Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 29
________________ [ घ ] पदार्थसंसर्गतात्पर्यान्नाखण्डार्थः-पू-सि० अखण्डार्थे अनुमानस्यादुष्टत्वनिरूपणम् धर्मस्य स्वरूपलक्ष त्वनिरास: बानिरास: प्रकारलक्षणानां परोक्तानां 'नरास: प्रकारत्वनिरुक्तिः संसग भावनिरासः अखण्डार्थेऽनुमानं सत्या दवाक्यवैयर्थ्यशंकानिरासः एमधैवानुद्रष्टव्यमित्यस्य तात्पर्यम् अखण्डार्थत्वे शाब्दबोधकारणानाकाङ्क्षादीनामनुपपत्तिशङ्का अखण्डाङ्गीकारेपि आकाङ्क्षाद्यपपत्तिनिरूपणम् सत्यादिपदानां निविशेषपरता अखण्डार्थत्वे वस्त्वसिद्धिः (पू.) विष भुश्वेत्यादिषु सर्वपदलक्षणा-अखण्डनस्य दूषणम् तत्त्वमादिवाक्यानामखण्डार्थतानि. सोऽयं देवदत्त इत्यादेरर्थः तस्याभेदपरता प्रतिकूलतर्कनिराकरणम् नवीनाभिप्रायनिरासः रामानुजमतानुवाद: जीवाणुत्वनिरास: जीवजन्मनिरास: अतत्त्वमसि इति पदच्छेदनिरास: चिरन्तनदासमतनिराकरणम्

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96