Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
૨૨૮
काव्यमाला।
एवं च तदीयतत्कालीनतादृशावस्थास्मरणेन न मयात्र स्थातुं शक्यमिति नायकः सखायं वति॥
नायिकायास्तावदनुनयेऽपि समधिकतरमानभवनमवलोक्याभिमानितयोदासीनं नायकमवलोक्य प्रशिथिलमानां कया रीत्यानुनेतव्योऽयमिति विचारयन्ती नायिकां । सखी वक्ति
श्रुतपरपुष्टरवाभिः पृष्टो गोपीमिरमिमतं कृष्णः।
शंसति वंशस्तनितैः स्तनविनिहितलोचनोऽनुमतम् ॥५७७॥ श्रुतेति । श्रुतकोकिलरुताभिर्गोपीभिरीप्सितं पृष्टः कृष्णो वंशीरवैः कुचविनिहितनयनः खाभिमतम् । आलिङ्गनरूपमिति भावः । कथयति । गोपीपदमज्ञत्वं ध्वनयति कृष्णपदं कर्षति चित्तमिति व्युत्पत्त्या खचित्तस्य पराधीनताभावकर्तृत्वमावेदयति । एवं च चातुर्याभाववत्यो गोपाङ्गना अप्यनासक्तं परमेश्वरमेवंरीत्या खय- ! मेव खवशतां नयन्तीति भावः । एवं चैतादृशवसन्तसमये चतुरया त्वया विषयरसलम्पटो नायकः कयाचन रीत्या कथं न खाधीनतां नेतुं शक्य इति व्यज्यते। कोकिलायाः प्रथमं रखश्रवणे मित्रस्य यदभीष्टं तत्पृष्ट्वा प्रदेयमेवेति लौकिकम् । यद्धा वसन्तसमये परदेशगमनमनुचितमिति कश्चित्कंचिद्वक्ति-परपुष्टा इव परपुष्टा दूतीसदृशाः कोकिला इत्यर्थः । तच्छन्दश्रवणाद्गोपीभिरविदग्धाभिरभिमतम् । खस्येति भावः । कृष्णः । एवं च मलिनत्वं ध्वन्यते । पृष्टः स च वंशीरवः । एवं च गोपनमभिव्यज्यते । तेन च पुरुषे धैर्यमङ्गनाखधैर्यमिति । कुचदत्तनेत्रोऽनुमतं पृष्टेऽर्थे संमतं वक्ति । एवं च वसन्ते मौन्यशालिन्योऽप्यजनाः प्रमत्ततया समीचीनपुरुषविवेकमपास्यान्यथाचरणप्रवणा भवन्ति, किं पुनः सकलविज्ञा इति भावः ॥
नायकप्रेमातिशयशालिन्यहमित्यभिमानशालिनी नायिकामन्योक्त्या परनायिकासखी पति
शंकरशिरसि निवेशितपदेति मा गर्वमुदहेन्दुकले । फलमेतस्य भविष्यति तव चण्डीचरणरेणुमृजा ॥ ५७८ ॥ शंकरेति । हे इन्दुकले, शंभुशिरसि स्थापितचरणेति हेतोरभिमानं मा उद्वह । किमितीत्यत आह-तवैतस्य । गर्वस्येत्यर्थः । चण्डीचरणधूलिभिर्मार्जनरूपं फलं भविष्यति । एवं च चण्डी मानवतीमालोक्य शंकरेण चरणप्रणामे किय

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284