Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४ तिर्यकाण्डः ।
धृताचिर्नाचिकेतश्च प्रेष्टो वश्चतिरश्चतिः । भुजिर्भग्थपीथौ च स्वनिः पवनवाहनः ॥
इत्यग्निकायः ।
Acharya Shri Kailassagarsuri Gyanmandir
arit सुरालयः प्राणः संभूतो जलभूषणः । शुचिर्वहालो घटः पश्चिमोत्तरदिपतिः || अङ्कतिः क्षिपणुर्मक ध्वजप्रहरणश्चलः । शीतलो जलकान्तारो मेघारि: सृमरोऽपि च ॥ इति वायुकायः ।
वृक्षे त्वारोहकः स्कन्धी सीमिको हरितच्छदः । कैरुर्जन्तुर्वह्निभूश्च
इति वनस्पतिकायः ।
For Private and Personal Use Only
७
१६८
१६९
१७०
१७७
स्यात्तु श्वेतः कपर्दके ॥ १७१ खद्योते तु कीटमणिज्योतिर्माली तमोमणिः । परार्बुदो निमेषद्युत् ध्वान्तचित्रोऽथ कुञ्जरे ॥ १७२ पेचकी पुष्करी पद्म पेचिल: सूचिकाधरः । विलोलजिह्वोऽन्तः स्वेदो महाकायो महामदः || १७३ शूर्पकर्णो जलाकाङ्क्षी जटी च षष्टिहायनः । असुरो दीर्घपवनः शुण्डालः कपिरित्यपि ॥ १७४ वशायां वाशिता कर्णधारिणी गणिकापि च । अश्रे तु क्रमणः कुण्डी प्रोथी हेषी प्रकीर्णकः ।। १७५ पाकलः परुल: किण्वी कुटरः सिंहविक्रमः । मापाशी केसरी हंसो मुद्रभुग्गूढभोजनः ॥ १.७६ वासुदेवः शालिहोत्रो लक्ष्मीपुत्र मरुद्रथः । चामर्येकशोऽपि स्यादश्वायां पुनर्श्वती ॥ मल्लिकाक्षः सितैर्नेत्रैः म्याद्वाजीन्द्रायुधोऽसितैः । ककुदी ककुदावन निर्मुष्कविन्द्रवृद्धिः || १७८ शुनि क्रोधी रसापायी शिवारिः सूचको रुरुः । वनंतपः स्वजातिद्विकृतज्ञो भल्लहश्च सः ।। १७९ दीर्घनादः पुरोगामी स्यादिन्द्रमहकामुकः । मण्डलः कपिलो ग्राममृगश्चेन्द्रमहोऽपि च ॥ १८० महिषे कलुषः पिङ्गः कटाहो गद्दस्वरः । हेरम्वः स्कन्धशृङ्गश्च सिंहे तु स्यात्पलंकषः ॥ १८१ दौगाटो वनराजश्च नभःकान्तो गणेश्वरः । शृङ्गोष्णीषो रक्तजिह्नो व्यादीर्णाम्यः सुगन्धिकः ॥ १८२ सूकरे कुमुखः कामरूपी च सलिलप्रियः । तलेक्षणो वक्रदंष्ट्रः पङ्कक्रीडनकोऽपि च ॥ मृगे वजिनयोनिः स्यादयो भुजगभोगिनि । अहीरणी द्विमुखश्च भवेत्पक्षिणि चक्षुमान् ॥ कण्ठाग्निः कीकसमुखो लोमकी रसनारदः । वारङ्गिनाडीचरणौ मयूरे चित्रपिङ्गलः ॥ नृत्यप्रियः स्थिरमदः खिलखिल्लो गरव्रतः । मार्जारकण्ठो मरुको मेघनादानुलासकः ||
१८३
१८४
१८५
१८६
१८७
१८८
१८९
को बहुलग्रीवो गावासश्च चन्द्रकी । कोकिले तु मदोल्लापी काकजातो तोद्वहः || मधुघोषो मधुकण्ठः सुधाकण्ठः कुहुमुखः । घोषयित्नुः पोषयित्नुः कामवालः कुनालिकः ॥ कुक्कुटे तु दीर्घनादश्चर्मचूडो नखायुधः । मयूरचटकः शौण्डो रणेच्छुश्च कलाधिकः ॥ आरणी विष्किरो बोधिर्नन्दीकः पुष्टिवर्धनः । चित्रवाजो महायोगी स्वस्तिको मणिकण्टकः ॥ १९० उपाकीलो विशोकश्च त्राजस्तु ग्रामकुकुटः । हंसेषु तु मरालाः स्युः सारसे दीर्घजानुकः ॥ १९१ गोनद मैथुनी कामी श्येनाक्षो रक्तमस्तकः । गृध्रे तु पुरुषव्याघ्रः कामायुः कूणितेक्षणः ॥ १९२ सुदर्शनः शकुन्याजौ शुके तु प्रियदर्शनः । श्रीमान्मेधातिथिर्वाग्ग्मी मत्स्ये तु जलपिप्पिकः || १९३ को जलाशयः शेवः पाठीने मृदुपाठकः ॥
१९४
इत्याचार्यहेमचन्द्रविरचितेऽभिधानचिन्तामणिपरिशिष्टे तिर्यक्काण्डश्चतुर्थः ॥ ४ ॥
१. 'पृष्ठो' क. २. 'घंटा' का 'घट' ख. ३. 'उरु : ' व ४. 'ग्रहभोजन: ' व ५. 'मयको' ख.

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313