________________
आसिसमती। २९६ महावंशजन्यत्वेऽप्यनेकगुणवत्त्वेऽपि सलस विश्वासो र विधिक इति कश्चि स्कचिदति
वंशावलम्बनं यथो विखारो गुणस यावनतिः ।
तज्जालस खलस्य च निजासुसपणाशाय ॥ ५५८॥ वंशेति । यद्वंशस्यान्वयस्य, अथ च वेणोरवलम्बनं अन्यत्वमाश्रितत्वं च । गुणस्य पाण्डित्यशौर्यादेखन्तोश्च यो विस्तार आधिक्यं दैर्घ्य च । या च नम्रता तत्खलस्य जालस्य च निजामुप्तनाशाय । विश्वस्तनाशायेत्यर्थः । वर्षासमये प्रस्थातुमुद्यतं नायक नायिकासखी वारयति
विन्ध्यमहीधरशिखरे मुदिरश्रेणीकृपाणमयमनिलः ।
उद्यद्विधुज्योतिः पथिकवायैव शातयति ॥ ५५९ ।। विन्ध्येति । विन्ध्याचलसानौ मेघपतिरूपकरवालं स्कुरवपलारूपस्फुलिङ्गोयोतशाली असौ समीरणः पान्थविधातायैव तीक्ष्णीकसेति । विन्ध्यमहीधरशिखर इत्यनेन स्फुटदर्शनयोग्यत्वम् , तेन च मद्वचसि न मिथ्यात्वमाशामिति बोत्यते। मुदिरश्रेणीकृपाणमित्यनेनानिवारणीयत्वम् , तेन च खसदनावस्थानमेव शरणमित्यावेद्यते । अनिल इत्यनेन सर्वत्र संचरणयोग्यत्वम्, तेन च प्रतीकारानहत्वं व्यज्यते । पषिकवधायैवेत्यनेन कार्यान्तराभावः, तेन च कथंचिदपि त्वया का गन्तव्यमित्यावेद्यते ॥ कश्चित्सखायं वकिव्यालम्बमानवेणीधुतधूलि प्रथममश्रुमिर्षीतम् ।
आयातस्य पदं मम गेहिन्या तदनु सलिलेन ॥ ५६० ।। व्यालम्बेति । विशेषेणालम्बमाना या वेणी तया दूरीकृतधूलि । आयातस। परदेशादिति भावः । मम पदं गेहिन्या प्रथमतोऽश्रुभिः क्षालितं पचाबलेन । एवं च चिरप्रवासकरणान्मयि कोपमियं करिष्यतीति भीतिक्तोऽपि ममानया चरणप्रप्यामादिना साध्वसमपाकृतम् । एतादृशी सरलतरा मम प्रियतमेति धन्यते ॥ विपरीतरतान्तविश्रान्तां नितान्तश्रान्तां कान्तां नायको वत्ति
वक्षःस्थलसुते मम मुखमपधातुं न मौलिमालमसे ।
पीनोतुझस्तनभरदूरीमूतं स्तश्रान्तौ ॥ ५११॥ पक्षालेति । स्तविरतौ रतिश्रमे वा वक्षःस्थलपरिचयकारिणि मा बहर