Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 16
________________ उपोद्घातः यत्त विशिष्टाद्वैतिभिः स्वाप्नप्रपञ्चस्यापि सत्यत्वोपगमात् न विवर्तोपादानत्वं सूत्रकारसंमतमिति / तन्नचारु / एवं सति कृत्स्नं ब्रह्म परिणमते एकदेशो वा उभयथापि ब्रह्मोपादानकत्वासंभवाक्षेपस्य' परिहारालाभात् / स्वाप्नप्रपञ्चेऽपि आक्षेपस्य तुल्यत्वात् / यद्यपि सर्वा उपनिषदः द्वितीयाभावोपलक्षितं जीवाभिन्नं ब्रह्म बोधयन्त्येव तथापि छान्दोग्यषष्ठे स्पष्टत्वादुपपाद्यते-तथाहि-एकविज्ञानेन सर्वविज्ञानं प्रतिजज्ञे उद्दालकः शिष्याय-उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवति इत्यादिना। समाधानकाले च यथा सोम्यकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्यादित्युक्त्वा विकारस्य केवलं नाममात्रत्वं न तु वस्तुत्वमिति चोपपाद्य मृत्तिकेत्येव सत्यमित्यनेन मृद एव घटादेः पारमार्थिक रूपं तज्ज्ञानेन घटशरावादयो विकाराः ज्ञाता एव भवन्तीत्युक्त्या जगदुपादानं ब्रह्मव सत्यं प्रपञ्चमिथ्या उपादानज्ञानेन विकारभूतं जगत् तत्त्वतो ज्ञातमेव भवतीत्युक्त्या प्रपञ्चमिथ्यात्वं प्रतिपन्नोपाधौ कालिकनिषेधप्रतियोगित्वरूपमुक्तं भवति / जीवराशेस्तु अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति ब्रह्मणः संकल्पात् ब्रह्मण एव जीवरूपत्वात् उत्तरत्र तत्सत्यं स आत्मा तत्त्वमसि इत्युपदेशे जीवस्य ब्रह्मात्मा निर्देशपूर्वकं यद प्रविष्टं जीवरूपेण स्थितं तत्त्वमसि इत्युक्ते। जीब्रह्मानंदः सस्पष्टः / न चारत मिति इति पदच्छेदा युक्तः तथा सति प्रतिज्ञातस्य एक वेज्ञानेन सव विज्ञानस्यासंभव दि रोधापत्तेः। नागि त्वच्छरीरकं तत् इति विशिष्टाद्वति नां व्य ख्या युक्ता तत्त्वमस्त त्यापत्तेः / त्वच्छरोरकं तत् इत्यर्थांगीकारात् / एवं ऐत यके र एतमे व सीमानं विदार्यतया द्वारा प्रापद्यत-सजातो भूतान्यभिव्यख्यत् / किमिहान्यं वाषिदिति-स एतमेव ब्रह्म ततममपश्यत् इति जीवस्य ब्रह्माभेददर्शनमनुमोदते। भामन्वमयाधिकरणम-तत्रानन्दमयो न ब्रह्म किन्तु मोदप्रमोदानन्दरूप उपचयापचयापन्नेः आनन्द युक्तो जीव एव, तस्य प्रतिष्ठा अधिष्ठानं पुच्छब्रह्म, प्रतिष्ठात्वं च तत्र जोवोपाधेः कल्पितत्वेन विशिष्टस्य कल्पितत्वादुपपन्नम् / अत एव "यदाह्येवेष एस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने अभयं प्रतिष्ठां विन्दते अथ सोऽभयं गतो भवति" इत्यत्र जीवस्येश्वराभेदप्राप्त्या अभयं; यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते १-स्वाप्ययादिति सूत्रमपि जीवप्रोक्यस्य साक्षाद्वोधकम् / सुषुक्षौ जीबः ब्रह्मणि लीयते ब्रह्मरूपो भवतीति प्रसिद्धिः स्वं रूपं अप्येति इति स्वपितीत्युच्यते / न च पुरुषपदेन जीवशरीरक ब्रह्मोच्यते तस्य सुषुप्तिकाले विषयासंयविरहितरूपेणावस्था स्वापः इति तत् यदासुप्ता स्वप्नं न पश्यति अथास्मिन् (परुष) एकाभवति इत्यादी स्प्नद्रष्ट्रपुरुषस्येव स्वापे एकोभावोक्तेः यद्यपि ब्रह्मण्येकीभावः जाग्रदवस्पायामप्यस्ति तथापि तदा शरीरेन्द्रियाद्यभेदभ्रमात न सुव्यक्त एकीभावः न च एकीभावः द्वयोःसंभवति स्थिते द्वित्वे तदसंभवाद अतः मन बादिवृच्युपरम एवेकीभाव '

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96