करेति ध्वन्यते । अयं मम प्रियः । परोक्षेऽप्यपरोक्षवन्निर्देशो नायके निरन्तरसंगतिशालित्वमावेदयति । गृहं येनैव मार्गेणागतस्तत्संबन्धिनगर ग्रामनदीः खसहागतानन्यान्पृच्छति । एवकारेणादृष्टमार्गीयनगरादिप्रश्नकरणमुचितमिति ध्वन्यते । एवं च मन्नायको

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284