Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
आर्याशती ।
यायातथ्यज्ञानवानयमेवेति कश्चित्कंचिदन्योक्त्या वक्ति विपणितुलासामान्ये मा गणयैनं निरूपणे निपुण । धर्मघटोऽसावधरीकरोति लघुमुपरि नयति गुरुम् ॥ ५४५ ॥
1
विपणीति । हे निरूपणे निपुण । एवं चैतस्याम्यैः समताकरणे तवैवानुचितमिति व्यज्यते । रथ्यातुलासामान्ये एनं मा गणय । असो घर्मघटो लघुमधरीकरोति गुरुमुपरि नयति । क्वचित् 'एनां दिव्यतुला सा' इति पाठः । तत्र नायिकापक्षे योज्यम् ॥
सतां मनसः सकाशान्न किंचिन्महत्तरमिति कश्चिद्वक्ति
२१७
वासरगम्यमनूशेरम्बरमवनी च वामनैकपदम् ।
जलधिरपि पोतलङ्घयः सतां मनः केन तुलयामः ॥ ५४६ ॥ वासरेति । ऊरुरहितस्य । अरुणस्येत्यर्थः । अम्बरं दिवसोह्रयम् । वसुधा च वामनस्यैकपदम् । एकपदेनोल्लस्येत्यर्थः । समुद्रोऽपि पोतेन लङ्घयः । सतां मनः केन तुलयामः । एवं च महत्तरतयाभिमतस्याकारास्याल्पसमयेन चरणहीनोलङ्घनीयतया, तथा वसुधाया अपि हखपदलङ्घनीयतया, तथा जलधेरपि पोत इव पोत इत्युपमितेन खल्पेनाप्युल्लङ्घनीयतया, एतत्रयातिरिक्तवस्तुनोऽभावात्सतां मनो निरुपममित्यर्थः ॥
दूती नायिकां वक्ति
वितततमोमषिलेखालक्ष्मोत्सङ्गस्फुटाः कुरङ्गाक्षि ।
पत्राक्षरनिकरा इव तारा नभसि प्रकाशन्ते ॥ ५४७ ॥
विततेति । हे कुरङ्गनेत्रे, विततं यत्तमस्तद्रूपा या मषी तस्या या रेखास्तद्रूपचिह्नवदुत्सङ्गो यस्य तादृशा ये ताराः पत्ररूपाक्षरसमूहा इव प्रकाशन्ते । एवं च त्वद्विरहखिन्नस्य नायकस्य त्वद्विज्ञापनापत्रमिवेदमाकाशमालोक्य त्वया तरया प्रस्थे - यमिति व्यज्यते । यद्वा मदनदेवस्येदं चन्द्रमुद्रामुद्रितं शासनपत्रं यन्मानवतीनां निःशङ्कं भवद्भिर्दुःखं देयमिति शारदादिनिजजनस्येत्यवगत्य मानमपहाय नायकमनुरञ्जयेति सखीवाक्यमेतत् ॥
विविधाङ्गभङ्गिषु गुरुर्नूतनशिष्यां मनोमवाचार्यः । वेत्रतयेव बालां तल्पे नर्तयति रतरीत्या ॥ ५४८ ॥ विविधेति । अनेकन भन्निषु गुरुमनोभवरूपाचार्यो नवीनान्तेवासिरूपां बालां

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284