________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । लोहकांस्ये रजत्तात्रे सिङ्घाणकहुताशयोः । पारावारः पयोराशौ पारावारं तटद्वये ॥ १६४३ पारिभद्रौ तु मन्दारनिम्बौ पीताम्बरोऽच्युते । नेटेऽपि पूर्णपात्रं तु जलादिपूर्णभाजने ॥ १६४४ वर्द्धापके बलभद्रस्त्वनन्ते बलशालिनि । बलभद्रा कुमार्यां स्यात्रायमाणौषधावपि ॥ १६४५ बार्बटीरस्त्रपुण्याम्रास्थन्यङ्करे गणिकासुते । बिन्दुतन्त्र पुनः शारिफलके चतुरङ्गके ॥ १६४६ महावीरोऽन्तिमजिने परपुष्टे जराटके । ताक्ष्ये कर्के पवौ शूरे सिंहे मखहुताशने ॥ १६४७ महामात्रः प्रधाने स्वादारोहकसमृद्धयोः । मणिच्छिद्रा तु मेदायामृषभाख्यौषधावपि ॥ १६४८ रथकारस्तक्षणि स्यान्माहिध्यात्केरणीसुते । रागसूत्रं पट्टसूत्रे तुलासूत्रेऽपि च कचित् ॥ १६४९ लम्बोदरः स्यादुंध्माने प्रमथानां च नायके । लक्ष्मीपुत्रो हये कामे व्यवहारः स्थितौ पणे ॥ १६५० द्रुभेदेऽथ व्यतिकरो व्यसनव्यतिषङ्गयोः । चक्रनको खलशुकौ विश्वंभरोऽच्युतेन्द्रयोः ॥ १६५१ विश्वंभरा तु मेदिन्यां विभाकरोऽग्निसूर्ययोः । विश्वकद्दुस्तु मृगयाकुकुरे पिशुने ध्वनौ ॥ १६५२ वीरभद्रो वीरणेऽश्वमेधाश्वे वीरसत्तमे । वीरतरो वीरश्रेष्टे शेरे वीरतरं पुनः ॥ १६५३ वीरणे वीतिहोत्रस्तु दिवाकरहुताशयोः । शतपत्रो दार्वावाटे राजकीरमयूरयोः ॥ १६५४ शतपत्रं तु राजीवे संप्रहारो गतौ रणे । सहचरः पुनझिण्ट्यां वयस्ये प्रतिबन्धके ॥ १६५५ समाहारस्तु संक्षेपे एकत्रकरणेऽपि च । समुद्रातीहभेदे सेतुबन्धे तिमिङ्गिले ॥ १६५६ सालसारस्तरौ हिङ्गौ सुकुमारस्तु कोमले । पुण्ड्रेऽक्षौ सूत्रधारस्तु शिल्पिभेदे नटेन्द्रयोः॥ १६५७ अतिवलः स्यात्प्रबलेऽतिबला तु बलाभिदि । अक्षमाला बक्षसूत्रे वसिष्टस्य च योषिति ।। १६५८ अङ्कपाली परीरम्भे स्यात्कोट्यामुपमातरि । उलूखलो गुग्गुलोदूखले कलकलः पुनः ॥ १६५९ कोलाहले सर्जरसे कन्दरालो जटि द्रुमे । गर्दभाण्डेऽप्यथ कमण्डलू पर्कटिकुण्डिके ॥ १६६० कुतूहलं शस्तेऽद्भुते खतमालो बलाहके । धूमेऽथ गण्डशैलोऽद्रिच्युतस्थूलाश्मभालयोः ॥ १६६१ गन्धफली तु प्रियङ्गौ चम्पकस्य च कोरके । जलाञ्चलं तु शैवाले स्वतश्च जलनिर्गमे ॥ १६६२ दलामलं पुनर्दमनके मरुयकेऽपि च । ध्वनिलाला तु वल्लक्यां वेणुकाहलयोरपि ॥ १६६३ परिमलो विमर्दोत्थे हृद्यगन्धे विमर्दने । पोटगलो नलकाशे झषे बहुफलः पुनः ॥ १६६४ नीचे बहुफला फल्गौ भस्मतूलं पुहिमे । ग्रामकूटे पांसुवर्षे भद्रकाल्योषधीभिदि ॥ १६६५. गन्धोल्यां हरपल्यां च महाकालो महेश्वरे । किंपाके गणभेदे च मदकलो मदिद्विपे ॥ १६६६ मदेनाव्यक्तवचने महानीलो मणभिदि । नागभेदे भृङ्गराजे महाबलो बलीयसि ॥ १६६७ वायौ महाबलं सीसे महाबला बलाभिदि । मणिमाला हारे स्त्रीणां दशनक्षतभिद्यपि ॥ १६६८
१. 'पिङ्गले च हु' न. २. 'नटे च पीतसारस्तु गोमेदकमणौ स्मृतः। मलयजे पू' ख-पुस्तक एवं पाठः. 'तटे च' ग-ध. ३. 'वर्द्धनं वर्द्धस्तस्याप्तिरापको वर्धापकः' इति टीका. ४. 'वर्वटीरः' ख. ५. 'च भारोह' ख. ६. 'वैश्याशुद्रायां जाता करणी' इति टीका. ७. 'उद्गता ध्मानो वायुरस्य उद्ध्मानः' इति टीका. 'आद्यूने' ख-ग-घ, ८. 'वक्रं नवं नासिकास्य वनक्रः' इति टीका. 'वक्रनखौ' ख. ९. 'शवे ग-घ. १०. 'झिण्टी' औषधि:. ११. 'समारोहः' ख. १२. 'सेतुभेदे' ख. १३. 'गुग्गुलौ कण्डने' खः 'गुग्गुलोदुम्बरे ग-घ. १४. 'कन्दरां लाति कन्दरालः' इति टीका. 'कण्डरालः' ग-घ. १५. 'कण्डिके' ग-ब. १६. 'चषकस्य' ग-घ. १७. इतःपरम् 'चक्रवालोऽद्रिभेदे स्याञ्चक्रवालं तु मण्डले' इति ख-पुस्तकेऽधिकः पाठः. १८. 'खाताश्च ख. १९. 'दमनके तथा मह ख. २०. 'ध्वनि लालयति ध्वनिलाला' इति टीका. 'ध्वनिनाला' ग-ध. २१. 'बहुफली' ग-ध. २२. 'पांशु' ग-घ. २३. 'मदिद्विपे मदवति द्विपे' इति टीका. 'मदद्विपे' ख-ग-ध. २४. 'स्त्रियां हारे द' खः 'हारे स्त्रीणां द'ग-घ.
For Private and Personal Use Only