Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 292
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभिधानसंग्रहः-९ निघण्टुशेषः । वार्षिकं बदराघृष्टि वाराही बलभद्रिका | बलदेवा""सुत्राणा विष्वक्सेनप्रियापि च ॥ २२४ यवासके धन्वयासो यासो धन्वयवासकः । दूरमूलो दीर्घमूलो बालपत्रो मरुद्भवः ॥ २२५ कुनाशकोऽधिष्टकण्टस्ताम्रमूली प्रचोदनः । दुस्पर्शः कच्छुरानन्ता समुद्रान्ता दुरालभा ॥ २२६ किराततिक्ते किरातो रामसेनः किरातकः । अनार्यतिक्तको हैमो भूनिम्बः काण्डतिक्तकः ॥ २२७ कुष्टे तु पाकलं रामं वानीरं वाप्यमुत्पलम् । वानीरजं वापिभाव्यं कौरवं व्याधिनामकम् ॥ २२८ वालके जलकेशाख्यं बर्हिष्टं दीर्घरोमकम् । ह्रीवेरो दीच्यवज्जाणिपिङ्गमाचमनं रुचम् ॥ २२९ शव्यां पलाशः षड्मन्था गन्धाली हिमजा वधूः । कर्बुरः सुव्रता ग्रन्थमूली पृथुफलाशिका ॥ २३० एलावालुके त्वैलेयं वालुकं हरिवालुकम् । सुगन्ध्यालूकमेल्वालु दुर्वणप्रसरं दृढम् ॥ २३१ कुङ्कुमे रक्तपर्यायं संकोचपिशुनं शुकम् । हीरं कुसुम्भं घुमृणं पीतं वाल्हीकपीतने ॥ २३२ काश्मीरजं वद्विशिखं वरं लोहितचन्दनम् । जात्यां तु रजनीपुष्पा मालती तैलभाविनी ॥ २३३ प्रियंवदा हृद्यगन्धा मनोज्ञा सुमनालता । तस्यास्तु कलिकायां स्यात्पत्री सौमनसायिनी ॥ २३४ जातोफले जातिकोशं शालूकं मालतीफलम् । मज्जसारं जात्यमृतं शौण्डं सौमनसंपुटम् ॥ २३५ यूधिकायां बालपुष्पा मागधी शङ्खयूथिका । गुणोहला पुण्यगन्धा चारुमोटा शिखण्डिनी ॥ २३६ अम्बष्टा गणिका सा तु पीता स्याद्धेमपुष्पिका । कुन्दे माध्यः सदापुष्पो मकरन्दो मनोहरः ॥२३७ अट्टहासो भङ्गमित्रं शाल्योदनो यमश्वसः । स्यान्नवमालिकायां तु मोमाली नवमालिनी ॥ २३८ सत्सला सुकुरारातिः सुरतिः शिशुगन्धिका । कान्ता विभावरी प्रीष्मा प्रैष्मिका शिखरिण्यपि।।२३९ मल्लिकायां शीतभीरुर्मदयन्ती प्रमोदनी । अष्टापदी तृणमूल्यं गवाक्षा भूपदीत्यपि ॥ २४० वार्षिक्यां षट्पदानन्दी श्रीमती सुभगा प्रिया । सुवर्षा त्रिपुटा व्यस्रसुरूपा मुक्तबन्धनात् ॥ २४१ कुमार्यों तु वणिचारुकेसरा भृङ्गसंमता । तरणी रामतरणिर्गन्धाढ्या कन्यका सहा ॥ २४२ अमिलाने स्यादम्लानौ.........""महासहा । रक्तपुष्पः कुरुबकः पीतपुष्पः कुरण्टकः ॥ २४३ सैरेयके सहचरो झिण्टी महावरश्च सः । स तु रक्तः कुरबकः स्यात्पीतस्तु कुरण्टकः ॥ २४४ नील आर्तगलो दिसी वाण ओदनपाक्यपि । किंकिराते किंकिराटः पीतभद्रः प्रलोभ्यपि ॥ २४५ चित्रके वल्लरीव्याल: पाठीनो दारुणः कुटः । ज्योतिष्को जरणोऽग्न्याख्यो वलिनीं पिपाठिनः २४६ वासन्त्यां स्यात्प्रहसन्ती सुवसन्ता वसन्तजा । सेव्यालिबान्धवा शीतसंवासा सीतप्लावसा ॥ २४७ नील्यां श्रीफलिका काला दोलामेलाविशोधनी । तूणी तुच्छा भारवाही रञ्जनी मधुपर्णिका ॥२४८ द्रोणी क्लीतकिका ग्राम्या नीलकेशी महारसा । दमने स्याब्राह्मजटा मुनिर्दान्तर्षिपुत्रकौ ॥ २४९ गन्धोत्कटः पुण्डरीकः पाण्डुरागस्तपस्यपि । धत्तूरे धूर्तधत्तूरी कितवो देवता शठः ॥ २५० घण्टापुष्पस्तलफलो मातुलः कनकाह्वयः । उन्मत्तो मदनश्वास्य फलं मातुलपत्रकम् ॥ २५१ शङ्खपुष्पी क्षीरपुष्पी शिवब्रह्मकिरीटिनी । मधुपुष्पी मधुगन्धा शङ्खाह्वा शङ्खमालिनी ॥ २५२ धूसरच्छदना श्वेतपुष्पी वनविलासिनी । कर्चुरे द्रविडः काल्यो वेधान्यो गन्धमूलकः ॥ २५३ मोचामस्त्वजमोदायां मयूरो लोचमस्तकः । खराश्वा कारवी वस्तगन्धा हस्तिमयूरकः ॥ २५४ दीप्यो वल्ली ब्रह्मदर्भा लोचमर्कट इत्यपि । यवान्यां स्यादुअगन्धा यमनी यवसाह्वयः ॥ २५५ सहदेव्यां तथा दण्डोत्पला गोचन्दना वसा । गन्धवर्णा सितैः पुष्पैविश्वदेवानुसारुणैः ॥ २५६ पर्पटके वरतिक्तो रजः कवचनामकः । गोजिकायां शृङ्गवेरो दाविका भूमिकालिका ॥ २५७ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313