________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ चतुःस्वरकाण्डः ।
१६७०
१६८१
मुक्ताफलं धनसारे मौक्तिके लवलीफले । मृत्युफलो महाकाले मृत्युफली कदल्यथ ॥ १६६९ यवफलो मांसिकायां कुटजवचि सारयोः । वायुफलं तु जलदोपले शक्रशरासने || वातकेलिः कलालापे पिङ्गानां दन्तलेखने । विचकिलो दमनके मल्यामथ बृहन्नलः ॥ महापोटगले पार्थे सदाफल उदुम्बरे । नालिकेरे स्कन्धफले हस्तिमलः सुरद्विपे ॥ विघ्नेशे हलाहलस्तु हैयलालोरगे विषे । ज्येष्टयां च हरिताली तु दूर्वा गमनरेखयोः ॥ कृपाणलतिकायां चानुभावो भावसूचने । प्रभावे निश्चये चापह्नवः स्नेहापलापयोः ॥ अभिषवः ऋतौ मद्यसंधानस्नानयोरपि । आदीनवः पुनर्दोषे परिक्लिष्टदुरन्तयोः ॥ उपप्लव राहूत्पातौ कुशीलवस्तु चारणे । प्राचेतसे याचके च जलबिल्वस्तु कर्कटे ॥ जलचत्वरे पञ्चाङ्गे जीवञ्जीवः खगान्तरे । द्रुमभेदे चकोरे व धामार्गवस्तु घोष | अपामार्गेऽप्यथ परिप्लवावाकुलवञ्चलौ । पराभवस्तिरस्कारे नाशे पारशवोऽयसि || शूद्रायां विप्रतनये तनये च परस्त्रियाः । पुटग्रीवस्तु गर्गय ताम्रस्य कलशेऽपि च ॥ बलदेवस्तु कालिन्दीकर्षणे मातरिश्वनि । बलदेवा त्रायमाणा रोहिताश्वो हुताशने ॥ हरिश्चन्द्रनृपसुते सहदेवस्तु पाण्डवे । सहदेवा बलाचंण्डोत्पलयोः शारिवौषधे || सहदेवी तु सर्पाक्ष्यामपदेशस्तु कारणे । व्याजे लक्ष्येऽप्यपभ्रंशो भाषाभेदापशब्दयोः || १६८२ पतने चाश्रयाशस्तु वह्नावाश्रयनाशके । उपदंशोऽवंदंशे स्यान्मेहनामययोरपि ॥ १६८३ उपस्पर्शस्त्वाचमनस्नानयोः स्पर्शमात्रके । खण्डपर्शः शिवे राहौ भार्गवे चूर्णलेपिनि ॥ १६८४ खण्डामलकभैषज्ये जीवितेशः प्रिये यमे । जीवितस्वामिजीवात्वोर्नागपाशस्तु योषिताम् || १६८५ करणे वरुणास्त्रे च प्रेतिष्कशः पुरोगमे । वार्ताहरे सहाये च पुरोडाशो हविर्भिदि ॥ हृतशेषे सोमरसे चमस्यां पिष्टकस्य च । अम्बरीषो नृपे सूर्ये युधि भाष्ट्रकिशोरयोः ॥ आम्राते खण्डपरशावनुकर्षोऽनुकर्षणे । रथस्याधो दारुणि चीनिमिषं सुरमत्स्ययोः ॥ अनुतर्षोऽभिलाषे स्यात्तृषाचषकयोरपि । अलम्बुषश्छर्दनेऽलम्बुषा स्वः पणयोषिति ॥ गडी किंyouस्तु किन्नरे लोकभिद्यपि । देववृक्षो मन्दारादौ गुग्गुलौ विषमच्छदे ॥ नन्दिघोषो वन्दिघोषे स्यन्दने च किरीटिनः । परिवेषः परिवृत्तौ परिधौ परिवेषणे || परिघोषः स्यादवाच्ये निनादे जलदध्वनौ । पलङ्कषो यातुधाने पलङ्कषा तु किंशुके ॥ १६९२ गोक्षुरे गुग्गुलौ राना लाक्षामुण्डीदिकासु च । भूतवृक्षस्तु शाखोटे श्योनाककलिवृक्षयोः॥ १६९३ महाघोषो महाशब्दे स्यान्महाघोषमापणे । महाघोषा शृङ्गयौषध्यां राजवृक्षः पियालके ।। १६९४ सुवर्णालुतरौ वातरूपः शक्रशराशने । वातूलोकोचयोश्चापि विशालाक्षो महेश्वरे ॥
१६८६
१६९५
For Private and Personal Use Only
१६७१
१६७२ १६७३
१६७४
१६७५
१६७६
१६७७
१६७८
१६७९
१६८०
१६८७ १६८८
१६८९
१६९०
१६९१
१. 'विच्यते विचकलः' इति टीका. 'विचिकिलः ' गव. २. 'हयबाले हले वि' ग घ ३. 'वृष्टयां च' ग-घ. ४. 'हरितालं तु तालके । अनुभावः प्रभावे स्यान्निश्चये भावसूचने । अपह्नवः पुनः स्नेहेऽपलापे चोरकर्मणि' ख- पुस्तकस्थः पाठः ५. 'याचकोऽर्थी' इति टीका. 'यावके च' खः 'याजकेऽपि' ग घ ६. 'परिप्ल वतीति परिप्लवः' इति टीका 'परिलवा' ग घ ७. 'दण्डोत्प' ख ग घ ८. 'विदंशे स्यान्मेण्डूरोगेऽपि कीतित: ' ख. ९. 'प्रतिकशतीति प्रतिष्कशः' इति टीका. 'प्रतिष्ठाशः ' ग घ १०. 'पञ्चदशी तु पूर्णिमा । दर्शश्च पादपाशी तु खट्टिकायामुदाहृता । शृङ्खलाकटके चापि पुरो' इति ख- पुस्तकेऽधिकः पाठः ११. 'न निमिपति अनिमिषः' इति टीका. 'अनिमेषः ' ग घ १२. 'तृष्णा च' ख. १३. 'पण्ययो' ग-घ. १४. 'स्यन्दने' गन्घ.