________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६
अभिधान संग्रह: - ८ अनेकार्थसंग्रहः ।
१४८७
१४८९
I
१४९०
१४९१
कलधौतं रूप्यहेनोः कलधौतः कलध्वनौ । कुहरितं तु रटिते पिकालापे रतस्वने || १४७८ कुमुद्वत कैरविण्यां दयितायां कुशस्य च । कृष्णवृन्ता माषपय पाटलाख्यद्रुमेऽपि च ॥ १४७९ गन्धवती मुरापुर्योः पृथ्वीयोजनगन्धयोः । गृहपतिगृही सत्री चन्द्रकान्तं तु कैरवे ॥ १४८० चन्द्रकान्तो रत्नभेदे चर्मण्वती नदीभिदि । कदल्यां चित्रगुप्तस्तु कृतान्ते तस्य लेखके ॥ १४८१ दिवाभीतः काकरिपौ कुम्भिले कुमुदाकरे । दिवाकीर्तिर्नापिते स्यादुलूकेऽन्तावसायिनि ॥ १४८२ धूमकेतू वह्नयुत्पतौ नन्द्यावर्तो गृहान्तरे । तगरेऽथ नदीकान्तो निर्गुण्डीनिचुलाब्धिषु ॥ १४८३ नदीकान्ता लवाजम्ब्वोः काकजङ्घौषधेऽपि च । नागदन्तो हस्तिदन्ते गेहान्निःसृतदारुणि ॥ १४८४ नागदन्ती श्रीहस्तियां कुम्भाख्यभेषजेऽपि च । निस्नुषितं वर्जिते स्याद्धतत्वचि लघूकृते ।। १४८५ निराकृतिरस्वाध्याये निराकारनिषेधयोः । प्रतिहतस्तु विद्विष्टे प्रतिस्खलितरुद्धयोः ॥ १४८६ प्रणिहितं तु संप्राप्तनिहितयोः समाहिते । प्रतिक्षिप्तं प्रतिहते निषिद्धे प्रेषितेऽपि च ॥ प्रधूपिता क्लेशितायां रविगन्तव्यदिश्यपि । प्रव्रजिता तु मूण्डीर्यं तापस्यां मांसिकौषधौ ॥ १४८८ प्रजापतिर्ब्रह्मराज्ञोर्जामातरि दिवाकरे । वहौ लष्टरि दक्षादौ प्रतिकृतिस्तु पूजने ॥ प्रतिमायां प्रतीकारे प्रतिपत्तिस्तु गौरवे । प्राप्तौ प्रवृत्तौ प्रागल्भ्ये बोधे परिगतं गते ॥ प्राप्तचेष्टितयोर्ज्ञाते पल्लवितं सपल्लवे । लाक्षारक्ते तते पञ्चगुप्तचार्वाकदर्शने ॥ कमठे परिवर्तस्तु कूर्मराजे पलायने । युगान्ते विनिमये च परिघातस्तु घातने ।। अस्त्रे चाथ पशुपतिः पिनाकिनि हुताशने । पाशुपतः शिवमल्यां पशुपत्यधिदैवते || पारिजातस्तु मन्दारे पारिभद्रे सुरदुमे । पारापतः कलरवे गिरौ मर्कटतिन्दुके || पारापती तुलवलीफलगोपालगीतयोः । पुष्पदन्तस्तु दिग्नागे जिनभेदे गणान्तरे || पुष्पदन्तौ च चन्द्रार्कावेकोत्तत्याथ पुरस्कृतम् । पूजिते स्वीकृते सिक्तेऽभिशस्तेऽप्रकृतेऽपि च ।। १४९६ भोगवती तु सर्पाणां नगरे च सरित्यपि । रङ्गमाता जतुचुन्द्योलक्ष्मीपतिर्जनार्दने ॥ १४९७ पूगे लवङ्गवृक्षे च व्यतीपात उपद्रवे । योगभेदेऽपयाने च वनस्पतिर्दुमात्रके ॥ १४९८ विना पुष्पं फलेऽद्रौ च विनिपातस्तु दैवतः । व्यसने चावपाने च वैजयन्तो गुहे ध्वजे ।। १४९९ इन्द्रालये वैजयन्ती त्वग्निग्रन्थपताकयोः । जयन्त्यां च समाघातस्त्वाहवे घातनेऽपि च ।। १५०० समाहितः समाधिस्थे संश्रुतेऽथ समुद्धतः । अविनीते समुत्कीर्णे समुद्रान्ता दुरालभा ॥ १५०१ कार्पासिका च सृका च सदागतिः सदीश्वरे । निर्वाणे पवमाने च सरस्वती सरद्भिदि ।। १५०२ वाच्यापगायां स्त्रीरत्ने गोवाग्देवतयोरपि । सूर्यभक्तो बन्धुजीवे भास्करस्य च पूजकै ॥ १५०३ हैमवत्यद्रिजा स्वर्णक्षीरी शुक्लवचाभया । अनीकस्थो रक्षिवर्जे युरेखले वीरमर्दने || चिह्ने गजशिक्षके चेतिकथा व्यर्थभाषणे । अश्रद्धेये नष्टधर्मेऽप्युदरथिर्वियन्मणौ ॥
१४९२
१४९३
१४९४
१४९५
1
१५०४ १५०५
१. 'मुरा औपधि:' इति टीका 'सुरा' ख ग घ २. 'स्वाधिष्ठे' ग घ ३. 'भेषजे' गाव. ४. 'लाभे चेष्टितयोः ' ख ग व. ५. 'अस्त्रान्तरे' ख. ६. 'पारमापतति पारापतः' इति टीका 'पारावतः ' ग घ ७. 'पारवती' ग. ८. 'चुन्दी कुट्टिनी' इति टीका. 'चेट्यो:' ख. 'त्रुट्यो: ग.व. ९. अतः परम् 'शुभ्रदन्ती पुष्पदन्तगजस्त्रियाम् । मुदन्त्यां च ' ख. १०. इतः परम् 'सेनापतिर्गुहेऽध्यक्षे हिमारातिः खगेऽनिले ' इत्यधिकः पाठः ख- पुस्तके. ११. 'युधः खलं रणभूमि:' इति टीका. 'पुंश्चले वीरमर्दले' ख; 'अप्यश्वत्थे वीरमर्दले' ग-घ.
For Private and Personal Use Only