Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 276
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । लोहकांस्ये रजत्तात्रे सिङ्घाणकहुताशयोः । पारावारः पयोराशौ पारावारं तटद्वये ॥ १६४३ पारिभद्रौ तु मन्दारनिम्बौ पीताम्बरोऽच्युते । नेटेऽपि पूर्णपात्रं तु जलादिपूर्णभाजने ॥ १६४४ वर्द्धापके बलभद्रस्त्वनन्ते बलशालिनि । बलभद्रा कुमार्यां स्यात्रायमाणौषधावपि ॥ १६४५ बार्बटीरस्त्रपुण्याम्रास्थन्यङ्करे गणिकासुते । बिन्दुतन्त्र पुनः शारिफलके चतुरङ्गके ॥ १६४६ महावीरोऽन्तिमजिने परपुष्टे जराटके । ताक्ष्ये कर्के पवौ शूरे सिंहे मखहुताशने ॥ १६४७ महामात्रः प्रधाने स्वादारोहकसमृद्धयोः । मणिच्छिद्रा तु मेदायामृषभाख्यौषधावपि ॥ १६४८ रथकारस्तक्षणि स्यान्माहिध्यात्केरणीसुते । रागसूत्रं पट्टसूत्रे तुलासूत्रेऽपि च कचित् ॥ १६४९ लम्बोदरः स्यादुंध्माने प्रमथानां च नायके । लक्ष्मीपुत्रो हये कामे व्यवहारः स्थितौ पणे ॥ १६५० द्रुभेदेऽथ व्यतिकरो व्यसनव्यतिषङ्गयोः । चक्रनको खलशुकौ विश्वंभरोऽच्युतेन्द्रयोः ॥ १६५१ विश्वंभरा तु मेदिन्यां विभाकरोऽग्निसूर्ययोः । विश्वकद्दुस्तु मृगयाकुकुरे पिशुने ध्वनौ ॥ १६५२ वीरभद्रो वीरणेऽश्वमेधाश्वे वीरसत्तमे । वीरतरो वीरश्रेष्टे शेरे वीरतरं पुनः ॥ १६५३ वीरणे वीतिहोत्रस्तु दिवाकरहुताशयोः । शतपत्रो दार्वावाटे राजकीरमयूरयोः ॥ १६५४ शतपत्रं तु राजीवे संप्रहारो गतौ रणे । सहचरः पुनझिण्ट्यां वयस्ये प्रतिबन्धके ॥ १६५५ समाहारस्तु संक्षेपे एकत्रकरणेऽपि च । समुद्रातीहभेदे सेतुबन्धे तिमिङ्गिले ॥ १६५६ सालसारस्तरौ हिङ्गौ सुकुमारस्तु कोमले । पुण्ड्रेऽक्षौ सूत्रधारस्तु शिल्पिभेदे नटेन्द्रयोः॥ १६५७ अतिवलः स्यात्प्रबलेऽतिबला तु बलाभिदि । अक्षमाला बक्षसूत्रे वसिष्टस्य च योषिति ।। १६५८ अङ्कपाली परीरम्भे स्यात्कोट्यामुपमातरि । उलूखलो गुग्गुलोदूखले कलकलः पुनः ॥ १६५९ कोलाहले सर्जरसे कन्दरालो जटि द्रुमे । गर्दभाण्डेऽप्यथ कमण्डलू पर्कटिकुण्डिके ॥ १६६० कुतूहलं शस्तेऽद्भुते खतमालो बलाहके । धूमेऽथ गण्डशैलोऽद्रिच्युतस्थूलाश्मभालयोः ॥ १६६१ गन्धफली तु प्रियङ्गौ चम्पकस्य च कोरके । जलाञ्चलं तु शैवाले स्वतश्च जलनिर्गमे ॥ १६६२ दलामलं पुनर्दमनके मरुयकेऽपि च । ध्वनिलाला तु वल्लक्यां वेणुकाहलयोरपि ॥ १६६३ परिमलो विमर्दोत्थे हृद्यगन्धे विमर्दने । पोटगलो नलकाशे झषे बहुफलः पुनः ॥ १६६४ नीचे बहुफला फल्गौ भस्मतूलं पुहिमे । ग्रामकूटे पांसुवर्षे भद्रकाल्योषधीभिदि ॥ १६६५. गन्धोल्यां हरपल्यां च महाकालो महेश्वरे । किंपाके गणभेदे च मदकलो मदिद्विपे ॥ १६६६ मदेनाव्यक्तवचने महानीलो मणभिदि । नागभेदे भृङ्गराजे महाबलो बलीयसि ॥ १६६७ वायौ महाबलं सीसे महाबला बलाभिदि । मणिमाला हारे स्त्रीणां दशनक्षतभिद्यपि ॥ १६६८ १. 'पिङ्गले च हु' न. २. 'नटे च पीतसारस्तु गोमेदकमणौ स्मृतः। मलयजे पू' ख-पुस्तक एवं पाठः. 'तटे च' ग-ध. ३. 'वर्द्धनं वर्द्धस्तस्याप्तिरापको वर्धापकः' इति टीका. ४. 'वर्वटीरः' ख. ५. 'च भारोह' ख. ६. 'वैश्याशुद्रायां जाता करणी' इति टीका. ७. 'उद्गता ध्मानो वायुरस्य उद्ध्मानः' इति टीका. 'आद्यूने' ख-ग-घ, ८. 'वक्रं नवं नासिकास्य वनक्रः' इति टीका. 'वक्रनखौ' ख. ९. 'शवे ग-घ. १०. 'झिण्टी' औषधि:. ११. 'समारोहः' ख. १२. 'सेतुभेदे' ख. १३. 'गुग्गुलौ कण्डने' खः 'गुग्गुलोदुम्बरे ग-घ. १४. 'कन्दरां लाति कन्दरालः' इति टीका. 'कण्डरालः' ग-घ. १५. 'कण्डिके' ग-ब. १६. 'चषकस्य' ग-घ. १७. इतःपरम् 'चक्रवालोऽद्रिभेदे स्याञ्चक्रवालं तु मण्डले' इति ख-पुस्तकेऽधिकः पाठः. १८. 'खाताश्च ख. १९. 'दमनके तथा मह ख. २०. 'ध्वनि लालयति ध्वनिलाला' इति टीका. 'ध्वनिनाला' ग-ध. २१. 'बहुफली' ग-ध. २२. 'पांशु' ग-घ. २३. 'मदिद्विपे मदवति द्विपे' इति टीका. 'मदद्विपे' ख-ग-ध. २४. 'स्त्रियां हारे द' खः 'हारे स्त्रीणां द'ग-घ. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313