Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
आसिसमती। २९६ महावंशजन्यत्वेऽप्यनेकगुणवत्त्वेऽपि सलस विश्वासो र विधिक इति कश्चि स्कचिदति
वंशावलम्बनं यथो विखारो गुणस यावनतिः ।
तज्जालस खलस्य च निजासुसपणाशाय ॥ ५५८॥ वंशेति । यद्वंशस्यान्वयस्य, अथ च वेणोरवलम्बनं अन्यत्वमाश्रितत्वं च । गुणस्य पाण्डित्यशौर्यादेखन्तोश्च यो विस्तार आधिक्यं दैर्घ्य च । या च नम्रता तत्खलस्य जालस्य च निजामुप्तनाशाय । विश्वस्तनाशायेत्यर्थः । वर्षासमये प्रस्थातुमुद्यतं नायक नायिकासखी वारयति
विन्ध्यमहीधरशिखरे मुदिरश्रेणीकृपाणमयमनिलः ।
उद्यद्विधुज्योतिः पथिकवायैव शातयति ॥ ५५९ ।। विन्ध्येति । विन्ध्याचलसानौ मेघपतिरूपकरवालं स्कुरवपलारूपस्फुलिङ्गोयोतशाली असौ समीरणः पान्थविधातायैव तीक्ष्णीकसेति । विन्ध्यमहीधरशिखर इत्यनेन स्फुटदर्शनयोग्यत्वम् , तेन च मद्वचसि न मिथ्यात्वमाशामिति बोत्यते। मुदिरश्रेणीकृपाणमित्यनेनानिवारणीयत्वम् , तेन च खसदनावस्थानमेव शरणमित्यावेद्यते । अनिल इत्यनेन सर्वत्र संचरणयोग्यत्वम्, तेन च प्रतीकारानहत्वं व्यज्यते । पषिकवधायैवेत्यनेन कार्यान्तराभावः, तेन च कथंचिदपि त्वया का गन्तव्यमित्यावेद्यते ॥ कश्चित्सखायं वकिव्यालम्बमानवेणीधुतधूलि प्रथममश्रुमिर्षीतम् ।
आयातस्य पदं मम गेहिन्या तदनु सलिलेन ॥ ५६० ।। व्यालम्बेति । विशेषेणालम्बमाना या वेणी तया दूरीकृतधूलि । आयातस। परदेशादिति भावः । मम पदं गेहिन्या प्रथमतोऽश्रुभिः क्षालितं पचाबलेन । एवं च चिरप्रवासकरणान्मयि कोपमियं करिष्यतीति भीतिक्तोऽपि ममानया चरणप्रप्यामादिना साध्वसमपाकृतम् । एतादृशी सरलतरा मम प्रियतमेति धन्यते ॥ विपरीतरतान्तविश्रान्तां नितान्तश्रान्तां कान्तां नायको वत्ति
वक्षःस्थलसुते मम मुखमपधातुं न मौलिमालमसे ।
पीनोतुझस्तनभरदूरीमूतं स्तश्रान्तौ ॥ ५११॥ पक्षालेति । स्तविरतौ रतिश्रमे वा वक्षःस्थलपरिचयकारिणि मा बहर

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284