Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 279
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ पञ्चस्वरकाण्डः । ६५ १७२८ १७२९ चिलिमिलिका खद्योते कण्टीभेदे तडित्यपि । जलङ्करङ्कः स्यान्मेघे नालिकेरतरोः फले ।। १७१९ शङ्खे नैवफलिका तु नवे नवरजः स्त्रियाम् । नागवारिको गणिस्थराजे राजेभहस्तिषे ॥ १७२० चित्रमेखले गरुडेऽप्यथ स्याद्वयवहारिका । लोकयात्रेङ्गुदीवर्द्धनीष्वथ व्रीहिंराजिकः ॥ १७२१ चीनान्ने कामलिकायामप्यथो शतपर्विका । स्याद्वैचादूर्वयोः शीतचम्पकौ दीपतर्पणौ ॥ १७२२ हेमपुष्पकश्चम्पके हेमपुष्पिका यूथिका । मलिनमुखस्तु गोलाङ्गूले प्रेतेऽर्नले खले ॥ १७२३ शीतमयूखः कर्पूरे चन्द्रेऽथ सर्वतोमुखः । विधात्रात्मनि केंद्रे च सर्वतोमुखमम्बु खम् ॥ १७२४ कथाप्रसङ्गो वातूले विषस्य च चिकित्सके । नाडीतरङ्गः काकोले हिण्डके रतहिण्डके ।। १७२५ रतनारीच मन्मथे शुनि स्त्रीणां च सीत्कृतौ । ऋषभध्वजः प्रथमजिनेन्द्रे शशिशेखरे || १७२६ मुनिभेषजं त्वगस्तिपथ्यायां लङ्घनेऽपि च । दशनोच्छिष्टो निःश्वासे चुम्बने दन्तवाससि ।। १७२७ अवग्रहणं रीढायां रोधनेऽथावतारणम् । वस्त्राञ्चलार्चने भूतावेशेऽथ प्रविदारणम् ॥ दारणे युधि च परिभाषणं तु प्रजल्पने । नियमे निन्दोपालम्भोक्तौ चाथो मत्तवारणः 1 प्रासादवीथीवरण्डे मत्तहस्तिन्यपाश्रये । मण्डूकपर्णो रेलैकक्षोणकयोः कपीतने ॥ मण्डूकपर्णी मञ्जिष्टात्राह्म्योगोंजिह्निकौषधे । स्याद्रोमहर्षणाख्या तु' रोमो मे विभीतके ॥ १७३१ वातरायणः क्रॅकचे सायके शरसंक्रमे । निष्प्रयोजननरे चाप्यवलोकितमीक्षिते ॥ १७३२ अवलोकितस्तु बुद्धेऽपराजितोऽच्युते हरे । अजितेऽपराजिता तु दुर्गावे ताजयन्त्यपि ॥ १७३३ उपधूपित आसन्नमरणे धूपितेऽपि च । स्याद्गणाधिपतिर्विघ्ननायके पार्वतीपतौ ।। १७३४ पृथिवीपतिस्तु भूपे कृतान्ते ऋषभौषधौ । मूर्द्धाभिषिक्तः प्रधाने क्षत्रियक्षितिपालयोः ॥ १७३५ यादसांपतिः पश्यब्ध्योर्वसन्तदूत म्रके । पिके पञ्चमरागे वसन्तदूत्यतिमुक्तके || पटायाम सहस्रपादो यज्ञपूरुषे । कारण्डसूर्ययोर्योजनगन्धा व्यासमातरि ॥ कस्तूरीशीतयोश्चातिसर्जनं वधदानयोः । अपवर्जनं निर्वाणे परित्यागे विहायिते ।। अभिनिष्ठानस्तु वर्णे विसर्गेऽथानुवासनम् । स्नेहने धूपने चान्तावसायी श्रपचे मुनौ ॥ १७३९ स्यादुपस्पर्शनं स्नाने स्पर्शाचमनयोरपि । उपसंपन्नं पर्याप्ते संस्कृतप्राप्तयोर्मृतौ ॥ १७३० 1 १७३६ १ १७३७ १७३८ २४ १७४० १. 'नारिकेर' ग-व. २. 'जललतायां च जलनायको मत्स्यके । काकाच्यां राजशफरे नवफलिका नूतने ॥ नवजातरजो नार्यामप्यथो नागवादिकः । गणिस्थराजे गरुडे राजकुञ्जरहस्तिपे ||' इति ख- पुस्तकेऽधिकः पाठः. ३. 'गणिस्थराजो वृक्ष:' इति टीका. 'गणस्थरा ' ग घ ४. 'के प्रोक्तः स्यादथो व्य' ख. ५. 'व्रीहिवद्राजयोऽस व्रीहिराजिक:' इति टीका. 'व्रीहिराजकः' गव. ६. 'ऋचादू' ग घ ७. 'दिनत' ग घ ८ ' अनिले ' ग घ. ९. 'भद्रे च' गन्ध. १०. 'वार्तायाम्' ग घ ११. 'कङ्कोले' ख. १२. 'हिंसके' ख. १३. 'अगस्ति - पथ्या हरीतकी भेद:' इति टीका. १४. 'भूतावशेषे' ग घ १५. 'रत्नके शोणके च' क- ख. १६. 'रोमाञ्चे च' ख. १७. 'उन्मत्ते निष्प्रयोजनपूरुपे । काण्डे च करपत्रे च कूटे च शरसंक्रमे ॥ समुद्धरणं वान्तान्ते जलस्योद्धरणे प्रहेः । अवलोकितस्तु बुद्धे त्ववलोकितमीक्षिते ॥ स्यादपराजितो विष्णौ श्रीकण्ठे निष्पराजये | अपराजिता तु दुर्गा श्वेता चापि जयन्तिका ।।' इति ख- पुस्तकस्थः पाठः १८. 'भूपाले प्रधाने क्षत्रियेऽपि च' इति ख- पुस्तकस्थः पाठ: १९. 'रम्भोधौ प्रतीचीदिक्पतावपि' इति ख- पुस्तक एवम् २०. ' चूते स्यात्मिकपञ्चमरागयो:' इति ख-पुस्तके. २१. 'वसन्तदूती पाटलायामतिमुक्तकभूरुहि । सहस्रपादः कारण्डे भास्करे यज्ञपूरुषे || योजनगन्धा कस्तू सीतायां व्यासमातरि ।' अत्रैवं पाठः ख पुस्तके. २२. 'सुवर्णे' ख. २३. इतः परम् 'अपसर्जनं तु दाने परित्यागेऽतिसर्जनम् । विश्राणने च हिंसायामादेशे सेवकस्य च ||' इत्यधिकः पाठः ख-पुस्तके. २४. 'श्रृते' ख. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313