Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
अभिधानसंग्रहः-२ त्रिकाण्डशेषः ।
४३८
विद्रवस्तु शृगाली स्यादाघातस्तु वधस्थली । कदनं मारणं मन्यः सौप्तिकं रात्रिमारणम् ॥ ४३४ निपातो भूमिलाभश्च मृत्युरप्यथ मारकः । मरको मारिरुत्पातः शवस्तु क्षितिवर्धनः ॥ ४३५ पञ्चावस्थः केटः स्थालः श्मशानं तु शयानकम् । रुद्राक्रीडो दाहसरः संस्क्रिया सक्रिया समे ॥ ४३६ चिता काष्टमटी चैत्यं चिताचूडकमिष्यते । चित्तं चाचान्त्यशय्यायां खाटिवारूढ इत्यपि ॥ ४३७ उपग्रहस्तु प्राहः स्याद्वन्दी करमरीत्यपि ॥
इति क्षत्रियवर्गः ॥ ८॥ तृष्णा धनपिशाची स्याद्वा(प्यं धान्यवर्धने । प्रंमार्यमृणमर्थानां प्रयोगः स्यान्मलाम्लिका ॥ ४३९ ऋणमुक्तिर्विगणनं क्षेत्रं वाग्टमुच्यते । हलिबृहद्धले मुद्दे हरिनामा बनाग्नुकः ॥ ४४० वासन्तश्चाथ मसुरो मसूगे ब्रीहिकाश्चनः । सर्षपः स्यात्सरिषपः कटुस्नेहश्च तन्तुभः ॥ ४४१ प्रवेटः सितशूकः स्याद्गोधमो म्लेच्छभोजनः । ताम्रवृन्तः कुलत्यः स्यान्निःस्नेहश्चण्डिकातसी ॥ ४४२ मूर्खः पुगपलो मापो गजमापस्तु वर्वटः । फुल्लफाल: शूर्पवाते न स्त्री तितउ चालनी ॥ ४४३ कण्डन्युलखलं प्रस्थः पालिः सूदः पचेलुकः । कुसूलोऽस्त्री ब्रीह्यगारं कन्दुरग्निष्ट उच्यते ॥ ४४४ अलिंजरो ननन्दा स्त्री मृत्स्नाभाण्ड कमुष्टिका । वारासनं वा:सदनं काणनो हण्डिकासुतः ॥ ४४५ कलशी गर्गरी तुल्ये स्याच्छरावस्तु मार्तिकः । शालाजिरः पार्थिवश्च मृत्कांस्यमथ लौहिका ॥४४६ खंग्सोल्लः खरपात्रं शिवाणं काचभाजनम् । काष्टलोही तु वातर्दिीरको दीपकः स्मृतः ॥ ४४७ कटुभङ्गास्तु शुण्ठी स्यात्काञ्जिकं तु तुषोदकम् । गृहाम्ब्लं सिद्धसलिलं रक्षोन्नं धातुनाशनम् ॥४४८ गृहिणी मधुग हिङ्गु गलहत्सूपधूपनम् । घर्षिणीहेमरागिण्यौ हरिद्रा पीतवालुका ॥ ४४९ गण्डोलं स्याद्रुडः स्वादुः पिप्पटा गुडशर्करा । महाश्वेता तु मधुजा प्रयस्तं स्यात्सुसंस्कृतम् ॥ ४५० चिपिटो धान्यचमसश्चित्रापूपश्चरुव्रणः । आलिम्पना तर्पणा दीपनं मण्डोदकं च तत् ॥ ४५१ वटकः पिष्टपूरः स्याद्रतोपायनाचने । प्रहेणकं चाथ पोली पूपली चर्पटी च सा॥ ४५२ सक्तुश्चूर्णक आपूप्यो भक्तं कूरः प्रसादनः । मण्डो ज्येष्टाम्वु खदिका लाजाः पारी तु दोहनी ४५३ निपानं स्त्री गवीतुम्बा निलिम्पा रोहिणी च सा । गव्यज्येष्टं प्रस्तवनं स्याद्दोहापनयः पुमान् ॥ ४५४ अवदोहः पयः क्षीरं प्राँग्गाहें श्रीधनं दधि । कद्वरस्तु दधिखेदो जग्धिर्भोजनभक्षणे ॥ ४५५ देहयात्रा विष्वणनं भुक्तं प्रत्यवसानवत् । कल्यवर्तः प्रातराशः प्रात जनमित्यपि ॥ ४५६ अनडाशाकरो गन्धमैथुनः शक्करिव॒षा । ककुद्मान्पुंगवश्वाथ कण्ठाला जालगोणिका ॥ ४५७ दोग्धा शकृत्करिर्वत्सस्तेषामाटीकनं क्रमः । गवादिकं जीवधनं पलिक्नी बालगर्भिणी ॥ ४५८ कैवाकं गोमयच्छत्रे गोग्रन्थिः शुष्कगोमयम् । करीपश्छगणो हंभा रेभणं च गवां ध्वनौ ॥ ४५९ नैचिकं गोः शिरोदेशो वन्दनीया तु रोचना । मन्थानमन्धतक्राटाः स्यादुष्टः कण्टकाशनः ॥४६० लम्बोष्टाध्वगवासन्तकुलनाशमरुद्विपाः । भोलिबहुकरो वक्रग्रीवो मेषस्तु लोमशः ॥ ४६१
१ 'कटः' ख-ग-व. २ 'स्थानः' क-ख-ग, 'स्थागः' घ. ३ 'शतानकम्' क-घ. ४ 'चित्यं' ख-ग. ५ 'खवि' घ. ६ वारुट' घ, 'वारुच्छ' ख-ग. ७ 'प्रामीत्य' घ, 'प्रमात्य' क-ख-ग. ८ 'कलाम्बिका' घ. ९ 'चण्डिकातनी' क-ख-ग. १० 'पुरीपमो' घ. ११ 'क्वणनो' घ. १२ 'खरसोन्दः' घ. १३ 'गृहणी' क. १४ 'काण्डोलं' क. १५ 'पिप्पडा ख-ग. १६ 'वायने घ. १७ 'करः' घ. १८ 'प्राग्लीढं' ख-ग, 'प्राग्राढं चाधनं घ. १९ 'कवकं' क-ख-ग, 'कराक' व.
For Private and Personal Use Only

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313