________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ चतुःखरकाण्डः ।
1
1
विष्वक्सेना तु फलिनी विश्राणनं विहायिते । संप्रेषणे परित्यागे विहननं तु पिञ्जने ॥ वधेऽथ विश्वकर्मार्के मुनिभिद्देवशिल्पिनोः । विघ्नकारी विघातस्य कारके घोरदर्शने ॥ विलेपनी स्याद्यवाग्वां चारुवेषस्त्रियामपि । वृक्षादनो मधुच्छत्रे चलपत्रकुठारयोः || वृक्षादनी तु बन्दायां विदार्या गन्धकौषधे । वृषपर्वा तु शृङ्कारहर दैत्यकशेरुषु || विरोधनो रविते सुगते बलिदानवे । श्वेतधामा घनसारे कलानाथाब्धिफेनयोः ॥ श्लेष्मघना तु harri महयामथ समापनम् । परिच्छेदे समाधाने समाप्तिवधयोरपि ।। संमूर्च्छनमभिव्याप्तौ मोहे सनातनोऽच्युते । पितॄणामतिथौ रुद्रवेधसोः शाश्वते स्थिरे || सदादानो गन्धगजे हेरम्बेऽभ्रमतङ्गजे । संयमनं व्रते बन्धे संयमनी यमस्य पूः ॥ समादानं समीचीनग्रहणे नित्यकर्मणि । समापन्नं बधे लिये समाप्तप्राप्तयोरपि ॥ संवदनं तु संवादे समालोचे वशीकृतौ । समुत्थानं निदानेऽभियोगे संवाहनं पुनः ॥ वाहनेऽङ्गमर्दने च संप्रयोगी तु कामुके । कलाकेलो सुप्रयोगे सरोजिनी सरोरुहे ॥ १५७४ सरोरुहिण्यां कासारे स्तनयित्नुः पयोमुचि । मृत्यौ स्तनिते रोगे च सारसनमुरश्छदे || १५७५ कायां च सामयोनिस्तु समोत्ये द्रुहिणे गजे । सामिधेनी समीचोः सुयामनो जनार्दने । १५७६ वत्सराजे प्रसादेऽद्रिभेदे चाथ सुदर्शनः । विष्णोश्च सुदर्शन्यमरावत्यां सुदर्शना || अज्ञायामौषधीभेदे मेरुजम्ब्वां सैरीभिदि । सौदामिनी तडिद्भेदतडितोरप्सरोभिदि ॥ हर्षयित्नुः सुते स्वर्णेऽवलेपो गर्वलेपयोः । दूषणेऽप्यपलापस्तु प्रेमावयोरपि ॥ उपतापो गदे तापे जलकूप्यन्धुगर्भके । सरस्यां जीवपुष्पं तु दमनके फणिजके ॥ नागपुष्पस्तु पुन्नागे चम्पके नागकेसरे । परिवापो जलस्थाने पर्युप्तिपरिवारयोः ॥ पिण्डपुष्पं जपायां स्यादशोके सरसीरुहे । बहुरूपः स्मरे विष्णौ सरटे धूणके शिवे ।। मेघपुष्पं तु नादेये पिण्डाभ्रे सलिलेऽपि च । विप्रलापो विरुद्धोक्तावनर्थकवचस्यपि ॥ वृकधूपो वृक्षधूपे सिल्हकेऽथ वृषाकपिः । वासुदेवे शिवेऽमौ च हेमपुष्पं तु चम्पके ।। १५८४ अशोकद्रौ जपापुष्पे राजजम्बूस्तु जम्बुभित् । पिण्डखर्जूर वृक्षचाप्यवष्टम्भस्तु काञ्चने ॥ १५८५ संरम्भारम्भयोः स्तम्भे शातकुम्भोऽश्वमारके । शातकुम्भं तु कनकेऽभ्यागमः समरेऽन्तिके । १५८६ घाते रोधेऽभ्युपगमेऽनुपमस्तु मनोरमे । अनुपमा सुप्रतकिस्त्रियामुपगमः पुनः ॥ १५८७ अङ्गीकारेऽन्तिकगतावुपक्रमस्तु विक्रमे । उपधायां तदाद्याचिख्यासाचिकित्सयोरपि ॥ १५८८ आरम्भेऽथ जलगुल्मो जलावर्तेऽम्बुचवरे । कमठे दण्डयामस्तु दिवसे कुम्भजे यमे ।। १५८९ प्रवङ्गमः कपौ भेके पराक्रमस्तु विक्रमे । सामथ्र्यै चाभियोगे च महापद्मः पुनर्निधौ ॥ १५९०
१५७७
१५७८
१५७९
१५८०
१५८३
93
I
For Private and Personal Use Only
६९
१५६४
१५६५
१५६६
१५६७
१५६८
१५६९
१५७०
१५७१
१५७२
१५७३
१५८१
१५८२
१. 'वेक्ष' ग घ २. 'विदारीगन्धयोरपि' ख. ३. 'रविविष्णुसुते च' ग घ ४. 'समासीन' ग घ ५. 'स. मुल्थीयतेऽस्मिन्निति समुत्थानम्' इति टीका. 'समुत्थाने' ग व. ६. 'मृतौ स्तमिते' ग घ ७. 'द्रुहिणो ग' गघ. ८. 'सुखेन दृश्यते सुदर्शन: 'शासूसुधीत्यन:' पुंसि 'वाचस्पति 'स्तु 'चक्रं सुदर्शनोऽस्त्रियामित्याह' - यथातस्य नेष्यति वपुः कबन्धुसां बन्धुरेप जगतां सुदर्शनः' इत्यनेकार्थकैरवाकर कौमुदी. 'सुदर्शनम्' ख ग घ ९. 'सुरा' ग-घ. १०. इत ऊर्ध्वम् 'परिकम्पो भये कम्पे प्राप्तरूपोऽशरम्ययोः' इत्यधिकः पाठः ख- पुस्तके, ११. 'नादे स्यात् पि' ग घ १२. 'विरोधोक्ता' ग घ. १३. 'संरम्भारङ्गयोः ' ग-घ. १५. ‘उपमारहितेऽनुपमेभ्यामुप' गन्ध. १६. 'उपगमस्तु' ख. १७. 'प्रवेण गच्छति प्रवङ्गमः' इति टीका. 'लवङ्गमः' ख ग घ.
१४. 'भवेदयम्' ग-व.