Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 277
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ चतुःस्वरकाण्डः । १६७० १६८१ मुक्ताफलं धनसारे मौक्तिके लवलीफले । मृत्युफलो महाकाले मृत्युफली कदल्यथ ॥ १६६९ यवफलो मांसिकायां कुटजवचि सारयोः । वायुफलं तु जलदोपले शक्रशरासने || वातकेलिः कलालापे पिङ्गानां दन्तलेखने । विचकिलो दमनके मल्यामथ बृहन्नलः ॥ महापोटगले पार्थे सदाफल उदुम्बरे । नालिकेरे स्कन्धफले हस्तिमलः सुरद्विपे ॥ विघ्नेशे हलाहलस्तु हैयलालोरगे विषे । ज्येष्टयां च हरिताली तु दूर्वा गमनरेखयोः ॥ कृपाणलतिकायां चानुभावो भावसूचने । प्रभावे निश्चये चापह्नवः स्नेहापलापयोः ॥ अभिषवः ऋतौ मद्यसंधानस्नानयोरपि । आदीनवः पुनर्दोषे परिक्लिष्टदुरन्तयोः ॥ उपप्लव राहूत्पातौ कुशीलवस्तु चारणे । प्राचेतसे याचके च जलबिल्वस्तु कर्कटे ॥ जलचत्वरे पञ्चाङ्गे जीवञ्जीवः खगान्तरे । द्रुमभेदे चकोरे व धामार्गवस्तु घोष | अपामार्गेऽप्यथ परिप्लवावाकुलवञ्चलौ । पराभवस्तिरस्कारे नाशे पारशवोऽयसि || शूद्रायां विप्रतनये तनये च परस्त्रियाः । पुटग्रीवस्तु गर्गय ताम्रस्य कलशेऽपि च ॥ बलदेवस्तु कालिन्दीकर्षणे मातरिश्वनि । बलदेवा त्रायमाणा रोहिताश्वो हुताशने ॥ हरिश्चन्द्रनृपसुते सहदेवस्तु पाण्डवे । सहदेवा बलाचंण्डोत्पलयोः शारिवौषधे || सहदेवी तु सर्पाक्ष्यामपदेशस्तु कारणे । व्याजे लक्ष्येऽप्यपभ्रंशो भाषाभेदापशब्दयोः || १६८२ पतने चाश्रयाशस्तु वह्नावाश्रयनाशके । उपदंशोऽवंदंशे स्यान्मेहनामययोरपि ॥ १६८३ उपस्पर्शस्त्वाचमनस्नानयोः स्पर्शमात्रके । खण्डपर्शः शिवे राहौ भार्गवे चूर्णलेपिनि ॥ १६८४ खण्डामलकभैषज्ये जीवितेशः प्रिये यमे । जीवितस्वामिजीवात्वोर्नागपाशस्तु योषिताम् || १६८५ करणे वरुणास्त्रे च प्रेतिष्कशः पुरोगमे । वार्ताहरे सहाये च पुरोडाशो हविर्भिदि ॥ हृतशेषे सोमरसे चमस्यां पिष्टकस्य च । अम्बरीषो नृपे सूर्ये युधि भाष्ट्रकिशोरयोः ॥ आम्राते खण्डपरशावनुकर्षोऽनुकर्षणे । रथस्याधो दारुणि चीनिमिषं सुरमत्स्ययोः ॥ अनुतर्षोऽभिलाषे स्यात्तृषाचषकयोरपि । अलम्बुषश्छर्दनेऽलम्बुषा स्वः पणयोषिति ॥ गडी किंyouस्तु किन्नरे लोकभिद्यपि । देववृक्षो मन्दारादौ गुग्गुलौ विषमच्छदे ॥ नन्दिघोषो वन्दिघोषे स्यन्दने च किरीटिनः । परिवेषः परिवृत्तौ परिधौ परिवेषणे || परिघोषः स्यादवाच्ये निनादे जलदध्वनौ । पलङ्कषो यातुधाने पलङ्कषा तु किंशुके ॥ १६९२ गोक्षुरे गुग्गुलौ राना लाक्षामुण्डीदिकासु च । भूतवृक्षस्तु शाखोटे श्योनाककलिवृक्षयोः॥ १६९३ महाघोषो महाशब्दे स्यान्महाघोषमापणे । महाघोषा शृङ्गयौषध्यां राजवृक्षः पियालके ।। १६९४ सुवर्णालुतरौ वातरूपः शक्रशराशने । वातूलोकोचयोश्चापि विशालाक्षो महेश्वरे ॥ १६८६ १६९५ For Private and Personal Use Only १६७१ १६७२ १६७३ १६७४ १६७५ १६७६ १६७७ १६७८ १६७९ १६८० १६८७ १६८८ १६८९ १६९० १६९१ १. 'विच्यते विचकलः' इति टीका. 'विचिकिलः ' गव. २. 'हयबाले हले वि' ग घ ३. 'वृष्टयां च' ग-घ. ४. 'हरितालं तु तालके । अनुभावः प्रभावे स्यान्निश्चये भावसूचने । अपह्नवः पुनः स्नेहेऽपलापे चोरकर्मणि' ख- पुस्तकस्थः पाठः ५. 'याचकोऽर्थी' इति टीका. 'यावके च' खः 'याजकेऽपि' ग घ ६. 'परिप्ल वतीति परिप्लवः' इति टीका 'परिलवा' ग घ ७. 'दण्डोत्प' ख ग घ ८. 'विदंशे स्यान्मेण्डूरोगेऽपि कीतित: ' ख. ९. 'प्रतिकशतीति प्रतिष्कशः' इति टीका. 'प्रतिष्ठाशः ' ग घ १०. 'पञ्चदशी तु पूर्णिमा । दर्शश्च पादपाशी तु खट्टिकायामुदाहृता । शृङ्खलाकटके चापि पुरो' इति ख- पुस्तकेऽधिकः पाठः ११. 'न निमिपति अनिमिषः' इति टीका. 'अनिमेषः ' ग घ १२. 'तृष्णा च' ख. १३. 'पण्ययो' ग-घ. १४. 'स्यन्दने' गन्घ.

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313