Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ पृष्ठाकाः विषयसूची विषयाः तत्त्वमस्यादिवाश्यार्थ निरूपणम् ब्रह्मणः अवाच्यत्वे पूर्वपक्षः निविशेषादिपदानां विशिष्टवाचित्वेन आक्षेपः ब्रह्मणो वाच्यत्वेऽनुमानानि पूनिमित्ताभावात् न शब्दवाच्यता / (प.) सिद्धान्तः ब्रह्मलक्ष्यमेव वाक्यार्थस्य लक्ष्यत्वमेव पदानां वृत्तिद्वयनिरास शुद्धादिपदानामपि लक्षणा | अवाज दपदानां मुख्यार्थता अनवस्थाशङ्कानिरासः शुद्धस्य लक्ष्यत्वे मानं श्रुतिश्च अमेयगुणत्वात् पदावाच्यत्वं अखण्डार्थवाक्यविवरणम् अखण्डार्थत्वे अनुमानम् अखण्डार्थलक्षणे परः लक्षणदूषणम् अखण्डार्थानुमाने सत्प्रतिपक्षोद्भ वनम् अखण्डार्थत्वे विकल्पाः प्रश्नोत्तरे विशिष्टविषये द्वित यानुमाननिरासः नवीनपूर्वपक्षसमाधानम् लौकिकवाक्येऽखण्डार्थसाधनम् नवीनशंकानिरासः चन्द्रस्वरूपज्ञानार्थमुपदेशः पदवाच्यत्वाश्रय जिज्ञासापूर्वपक्षः प्रकृष्टादिवाक्याभिप्राया तरम् प्रकृतशंकासमाधिः

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96