________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ चतुःस्वरकाण्ड: ।
५७
१५०९
१५१५
१५१६
अधौ चित्ररथो विद्याधरे गन्धर्वसूर्ययोः । चतुष्पथश्चतुर्मार्गसंगमे ब्राह्मणेऽपि च ॥ १५०६ दशमीस्थः स्थविरे स्यात्क्षीणरोगे मृताशने । वानप्रस्थो मधूकद्रौ किंशुकाश्रमभेदयोः || १५०७ अष्टापदश्चन्द्रमल्लयां लूतायां शरभे गिरौ । कनके शारिफलकेऽभिमर्दो मन्थयुद्धयोः ॥ १५०८ स्यादभिस्पन्द आश्रावनेत्ररोगातिवृद्धिषु । अववादस्तु निर्देशे निन्दाविश्रम्भयोरपि ॥ उपनिषत् वेदान्ते रहस्यधर्मयोरपि । एकपदं तदाले स्यादेकपदी तु वर्त्मनि ॥ कटुकन्दः शृङ्गवेरे शोभाञ्जनरसोनयोः । कुरुविन्दः पद्मरागे मुकुर त्रीहिभेदयोः ॥ कुल्माषे हिङ्गुले मुस्ते कोकनदं तु रक्तके । अम्भोजन्मकुमुदयोश्चतुष्पदो गवादिषु ॥ स्त्रीणां करणभेदे च रक्तपादो मतङ्गजे । स्पन्दने च जनपदः स्यात्पुनर्जन देशयोः || परिवादस्तु निन्दायां वीणावादनवस्तुनि । प्रियंवदः प्रियवादिनभश्चरविशेषयोः ॥ पीठमर्दोऽर्तिवियाति नाट्यक्या नायकप्रिये । पुटभेदस्तु नगरातोद्ययोस्तटिनीमुखे ॥ महानादो वर्षाकाब्दे महाध्वाने शयानके । गजे च मुचुकुन्दस्तु द्रुभेदे मुनिदैत्ययोः ॥ मेघनादो मे शब्दे वरुणे रावणात्मजे । विशारदो बुधे धृष्ठे विष्णुपदं नभोब्जयोः ॥ १५१७ विष्णुपदस्तु क्षीरोदे विष्णुपदी सुरापगा । संक्रान्तिर्द्वारिका चापि समर्यादं तु संनिधौ ॥ १५१८ मर्यादया च सहितेऽप्यनुबन्धोऽप्रयोगिणि । मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने ॥ १५१९ दोषोत्पादे ऽनुबन्धीतु हिकायां तृप्यति कचित् । अवरोधस्तु शुद्धान्ते तिरोधाने नृपौकसि ॥ १५२० अवष्टब्धमविदूरे समाक्रान्तेऽवलम्बिते । अनिरुद्धश्चरे पुष्पचापसूनावर्गले ॥ १५२१ आशाबन्धः समाश्वासे मर्कटस्य च वीसके । इष्टगन्धः सुगन्धिः स्यादिष्टगन्धं तु वालुके ।। १५२२ इक्षुगन्धा काशक्रोष्ट्री कोकिलाक्षेषु गोक्षुरे । उग्रगन्धा वचाक्षेत्रयवान्योरिछक्किकौषधौ ।। १५२३ उपलब्धिर्मतौ प्राप्तौ कालस्कन्धस्तु तिन्दुके । तमाले जीवकद्रौ च तीक्ष्णगन्धा वचौषधौ ॥ १५२४ शोभाञ्जने राजिकायां परिव्याधो दुमोत्पले । वेतसे महौषधं तु विषशुण्ठ्यो रसोनके ।। १५२५ ब्रह्मबन्धुर्निन्द्यविप्रे बान्धवे ब्राह्मणस्य च । समुन्नद्धस्तूर्ध्वबद्धे पण्डितंमन्यदृप्तयोः ।। १५२६ अपाचीनं विपर्यस्तेऽपागर्थेऽभिजनः कुले । कुलध्वजे जन्मभूम्यामभिमानस्त्वहंकृतौ ॥ १५२७ हिंसायां प्रणये ज्ञानेऽवलग्नो मध्यलग्नयोः । अवदानमितिवृत्ते खण्डने शुद्धकर्मणि ॥ अधिष्ठानं प्रभावेऽध्यासने नगरचक्रयोः । अनूचानः साङ्गवेदकोविदे विनयान्विते ॥ अन्वासनं स्नेहवस्तौ सेवायामनुशोचने । अग्रजन्मात्र जे विप्रेऽन्तेवासी पुनरन्त्यजे ॥ शिष्यप्रान्तयोश्चाप्यायोधनं समरे वधे । आराधनं पाकप्रात्योः साधने तोषणेऽपि च ।। १५३१ आच्छादनं तु वसने संविधानेऽपवारणे । आकलनं परिसंख्यालाङ्क्षयोर्बन्धनेऽपिच ॥ १५३२ आतञ्चनं स्याज्जवने प्रीणनप्रतिवापयोः । आवेशनं भूतावेशे प्रवेशे शिल्पिवेश्मनि || १५३३ आस्कन्दनं तिरस्कारे संशोषणसमीकयोः । आत्माधीनः सुते प्राणाधारे श्याले विदूषके ।। १५३४
I
१५२८
१५२९
१५३०
For Private and Personal Use Only
१५१०
१५११
१५१२
१५१३
१५१४
१. 'अतिवृद्धे' ख. २. ' म्रप्रभेदयोः ' ख. ३. 'कृमौ' ग घ ४. 'चतुष्पदं' ख. ५. 'रक्ताः पादा अस्य' इति टीका. 'चक्रपादः' ख. ६. 'प्रतिधृष्टे' ख ग घ ७. 'अम्बुदध्वाने' ख. ८ ' शतह्रदा तु विद्युति || वज्रेऽपि च समर्यादं मर्यादासहितेऽन्तिके । अनुबन्धोऽप्रयोगे स्याच्छिशौ मुख्यानुयायिनि ॥ प्रकृतस्यानुवर्ते च दोषस्योत्पादनेऽपि च । अनुवर्ज्या तृषा हिक्कावरोधस्तु नृपौकसि ॥ शुद्धान्ते च तिरोधाने गर्तादौ रोधनेऽपि च ।' ख- पुस्तकस्थोऽयं पाठः ९. 'तृषिते' ग घ १० 'अवलम्बिन' ग घ ११. 'मर्कटवासको लूतापुटम्' इति टीका. 'वाससि' ग घ . १२. 'शुण्ठ्यां विषारसोनयो:' ग घ. १३. 'परिवेशे' ग-घ.