Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
१९४
परिलाय मदनधनुर्खताच्छावनपट इवासीकसेत । एवं च यः सुरनानन्दसवर्षको नाविकायाः स एष धन्यो गुणवामान्य इति ध्वन्यते । तेन चैताचगुणे यतखेति। कश्चित्कामकलनिकताभिमानी कापिति-.
कदि दानगन्धमात्राद्वसन्ति समच्छदेऽपि दन्तिन्यः ।
किमिति मदपइमलिन करी कपोलखली वहति ॥ १०॥ यदीति । यदि मदोदकपरिमलसजातीयपरिमलमात्रात् । मात्रपदात्तदितरगुणव्यवच्छेदः । सप्तच्छदेऽपि । अपिना साधारणत्वमावेद्यते । करिज्यो वसन्ति तदा गजो मदरकन मरिनाम् । मालिन्यस्योपमासाधकस्य सत्त्वानात्र रूपकम् । कपोलस्थली किमिति वहति । एवं च पुरुषार्थोऽवश्यमपेक्षित इति ध्वन्यते ॥ कस्याश्चित्तं कश्चिद्वक्ति
बदवधि विवृद्धमात्रा विकसितकुसुमोत्करा शणश्रेणी।
पीतांशुकप्रियेयं तदवधि पल्लीपतेः पुत्री ॥ १७६ ॥ यवधीति । यत्प्रमृति शणपतिर्विकसितकुसुमसमूहा संजातमात्रा तत्त्रकृति पल्लीपतेस्खनया पीतं यद्वस्वं तत्प्रियं यस्या एतादृशी संजाता। एवं च अणपिपीतकुसुमसमूहे पीतवसनतयान्यैरनेवतया यथेच्छं विहतुकामेवं संवृत्तति पश्यते ॥ सखी नायिका वकि
यमुनातरबतरलं न कुक्लयं कुसुमलावि तव सुलभम् ।
यदि सौरमानुसारी झंकारी अमति न अमरः ॥ १७७॥ समुनेति । हे कुसुमावच्यकारिणि, यमुनायास्वरोषचलं कुवलयं तव न सुलपम् । यदि सौगन्ध्यानुसारी झंकारकारी भ्रमरो न भ्रमति । एवं च चपलतर त्वीयनयनप्रतिबिम्बबाहुल्याद्विशिष्य कुवलयज्ञानमभावे न तद्रहणं तव वृत्तमिति भावः । एवं च नायिकायां सौन्दर्याविशयो द्योत्यते ॥
एषामत्यन्तलालनं खयं क्रियते, परं तु ये न खसुखदुःखातारवेशयन्तं जडा इति कश्चित्कंचिदधि
ये शिरसि विनिहिता अपि भवन्ति न सखे समानसुखदुःखाः।
चिकुरा इव ते बाला एव जयः पाण्डुमावेऽपि ॥ १७८॥ : ये विस्तीति । हे सखे, मस्तके विहिता अपि के समानबदला

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284