________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ चतुःस्वरकाण्डः । व्यजनं धान्यमलनवस्तु कामगुणो रतौ । विषयाभोगयोश्चापि कार्षापणस्तु कार्षिके ॥ १४४८ पणं षोडशके चीर्णपर्णः खजूरनिम्बयोः । चूडामणिः काकचिञ्चाफले मूर्द्धमणावपि ॥ १४४९ जुहराणोऽध्वर्युवयोस्तण्डुरीणस्तु वर्वरे । तण्डुलाम्बुनि कीटे च तैलपर्णी तु सिल्हके ॥१४५० श्रीवासे चन्दने दाक्षायण्युमायां च भेषु च । रोहिण्यां च देवमणिर्विष्णुवक्षोमणौ हरे ॥ १४५१ अश्वस्य कण्ठावर्ते च नारायणस्तु केशवे । नारायणी शतावर्युमा श्रीनिःसरणं मृतौ ॥ १४५२ उपाये गेहादिमुखे निर्वाणे निर्गमेऽपि च । निरूपणं विचारावलोकनयोनिदर्शने ॥ १४५३ निस्तरणं तु निस्तारे तरणोपाययोरपि । निगरणं भोजने स्यान्निगरणः पुनर्गले ॥ १४५४ प्रकरणं स्यात्प्रस्तावे रूपकेऽथ प्रवारणम् । काम्यदाने निषेधे च पैररीणं तु पर्वणि ॥ १४५५ पर्णवृन्तरसे पर्णसिरायां घृतकम्बले । परायणं स्यादभीष्टे तत्पराश्रययोरपि ॥ १४५६ परवाणिधर्माध्यक्षे वर्षे पारायणं पुनः । कान्ये पारगतौ सङ्गे पीलुपयोषधीभिदि ॥ १४५७ मूर्वायां विम्बिकायां च पुष्करिणी जलाशये । हस्तिन्यां कमलिन्यां च मीनावीणस्तु खञ्जने ॥ १४५८ दर्दराने रक्तरेणुः पलाशकलिकोद्गमे । सिन्दूरे रागचूर्णस्तु खदिरे मकरध्वजे ॥ १४५९ रेरिहाणो वरे रुद्रे लम्बकर्णः पुनश्छगे । अकोठे वारवाणस्तु कूर्पासे कवचेऽपि च ॥ १४६० विदारणं भेदने स्यात्संपराये विडम्बने । वैतरणी प्रेतनद्यां जनन्यामपि रक्षसाम् ॥ १४६१ शरवाणिः शरमुखे पदातौ शरजीविनि । शिखरिणी वृत्तभेदे रोमालीपेयभेदयोः ॥ १४६२ स्त्रीरत्ने मल्लिकायां च समीरणः फणिज्झके । पान्थे वायौ संसरणं त्वसंवाधचमूगतौ ॥ १४६३ संसारे च समारम्भे नगरस्योपनिर्गमे । हस्तिकर्णः स्यादरण्डे पलाशगणभेदयोः ॥ १४६४ अवदातस्तु विमले मनोज्ञे सितपीतयोः । अपावृतोऽपरायत्तेऽपिहितेऽवसितं गतौ ॥ १४६५ ऋद्धे ज्ञातेऽवसाने चाप्यवगीतं विहिते । मुहुईष्टेऽपवादे चात्याहितं तु महाभये ॥ १४६६ जीवनिरपेक्षकर्मण्यभिजातः कुलोद्भवे न्याय्ये प्राज्ञेऽभिनीतस्तु न्याय्येऽमर्षिणि 'संस्कृते ॥१४६७ अभियुक्तः परिरुद्धे तत्तरेऽन्तर्गतं पुनः । मद्यप्रातविस्मृतयोरङ्गारितं तु भस्मिते ॥ १४६८ पलाशकलिको दं चातिमुक्तस्तु निष्कले। वासन्तिकायां तिनिशेऽप्यवध्वस्तोऽवचूर्णिते ॥ १४६९ यक्तनिन्दितयोश्चाधिक्षिप्तौ निहितत्सितौ । अपचितिळये हानौ पूजायां निष्कृतावपि ।। १४७० अनुमितिः स्यादनुज्ञापौर्णमासीविशेषयोः । अनुशस्तिः पुनर्लोकापवादे प्रार्थनेऽपि च ॥ १४७१ उदास्थितश्चरे द्वाःस्थेऽध्यक्ष चापाहितः पुनः । आरोपितेऽनलोत्पातेऽप्युपाकृत उपद्रवे ॥१४७२ मन्त्रेण प्रोक्षितपशावुल्लिखितं तनूकृते । उत्कीर्णे योपरक्तस्तु स्वर्भानौ व्यसनातुरे ॥ १४७३ राहग्रस्तार्कशशिनोरुपचितः समाहिते । रुद्धे दग्धेऽथोजम्भितमुत्फुल्ले चेष्टितेऽपि च ॥ १४७४ उद्घाहितमुपन्यस्ते बद्धग्राहितयोरपि । उपसत्तिः सङ्गमात्रे प्रतिपादनसेवयोः ॥ १४७५ ऋष्यप्रोक्ता शुकशिम्व्यां शताबों बलाभिदि । ऐरावतोऽहौ नागरङ्गे लकुचे त्रिदशद्विपे ॥ १४७६ ऐरावतं तु शक्रस्य ऋजुदीर्घशरासने । ऐरावती विद्युद्विद्युद्भिदोः शतहूदा यथा ॥ १४७७
१. 'तैलं पणेऽस्यास्तैलपर्णी' इति टीका, तिलपर्णी' ग-ध. २. द्विश्रामे' ग-घ. ३. 'परीपणः' ख. ४. इतः परम् 'दण्डे कूर्मे पाटशाटे पर्वरीणं तु पर्वणि' इति ख. ५. 'परीरणम्' ग-घ, ६. 'मीनानामयति मीनामीणः' इति टीका. 'मीनाप्रीणः' ख; 'मीनास्त्रीणः' ग-घ. ७. 'दर्दराम्रो वृक्षभेदः' इति टीका. 'दर्दुराने' ख; 'दर्शरात्रे' ग-ध. ८. 'अपरावृत्ते' ग-घ. ९, 'वढे ख. १०. 'संस्मृते' ख. ११. 'ऋद्धे' ग-घ. १२. 'अद्रौ' ख. १३. सरित' ख.
For Private and Personal Use Only