Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 261
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ त्रिस्वरकाण्डः। स्याद्गौरिलस्तु सिद्धार्थे लोहचूर्णेऽथ चन्द्रिलः नापिते वास्तुके रुद्रे चञ्चलोऽनिलकामिनोः ॥ १२४५ चञ्चला तु तडिल्लक्ष्म्योश्चपलश्चोरके चले । क्षणिके चिकुरे शीने पारते प्रस्तरान्तरे ॥ १२४६ मीने च चपला तु स्यापिप्पल्या विद्युति श्रियाम् । पुंश्चल्यामथ चात्वालो यज्ञकुण्डकगर्भयोः १२४७ चूडालझूडया युक्ते चूडालापि च चक्रला । छगलश्छागे छगली वृद्धदारकभेषजे ॥ १२४८ छगलं तु नीलवस्त्रे जगलो मदनदुमे । मेदके कितवे पिष्टमद्ये ऽथ जटिलो जटी ॥. १२४९ जटिला तु मांसिकायां जम्बूलः क्रकचच्छदे । जम्बूद्रुमेऽथ जम्बालं कर्दमे शैवलेऽपि च १२५० जङ्गलो निर्जले देशे पिशितेऽप्यथ जम्भलः । जम्बीरे देवताभेदे जाङ्गलः स्यात्कपिञ्जले ॥१२५१ जाङ्गली तु शूकशिम्ब्यां जाङ्गलं जालिनीफले । जाङ्गुली विषविद्यायां तरलोभास्वरे चले १२५२ हारमध्यगणौ षिड्ने तरला मैद्यमुष्टिका । तमालो वरुणे पुण्ट्रेऽसौ तापिच्छेऽथ तण्डुलः १२५३ विडङ्गे धान्यसारे च ताम्बूलं क्रमुकी फले । ताम्बूली नागवल्लयां स्यात्तुमुलं रणसंकुले ॥१२५४ तुमुलो विभीतकद्रौ तैतिलं करणान्तरे । तैतिलो गण्डकपशौ दुकूलं सूक्ष्मवाससि ॥ १२५५ क्षौमवस्त्रेऽथ धवलो महोक्षे सुन्दरे सिते । धवली गौर्नकुलस्तु पाण्डवप्राणिभेदयोः ॥ १२५६ नकुली कुकुटीमांस्यो भीलं तूत्तमस्त्रियोः । वंक्षणे नाभिगर्भाण्डे नाकुली च व्यरास्नयोः १२५७ कुक्कुटीकन्दे निचूलस्त्विज्जलद्रौ निचोलके । निस्तलं तु वले वृत्ते निर्मलं विमलेऽभ्रके ॥ १२५८ निर्माल्ये च निष्कलस्तु नष्टवीजे कलोज्झिते । नेपाली मनःशिला स्यात्सुवहा नवमाल्याप१२५९ पँवालो विद्रुमे वीणादण्डेऽभिनवपल्लवे । प्रतलः पातालभेदे तताङ्गुलिकरेऽपि च ॥ १२६० पटलं तिलके नेत्ररोगे छदिषिसंचये । पिटके परिवारे च पञ्चाला नीवृदन्तरे ॥ १२६१ पञ्चाली पुत्रिकागीयोः पललं पङ्कमांसयोः । तिलचूर्णे पललस्तु राक्षसे पविलोऽनले ॥ १२६२ अनिले राधनद्रव्ये पाकलो द्विरदज्वरे । पाकलं कुष्ठभैषज्ये पातालं वडवानले ॥ १२६३ रसातले पाटलं तु कुँलुमश्वेतरक्तयोः । पाटलः स्यादाशुव्रीहौ पाटला पाटलीद्रुमे ॥ १२६४ पांशुलो हरखटाङ्गे पुंश्चले पांसुला भुवि । पातली मृत्तिकापात्रे नारीवागुरयोरपि ॥ १२६५ पिप्पलं सलिले वस्त्रच्छेदभेदेऽथ पिप्पलः । निरंशुले वृक्षपक्षिभेदयोः पिप्पली कैणा ॥ १२६६ पिङ्गलः कपिले वह्रौ रुद्रेऽपारिपाश्चिके । कपो मुनौ निधिभेदे पिङ्गला कुमुदस्त्रियाम् ॥ १२६७ कैरायिकायां वेश्यायां नाडीभेदेऽथ पित्तलम् । पित्तवत्यारकूटे च पित्तला तोयपिप्पली ॥ १२६८ पिचुलो निचुले तोयवायसे झावुकद्रुमे । पिञ्जलं स्यात्कुशपत्रे हरिद्राभेऽथ पिच्छिलः ॥ १२६९ १. 'गैरिलस्तु' ख. २. 'चन्दति चन्द्रिलः' इति टीका. 'चण्डिलः' ख-ग-घ. ३. 'अचले' ग-घ. ४. 'चञ्चला' ख-ग-घ. ५. 'चाण्डालः' ख; 'चत्वाल: ग-घ. ६. 'कुण्डल' ग-घ. ७. 'चूडाल्यपि' ग-घ. ८. 'वक्रला' ख. ९. 'दारुक' ख. १०. 'निर्जले देशे' ख; 'निर्जने देशे' ग-घ. ११. 'जालिनी लताभेदः' इत्यनेकार्थकैरवाकरकौमुदी; 'जीलिनीफले' ख; 'जलिनीफले' ग-घ. १२. 'अचले' ग-घ. १३. 'मधुमक्षिका' ग-घ. १४. 'गाम्भीर्य' ग-घ. १५. 'इज्जलद्रौ जलवेतसविशेषे इत्यनेकार्थकैरवाकरकौमुदी. १६. 'वालवृत्ते' ख; 'तले वृन्ते' ग-घ. १७. 'सुहवा' ख; 'सुहावा' ग घ. १८. इतः पूर्वम् 'पटोलस्तु समाख्यातः फलवस्त्रविशेषयोः' ख. १९. 'पटिके' ख. २०. 'पाचयतीति पाचलः' इति टीका. 'पाकलः' ख. २१. 'अनिले' ग-घ. २२. 'अनले' ग-घ. २३. 'कुङ्कमश्वेत' ग-घ. २४. 'पातयति पातली' इति टीका. 'पाटली' ख; 'पातिली' ग-घ. २५. 'कला' ख. २६. 'पारिपार्श्वके' ख; 'परिपार्श्वके' ग-ध. २७. 'करायिका पक्षिणीभेदः' इति टीका. 'कर्णिकायां' ग-घ. २८. 'कामुक' ख. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313