Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
२३४
काव्यमाला।
सखी सामान्यवनितामुपदिशति
सौभाग्यगर्वमेका करोतु यूथस्य भूषणं करिणी ।
अत्यायामवतोर्या मदान्धयोर्मध्यमधिवसति ॥ ५९० ॥ सौभाग्येति । यूथस्य करिसमूहस्य भूषणं करिणी एका सौभाग्यस्य गर्व । करोतु । अत्युच्चयोर्मदशालिनोर्या मध्यमधिवसति । एवं च सर्वनायकसमाधान त्वया विधेयमिति ध्वन्यते ॥
पतिमवमत्य तत्सखीवचनादिकमप्युपेक्ष्य पश्चात्परितप्ता सती स्वयमेव प्रियसविधमागता सखीपरिवृतं तमालोक्य तासु स्खलघुतागोपनाय नायिका नायकं वकि
खचरणपीडानुमितत्वन्मौलिरुजाविनीतमात्सर्या ।
अपराधा सुभग त्वां खयमहमनुनेतुमायाता ॥ ५९ ॥ खचरणेति । खचरणपीडयानुमिता या त्वन्मस्तकपीडा तया विशेषेणापह. तमात्सर्या । खयं कृतापराधा । पतिविहितप्रणतावपि कोपकरणादिति भावः। सुभग । विना प्रयत्नं मदागमनादिति भावः । त्वामनुनेतुमहमायाता । एवं चानेन प्रियतमेन बहुतरप्रणामादिना मदनुनयः कृतोऽस्तीति व्यज्यते । यद्वा खयमेवोत्कण्ठिता नायिका नायकसविध आगता, तत्र च तत्संख्यादिकमवलोक्यानाकारितागमनसंभाव्यमानलाघवपरिहाराय मृषैव वक्ति-खचरणेति ॥
अनुरक्तजनक्लेशकर्तुः सेना देकं न सम्यक् , किंतु प्रबलविपक्षविद्रावकस्येति कश्चिद्वक्ति
स्नेहमयान्पीडयतः किं चक्रेणापि तैलकारस्य ।
चालयति पार्थिवानपि यः स कुलालः परं चक्री ॥ ५९२ ॥ नेहमयानिति । तैलप्रचुरान् । अथ च प्रीतिप्रचुरान् । पीडयतस्तैलकारस्य चक्रेणापि यत्रविशेषेणापि । अथ च सेनयापि 'शस्त्रभेदे च सेनायां चक्रम्' इत्यभिधानात् । अपिना कोषादिसंग्रहः । यः पार्थिवान्पृथिवीविकारान्घटादीन् । अथ च महीपतीन् । चालयति भ्रामयति । अथ च खस्थानभ्रष्टान्करोति । स कुलालोऽपि । अपिना निन्द्यत्वमावेद्यते । परमुत्कृष्टं चक्रवान्य त्रविशेषवान् । अथ च सेनावान् । यद्वा यथास्थित एवापिः । एवं च सामर्थ्य विशेषवत्त्वमावेद्यते । एवं च सेनादिसत्वमात्रेण न प्रतिष्ठा, किं तु खानुरक्तसंरक्षणपरविदावणरूपकार्यकारितयेति व्यज्यते ॥

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284