Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६०
9
१५९६
१५९८
अभिधान संग्रहः - ८ अनेकार्थसंग्रहः । नागसंख्याभिदोर्यातयामो भुक्तसमुज्झिते । जीर्णे च सार्वभौमस्तु दिग्गजे चक्रवर्तिनि ॥ १५९१ अनुशयः पश्चात्तापे दीर्घद्वेषानुबन्धयोः । अन्वाहार्यममावास्याश्राद्धमिष्टेश्च दक्षिणा ॥ १५९२ अवश्यायो हिमे दर्पेऽप्यपसव्यं तु दक्षिणे । प्रतिकूलेऽन्तशय्या भूशय्या पितृवनं मृतिः ।। १५९३ उपकार्या राजगेहमुपकारोचितापि च । चन्द्रोदयौ शश्युदयोल्लोचौ चन्द्रोदयौषधौ ॥ जलाशयमुशीरे स्याज्जलाशयो जलाश्रये । तण्डुलीयः शाकभेदे विडङ्गतरुतप्ययोः ॥ तृणशूल्यं मल्लिकायां केतकीशाखिनः फले । धनञ्जयो नागभेदे ककुभे देहमारुते || पार्थे निरामयस्तु स्यादिडिक्के गतामये । प्रतिभयं भये भीष्मे प्रतिश्रयः सभौकसोः ॥ १५९७ परिधायः परिकरे जलस्थाननितम्बयोः । पाञ्चजन्यः पोटगले शङ्खे दामोदरस्य च ॥ पौरुषेयं पुरुषेण कृतेऽस्य च हिते वधे । समूहे च विकारे च फलोदयो खुलाभयोः ॥ विलेशयो मूषिकेऽहौ भागधेयः पुनः करे । दायादे भागधेयं तु भाग्ये महालयः पुनः ॥ १६०० तीर्थे विहारपरमात्मनोर्महोदयं पुरे । महोदयः स्वाम्यमुक्त्योर्महामूल्यं महाके || पद्मरागमणौ मार्जालीयः शूद्रबिडालयोः । शरीरशोधने रौहिणेयो वत्से बुधे बले || समुच्छ्रयो वैरोन्नयोः समुदायो गणे रणे । समुदयस्तूमेऽपि संपरायस्तु संयुगे ॥ आपद्युत्तरकाले च स्यात्समाह्वय आहवे । पशुभिः पक्षिभिद्यूते स्थूलोच्चयो वरण्डके ।। गजानां मध्यमगते गण्डाश्माकात्सर्ययोरपि । हिरण्मयो लोकधातौ सौवर्णेऽभिमरो वधे ॥। १६०५ स्वबलसाध्वसे युद्धेऽवसरो वत्सरे क्षणे" । अरुष्करं ब्रेणकरे भल्लातकफलेऽपि च ॥ १६०६ अश्वतरो नागभेदे वेसरेऽनुत्तरः पुनः । निरुत्तरे व श्रेष्ठे चावस्करो गूथगुह्ययोः ॥ अभिहारः "संनहने 'चौरिकोद्यमयोरपि । अवहारस्तु युद्धादिविश्रान्तौ ग्राहचौरयोः ॥ निमंत्रणोपनेतव्येऽलंकारः कङ्कणादिषु । उपमादावकूपारः कूर्मराजसमुद्रयोः ॥
१५९९
१६०१
१६०२
१६०३
१६०४
१६०९
१६१०
१६११
१६१२
अवतारस्तु नद्यादितीर्थेऽवतरणेऽपि च । अग्निहोत्रोऽनले हव्येऽसिपत्रो नरकान्तरे ॥ कोशकारेऽर्धचन्द्रस्तु गलहस्तेन्दुखण्डयोः । चन्द्रके बाणभेदे चार्धचन्द्रा त्रिवृताभिदि ॥ आत्मवीरो बलवति थालपत्रे विदूषके । आडम्बरस्तु संरम्भे बृंहिते तूर्यनिस्वने ॥ इन्दीवरं नीलोत्पलमिन्दीवरा शतावरी । उपकारस्तूपकृतौ विकीर्णकुसुमादिषु ॥ उपचारस्तु लैम्बायां व्यवहारोपचैर्ययोः । उदुम्बरः कुष्टभेदे देहियां पण्डके तरौ | उदुम्बरं ताम्र उपहरं रहसि संनिधौ । उद्दन्तुरः कराले स्यादुत्तुङ्गोत्कटदन्तयोः ॥ औदुम्बरो मे रोगभेदे कर्मकरोऽन्तके । भृतिजीविनि भृत्ये च कर्मकरी तु बिम्बिका ॥ १६१६
१६१३
१६१४
१६१५
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१५९४
१५९५
१६०७
१६०८
१. 'अनशय्या' ख. २. 'नृतिः' ग घ ३. 'ताप्यो विटमाक्षिकः' इत्यनेकार्थकैरवाकरकौमुदी. ४. 'तृणैः शुल्यते तृणशूल्यम्' इति टीका. 'तृणमूल्यं' ख; 'तृणशून्यं' ग घ ५. 'इडिकः शिशुवाहक : ' इति टीका. ‘एडके' ख; ‘इडिके' ग-घ. ६. 'अप्यवहिते' ख. ७. 'समुच्छ्रयणं समुच्छ्रयः' इति टीका. 'समुच्छ्रेयः ' ग-घ. ८. 'समुदयनं समुदयः' इति टीका. 'समुदाय: ' ग घ ९ 'अपिशब्दादणे रणेऽपि' इत्यनेकार्थकैरवाकरकौमुदी. १०. इत उत्तरम् 'अजगरः स्मृतः सर्पभेदेऽपि कवचे बुधैः' इति ख- पुस्तकेऽधिकः पाठः. ११. 'अरुः करोति अरुष्करम्, समासे समस्तस्येति षत्वम्' इति टीका. 'अरुस्करं' ग घ. १२. ' व्रणकारे' ख. १३. 'अतिश्रेष्ठे च' ख. १४. 'गोप्य' ग घ. १५. 'संहनने' ख. १६. 'चौर्यमद्यपयोरपि' ग घ १७. 'विश्रामे ' ग घ. १८. 'निमन्त्रणोपनेतव्यं शर्करादि स्वादूकृतं भक्ष्यम्' इति टीका. 'निमन्त्रणेऽपनेतव्ये' ग घ १९. 'श्यालपुत्रे' ख; 'श्याले पुत्रे' ग घ . 'सेवायाम्' ग घ २१. 'चार्ययोः ' ग घ. २२. 'देहल्यां ' ख ग घ. २३. 'कर्मकारी' गन्घ.
२०.

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313