________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ पञ्चस्वरकाण्डः ।
६५
१७२८
१७२९
चिलिमिलिका खद्योते कण्टीभेदे तडित्यपि । जलङ्करङ्कः स्यान्मेघे नालिकेरतरोः फले ।। १७१९ शङ्खे नैवफलिका तु नवे नवरजः स्त्रियाम् । नागवारिको गणिस्थराजे राजेभहस्तिषे ॥ १७२० चित्रमेखले गरुडेऽप्यथ स्याद्वयवहारिका । लोकयात्रेङ्गुदीवर्द्धनीष्वथ व्रीहिंराजिकः ॥ १७२१ चीनान्ने कामलिकायामप्यथो शतपर्विका । स्याद्वैचादूर्वयोः शीतचम्पकौ दीपतर्पणौ ॥ १७२२ हेमपुष्पकश्चम्पके हेमपुष्पिका यूथिका । मलिनमुखस्तु गोलाङ्गूले प्रेतेऽर्नले खले ॥ १७२३ शीतमयूखः कर्पूरे चन्द्रेऽथ सर्वतोमुखः । विधात्रात्मनि केंद्रे च सर्वतोमुखमम्बु खम् ॥ १७२४ कथाप्रसङ्गो वातूले विषस्य च चिकित्सके । नाडीतरङ्गः काकोले हिण्डके रतहिण्डके ।। १७२५ रतनारीच मन्मथे शुनि स्त्रीणां च सीत्कृतौ । ऋषभध्वजः प्रथमजिनेन्द्रे शशिशेखरे || १७२६ मुनिभेषजं त्वगस्तिपथ्यायां लङ्घनेऽपि च । दशनोच्छिष्टो निःश्वासे चुम्बने दन्तवाससि ।। १७२७ अवग्रहणं रीढायां रोधनेऽथावतारणम् । वस्त्राञ्चलार्चने भूतावेशेऽथ प्रविदारणम् ॥ दारणे युधि च परिभाषणं तु प्रजल्पने । नियमे निन्दोपालम्भोक्तौ चाथो मत्तवारणः 1 प्रासादवीथीवरण्डे मत्तहस्तिन्यपाश्रये । मण्डूकपर्णो रेलैकक्षोणकयोः कपीतने ॥ मण्डूकपर्णी मञ्जिष्टात्राह्म्योगोंजिह्निकौषधे । स्याद्रोमहर्षणाख्या तु' रोमो मे विभीतके ॥ १७३१ वातरायणः क्रॅकचे सायके शरसंक्रमे । निष्प्रयोजननरे चाप्यवलोकितमीक्षिते ॥ १७३२ अवलोकितस्तु बुद्धेऽपराजितोऽच्युते हरे । अजितेऽपराजिता तु दुर्गावे ताजयन्त्यपि ॥ १७३३ उपधूपित आसन्नमरणे धूपितेऽपि च । स्याद्गणाधिपतिर्विघ्ननायके पार्वतीपतौ ।। १७३४ पृथिवीपतिस्तु भूपे कृतान्ते ऋषभौषधौ । मूर्द्धाभिषिक्तः प्रधाने क्षत्रियक्षितिपालयोः ॥ १७३५ यादसांपतिः पश्यब्ध्योर्वसन्तदूत म्रके । पिके पञ्चमरागे वसन्तदूत्यतिमुक्तके || पटायाम सहस्रपादो यज्ञपूरुषे । कारण्डसूर्ययोर्योजनगन्धा व्यासमातरि ॥ कस्तूरीशीतयोश्चातिसर्जनं वधदानयोः । अपवर्जनं निर्वाणे परित्यागे विहायिते ।। अभिनिष्ठानस्तु वर्णे विसर्गेऽथानुवासनम् । स्नेहने धूपने चान्तावसायी श्रपचे मुनौ ॥ १७३९ स्यादुपस्पर्शनं स्नाने स्पर्शाचमनयोरपि । उपसंपन्नं पर्याप्ते संस्कृतप्राप्तयोर्मृतौ ॥
१७३०
1
१७३६
१
१७३७
१७३८
२४
१७४०
१. 'नारिकेर' ग-व. २. 'जललतायां च जलनायको मत्स्यके । काकाच्यां राजशफरे नवफलिका नूतने ॥ नवजातरजो नार्यामप्यथो नागवादिकः । गणिस्थराजे गरुडे राजकुञ्जरहस्तिपे ||' इति ख- पुस्तकेऽधिकः पाठः. ३. 'गणिस्थराजो वृक्ष:' इति टीका. 'गणस्थरा ' ग घ ४. 'के प्रोक्तः स्यादथो व्य' ख. ५. 'व्रीहिवद्राजयोऽस व्रीहिराजिक:' इति टीका. 'व्रीहिराजकः' गव. ६. 'ऋचादू' ग घ ७. 'दिनत' ग घ ८ ' अनिले ' ग घ. ९. 'भद्रे च' गन्ध. १०. 'वार्तायाम्' ग घ ११. 'कङ्कोले' ख. १२. 'हिंसके' ख. १३. 'अगस्ति - पथ्या हरीतकी भेद:' इति टीका. १४. 'भूतावशेषे' ग घ १५. 'रत्नके शोणके च' क- ख. १६. 'रोमाञ्चे च' ख. १७. 'उन्मत्ते निष्प्रयोजनपूरुपे । काण्डे च करपत्रे च कूटे च शरसंक्रमे ॥ समुद्धरणं वान्तान्ते जलस्योद्धरणे प्रहेः । अवलोकितस्तु बुद्धे त्ववलोकितमीक्षिते ॥ स्यादपराजितो विष्णौ श्रीकण्ठे निष्पराजये | अपराजिता तु दुर्गा श्वेता चापि जयन्तिका ।।' इति ख- पुस्तकस्थः पाठः १८. 'भूपाले प्रधाने क्षत्रियेऽपि च' इति ख- पुस्तकस्थः पाठ: १९. 'रम्भोधौ प्रतीचीदिक्पतावपि' इति ख- पुस्तक एवम् २०. ' चूते स्यात्मिकपञ्चमरागयो:' इति ख-पुस्तके. २१. 'वसन्तदूती पाटलायामतिमुक्तकभूरुहि । सहस्रपादः कारण्डे भास्करे यज्ञपूरुषे || योजनगन्धा कस्तू सीतायां व्यासमातरि ।' अत्रैवं पाठः ख पुस्तके. २२. 'सुवर्णे' ख. २३. इतः परम् 'अपसर्जनं तु दाने परित्यागेऽतिसर्जनम् । विश्राणने च हिंसायामादेशे सेवकस्य च ||' इत्यधिकः पाठः ख-पुस्तके. २४. 'श्रृते' ख.
For Private and Personal Use Only