Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 273
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ चतुःखरकाण्डः । 1 1 विष्वक्सेना तु फलिनी विश्राणनं विहायिते । संप्रेषणे परित्यागे विहननं तु पिञ्जने ॥ वधेऽथ विश्वकर्मार्के मुनिभिद्देवशिल्पिनोः । विघ्नकारी विघातस्य कारके घोरदर्शने ॥ विलेपनी स्याद्यवाग्वां चारुवेषस्त्रियामपि । वृक्षादनो मधुच्छत्रे चलपत्रकुठारयोः || वृक्षादनी तु बन्दायां विदार्या गन्धकौषधे । वृषपर्वा तु शृङ्कारहर दैत्यकशेरुषु || विरोधनो रविते सुगते बलिदानवे । श्वेतधामा घनसारे कलानाथाब्धिफेनयोः ॥ श्लेष्मघना तु harri महयामथ समापनम् । परिच्छेदे समाधाने समाप्तिवधयोरपि ।। संमूर्च्छनमभिव्याप्तौ मोहे सनातनोऽच्युते । पितॄणामतिथौ रुद्रवेधसोः शाश्वते स्थिरे || सदादानो गन्धगजे हेरम्बेऽभ्रमतङ्गजे । संयमनं व्रते बन्धे संयमनी यमस्य पूः ॥ समादानं समीचीनग्रहणे नित्यकर्मणि । समापन्नं बधे लिये समाप्तप्राप्तयोरपि ॥ संवदनं तु संवादे समालोचे वशीकृतौ । समुत्थानं निदानेऽभियोगे संवाहनं पुनः ॥ वाहनेऽङ्गमर्दने च संप्रयोगी तु कामुके । कलाकेलो सुप्रयोगे सरोजिनी सरोरुहे ॥ १५७४ सरोरुहिण्यां कासारे स्तनयित्नुः पयोमुचि । मृत्यौ स्तनिते रोगे च सारसनमुरश्छदे || १५७५ कायां च सामयोनिस्तु समोत्ये द्रुहिणे गजे । सामिधेनी समीचोः सुयामनो जनार्दने । १५७६ वत्सराजे प्रसादेऽद्रिभेदे चाथ सुदर्शनः । विष्णोश्च सुदर्शन्यमरावत्यां सुदर्शना || अज्ञायामौषधीभेदे मेरुजम्ब्वां सैरीभिदि । सौदामिनी तडिद्भेदतडितोरप्सरोभिदि ॥ हर्षयित्नुः सुते स्वर्णेऽवलेपो गर्वलेपयोः । दूषणेऽप्यपलापस्तु प्रेमावयोरपि ॥ उपतापो गदे तापे जलकूप्यन्धुगर्भके । सरस्यां जीवपुष्पं तु दमनके फणिजके ॥ नागपुष्पस्तु पुन्नागे चम्पके नागकेसरे । परिवापो जलस्थाने पर्युप्तिपरिवारयोः ॥ पिण्डपुष्पं जपायां स्यादशोके सरसीरुहे । बहुरूपः स्मरे विष्णौ सरटे धूणके शिवे ।। मेघपुष्पं तु नादेये पिण्डाभ्रे सलिलेऽपि च । विप्रलापो विरुद्धोक्तावनर्थकवचस्यपि ॥ वृकधूपो वृक्षधूपे सिल्हकेऽथ वृषाकपिः । वासुदेवे शिवेऽमौ च हेमपुष्पं तु चम्पके ।। १५८४ अशोकद्रौ जपापुष्पे राजजम्बूस्तु जम्बुभित् । पिण्डखर्जूर वृक्षचाप्यवष्टम्भस्तु काञ्चने ॥ १५८५ संरम्भारम्भयोः स्तम्भे शातकुम्भोऽश्वमारके । शातकुम्भं तु कनकेऽभ्यागमः समरेऽन्तिके । १५८६ घाते रोधेऽभ्युपगमेऽनुपमस्तु मनोरमे । अनुपमा सुप्रतकिस्त्रियामुपगमः पुनः ॥ १५८७ अङ्गीकारेऽन्तिकगतावुपक्रमस्तु विक्रमे । उपधायां तदाद्याचिख्यासाचिकित्सयोरपि ॥ १५८८ आरम्भेऽथ जलगुल्मो जलावर्तेऽम्बुचवरे । कमठे दण्डयामस्तु दिवसे कुम्भजे यमे ।। १५८९ प्रवङ्गमः कपौ भेके पराक्रमस्तु विक्रमे । सामथ्र्यै चाभियोगे च महापद्मः पुनर्निधौ ॥ १५९० १५७७ १५७८ १५७९ १५८० १५८३ 93 I For Private and Personal Use Only ६९ १५६४ १५६५ १५६६ १५६७ १५६८ १५६९ १५७० १५७१ १५७२ १५७३ १५८१ १५८२ १. 'वेक्ष' ग घ २. 'विदारीगन्धयोरपि' ख. ३. 'रविविष्णुसुते च' ग घ ४. 'समासीन' ग घ ५. 'स. मुल्थीयतेऽस्मिन्निति समुत्थानम्' इति टीका. 'समुत्थाने' ग व. ६. 'मृतौ स्तमिते' ग घ ७. 'द्रुहिणो ग' गघ. ८. 'सुखेन दृश्यते सुदर्शन: 'शासूसुधीत्यन:' पुंसि 'वाचस्पति 'स्तु 'चक्रं सुदर्शनोऽस्त्रियामित्याह' - यथातस्य नेष्यति वपुः कबन्धुसां बन्धुरेप जगतां सुदर्शनः' इत्यनेकार्थकैरवाकर कौमुदी. 'सुदर्शनम्' ख ग घ ९. 'सुरा' ग-घ. १०. इत ऊर्ध्वम् 'परिकम्पो भये कम्पे प्राप्तरूपोऽशरम्ययोः' इत्यधिकः पाठः ख- पुस्तके, ११. 'नादे स्यात् पि' ग घ १२. 'विरोधोक्ता' ग घ. १३. 'संरम्भारङ्गयोः ' ग-घ. १५. ‘उपमारहितेऽनुपमेभ्यामुप' गन्ध. १६. 'उपगमस्तु' ख. १७. 'प्रवेण गच्छति प्रवङ्गमः' इति टीका. 'लवङ्गमः' ख ग घ. १४. 'भवेदयम्' ग-व.

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313