Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 301
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १० लिङ्गानुशासनम् | स्रुग्गीतिलताभिदि ध्रुवा विडनर वारि घटीभवन्धयोः । शल्यध्वनिवाद्यभित्सु तु क्ष्वेडा दुन्दुभिरक्षविन्दुषु ॥ २४ गृह्या शाखापुरेऽश्मन्तेऽन्तिका कीला रताहतौ । रज्जौ रश्मिर्यवादिदपादौ गञ्जा सुरागृहे || २५ अहंपूर्विकादिर्वर्षामघा अकृत्तिका बहौ । वा तु जलौकोप्सरसः सिकतासुमनः समाः ॥ गायत्र्यादय ईष्टका बृहतिका संवर्तिका सज्जिका २६ दूषी अपि पादुका झिरुकया पर्यस्तिका मानिका । नीका कलिकालुका कलिकया राका पताकान्धिका Acharya Shri Kailassagarsuri Gyanmandir २८ शुका पूपलिका त्रिका चविकयोल्का पज्जिका पिण्डिका ॥ ध्रुवका क्षिपका कनीनिका शम्बूका शिबिका गवेधुका | कणिका का विपादिका मिहिका यूका मक्षिकाष्टका ॥ कूचिका कूचिका टीका कोशिका कोणिकोर्मिका । जलौका प्राचिका धूका कालिका दीर्घिकोष्ट्रिका ॥ शलाका वालुकेषीका विङ्गिकेषिके खा । परिखा विशिखा शाखा शिखा भङ्गा सुरङ्गया ॥ ३० जैसा चञ्चा कच्छा पिच्छा पिज्जा गुञ्जा खजा प्रजा । झञ्झा घंटा जटा घोण्टा पोटा भिरसटया छटा ।। ३१ विष्ट मञ्जिष्टया काष्टा पाठा गुण्डा गुडा जडा | वेडा वितण्डया दौढा राढा रीढा च लीढया ॥ ३२ १६ ३५ 1 ३७ घृणोर्णा वर्वेणा स्थूणा दक्षिणा लिखिता लता । तृणता त्रिवृता त्रेता गीता सीता सिता चिता ॥ ३३ मुक्ता वार्ता लूतानन्ता प्रसृता मार्जितामृता । कन्था मर्यादा गदैक्षुगन्धा गोधा स्वधा सुधा ॥ ३४ सांना सूना धाना पेम्पा झम्पा रम्पा प्रपा शिर्फी । कैम्बा भैम्भा सभा हम्मा सीमा पामारुमे उमा ॥ चिया पद्या पर्या योग्या छाया माया पेया कक्ष्या । दूष्या नस्या शम्या संध्या रध्या कुल्या ज्या मङ्गल्या ॥ उपकार्या जैलाद्रेरा प्रतिसीरा परम्परा । कण्डरा सृग्धरा होरा वागुरा शर्करा सिरा || गुन्द्रा मुद्रा क्षुद्रा भद्रा भस्त्रा छत्रा यात्रा मात्रा । दंष्ट्रा फेला वेला मेला गोला दोला शाला माला ३८ मेखला सिध्मला लीला रसाला सर्वला बला । कुहाला शङ्कुला हेला शिला सुवर्चला कला || ३९ उपला रिवा मूर्वा लट्टा खट्टा शिवा देशा । कशा कुशेशा मञ्जूषा शेषा मूषेपया सा || ४० वस्नसा विस्नसा भिस्सा नासा वहा गुहा स्वाहा । कैंचा मिक्षा रिक्षा राँझा भङ्गयावल्यायतित्रोटि : ४१ पेशिर्वासिर्वसतिविपणी नाभिनाल्यालि पालिर्भल्लि : पल्लिकुटिशकटी चर्वरिः शाटिभाटी । २७ खाटिर्वर्तिर्व्रततिवमिशुण्ठीतिरीतिर्वितर्दिदेविनविच्छविलिविशठि श्रेदिजात्याजिराजि ॥ ४२ रुचिः सूचिसाची खनिः खानिखारी खलिः कीलितूली क्लमिर्वापिधूली । कृषिः स्थालिहिण्डी त्रुटिर्वेदिनान्दी किकिः कुकुटि : काकलिः शुक्तिपङ्गी || For Private and Personal Use Only ४३ १. 'यवयवनारण्य हिमाद्दोपलिप्युरु महत्वे' इति सूत्रोक्ता यवादयः शब्दाः, दोषादयश्चार्थाः २. गायत्रीपतिप्रभृतयः, ३. अथ कान्ता: ४ खान्ताः ५. गान्ताः ६. घान्तः ७ चान्तः ८ छान्तौ ९ जान्ताः. १०. झान्तः ११. टान्ताः १२. ठान्ताः १३. डान्ता: १४. दान्ताः. १५. णान्ताः १६. तान्ताः . १७. थान्तः. १८. दान्तौ. १९. धान्ता: २०. नान्ताः २१. पान्ताः २२. फान्तः, २३. बान्तः २४. भान्ताः २५. मान्ता: २६. यान्ताः. २७. रान्ताः २८. लान्ताः, २९. वान्ताः ३०. शान्ताः ३१. पान्ताः ३२. सान्ताः ३३. हान्ताः ३४. क्षान्ता: ३५. रिक्षा यूकाण्डम् लत्वे लिक्षा. ३६. राक्षा जतु; लत्वे लाक्षा. ३७. अथ स्वकारान्ताः; द्वयोः समाहारः ३८. त्रयाणां समाहारः ३९. इतिशब्द: ४०. जातिशब्दान्तः समाहारः. २०

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313