________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । आत्मयोनिः स्मरे वेधस्युदर्तनं विलेपने । अपावृत्ताबुत्पतने स्यादुपासनमासने ॥ १५३५ शुश्रूषायां शराभ्यासेऽप्युपधानं तु गण्डके । व्रते विशेष प्रणये स्यादुत्पतनमुत्प्लुतौ ॥ १५३६ उत्पत्तावुदयनस्तु वत्सराजे घटोद्भवे । उत्सादनं समुल्लेखोद्वर्तनोद्वाहनेष्यथ ॥ १५३७ उद्वाहनं द्विसीये स्यादुद्वाहनी वराटके । कपीतना गर्दभाण्डशिरीषाम्रातपिप्पलाः ॥ १५३८ कलध्वनिः परभते पारापतकलापिनोः । कात्यायनो वररुची कात्यायनी तु पार्वती ॥ १५३९ काषायवस्त्रविधवार्धवृद्धमहिलापि च । कामचारी कलविङ्के स्वेच्छाचारिणि कामुके ॥ १५४० कारन्धमी धातुवाँदनिरते कांस्यकारिणि । किष्कुपर्वा पोटगले स्यादिक्षुत्वचिसारयोः ॥ १५४१ कुचन्दनं वृक्षभेदे पत्राने रक्तचन्दने । कुम्भयोनिर्दोणेऽगरती कृष्णवर्मा विद्युतुदे ॥ १५४२ दुराचारे हुताशे च गवादनीन्द्रवारुणी । घासस्थानं गवादीनां गदायित्लुः शरामने ॥ १५४३ जल्पाके पुष्पचापे च घनाघनो निरन्तरे । वासवे घातुके मत्तगजवर्युकवारिदे ॥ १५४४ घोषयित्नुः पिके विप्रे चिरंजीवी तु वायसे । अजे च चित्रभानुस्तु हुताशनदिनेशयोः॥१५४५ जलाटनः कङ्कखगे जलाटनी जलौकसि । तपोधना तु मुण्डीर्या तपोधनस्तपस्विनि ॥ १५४६ तपस्विनी पुनर्मासी कटुरोहिणिकापि च । तिक्तपर्वा हिलमोचीगडूचीमधुयष्टियु ॥ १५४७ देवसेनेन्द्रकन्यायां मैन्ये दिविषदामपि । नागाञ्चना नागयष्टौ द्विरदस्य च मुद्रे ॥ १९४८ निर्यातनं वैरशुद्धौ दाने न्याससमर्पणे । निधुवनं रते कम्पे निर्वासनं तु मारणे ॥ १५४९ पुरादेश्च बहिष्कारे निरसनं निसूदने । निष्ठीवने निरासे च निशमनं निशामनम् ॥ १५५० निरीक्षणश्रवणयोनिर्भर्सनमलतके । खलीकारे प्रजनन अंगमे योनिजन्मनोः ॥ १५५१ प्रणिधानमभियोगे समाधानप्रवेशयोः । प्रयोजन कार्यहेत्वोः स्यात्प्रवचनमागमे। १५५२ प्रकृष्टवचने प्रस्फोटनं सूर्प प्रकाशने । ताडने प्रतिपन्नस्तु विज्ञातेऽङ्गीकृतेऽपि च ॥ १५५३ प्रतियत्नः संस्कारे स्यादुपग्रहणलिप्सयोः । प्रहसनं तु प्रहासाक्षेपयो रूपकान्तरे ॥ १५५४ प्रतिमानं प्रतिविम्बे गजदन्तद्वयान्तरे । प्रसाधनी कङ्कतिकासिद्धयोः प्रसाधनं पुनः ॥ १५५५ वेषे प्रचलाकी सर्प मयूरेऽथ पयस्विनी । विभावर्या गोधेन्वां च पुण्यजनस्तु सज्जने ॥ १५५६ गुह्यके यातुधाने च पृथग्जनोऽधमे जडे । पृष्टशृङ्गी भीमसेने घण्टसैरभयोरपि ॥ १५५७ महाधनं महामूल्ये सिल्हके चारुवाससि । महासेनो महासैन्ये स्कन्देऽप्यथ महामुनिः॥१५५८ अगस्तिकुस्तुबुरुणोर्मालुधानी लताभिदि । मालुधानो मातुलाहौ मातुलानि पुनः शणे ॥ १५५९ कलापे मातुलपत्न्यां रसायनो विहङ्गमे । पक्षीन्द्रे रसायनं तु जराव्याधिजिदौषधे ॥ १५६० राजादनः पियालद्रौ क्षीरिकायां बिपत्रके । वर्धमानो वीरजिने स्वस्तिकैरङ्गविष्णुषु ॥ १५६१ प्रश्नभेदे शरावे च विरोचनोऽग्निसूर्ययोः । प्रह्लादनन्दने चन्द्रे विहेठनं विडम्बने ॥ १५६२ हिंसायां मर्दने विस्मापनाख्या कुहके स्मरे । गन्धर्वनगरे चापि विष्वक्सेनो जनार्दने ॥ १५६३
१. 'गण्डुके' ग. २. 'विशे च' ग-घ. ३. 'लेख्यो' ख. ४. 'षु च' ख-ग-घ.५. 'द्वाभ्यां संगतं द्विसीत्यं द्विःकृष्टमित्यर्थः' इत्यनेकार्थकैरवाकरकौमदी. ६. 'पारावत' ग-घ. ७. 'वादे' ग-घ. ८. 'मत्तगजे' ख-ग-घ. ९.'नागानामञ्चनमनया नागाञ्चना' इति टीका. 'नागाङ्गना नागपत्न्यां' ग-ध. १०. निषूदने' ख. ११. 'निदर्शने' ग-ध. १२. 'प्रगमने यो' ख; 'प्रगते यो' ग-ध. १३. योनिजन्मयोः'ग-ध. १४. 'प्रयोगयोः' ग-ध. १५. 'सौ' ख; 'शू' ग-ध. १६. 'विकान्ते' ग घ. १७. प्रचलाकः कलापोऽस्त्यस्येति प्रचलाका' इति टीकाकारः, १८. सैरिभ' ख-ग-घ. १९. 'भिदौ' ग-ध. २०. 'त्रिपत्रकः किंशुकः' इति टीका. 'त्रिपक्षके' ग-ध, २१. 'वीरजने' ख. २२. 'कुहकमिन्द्रजालम्' इत्यनेकार्थकैरवाकरकौमुदी. २३ जनार्दनः' ग-ध.
For Private and Personal Use Only