Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अव्ययाधिकारः ।
६७
१७६२.
सुरतताली शिरःस्रग्दृत्योरथाशितंभवः । अन्नादौ तृप्तौ च नभश्चमसश्चन्द्रमाययोः ॥ चित्रापूपे हिङ्गुनिर्यासो हिङ्गुरसनिम्बयोः । हिरण्यरेता ज्वलने सहस्रकिरणेऽपि च || १७६३ इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसंग्रहे पञ्चस्वरकाण्डः पञ्चमः ॥ ५ ॥
षट्खरकाण्ड: ।
1
ग्राममरिका युद्धशृङ्गयोर्मातुलपुत्रकः । धत्तूरकस्य च फले मातुलस्य च नन्दने || १७६४ लूतामर्कटकः पुत्रीनवमालिकयोः कपौ । वर्णबिडोलकः काव्यच्छायाहृत्संधि चोरयोः || १७६५ सिन्दूरतिको हस्ती सिन्दूरतिलकाङ्गना । दोहदलक्षणं गर्भे स्यात्संधौ यौवनस्य च ॥१७६६ यौवनलक्षणं वक्षोरुहे च लवणिनि च । अर्द्धपारापतचित्रकण्ठे स्यात्तित्तिरावपि ॥ 1 प्रत्युद्गमनीयमुपस्थेये धौतांशुकद्वये । विष्वक्सेनप्रिया त्रायमाणौषध्यां श्रियामपि ॥ इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसंग्रहे षट्स्वरकाण्डः षष्ठः ॥ ६ ॥
१७६७
१७६८
अव्ययाधिकारः ।
अथाव्ययानि वक्ष्यन्ते प्राग्वदेव स्वरक्रमात् । अ स्वल्पार्थेऽप्यभावेऽपि स्यादा स्मरणवाक्ययोः ।। १७६९ आङीषदर्थेऽभिव्याप्तौ क्रियायोगेऽवधावपि । औ स्यादवधृतिस्मृत्योराः संतापप्रकोपयोः ।। १७७० इ स्यात्खेदे प्रकोपोक्तवी क्रोधे दुःखभावने । प्रत्यक्षे संनिधौ चाप्यु रोषोक्त्यामन्त्रणार्थयोः || १७७१ उत्प्राधान्ये प्रकाशे च प्राबल्यास्वास्थ्यशक्तिषु । विभागे बन्धने मोक्षभावे लाभोर्ध्वकर्मणोः ॥ १७७२ उं प्रश्नेऽङ्गीकृतौ रोषेऽप्यूं प्रश्ने रोषवाचि च । ऋ कुत्सावाक्ययोरेऐ हेहैशब्दाविव स्मृतौ ॥ १७७३ आमन्त्रणाह्वानयोरों प्रणवेऽङ्गीकृतावपि । ओ औशब्दौ तु होहौ च हृतौ संबोधनेऽपि च ।। १७७४ कु पापीयसि कुत्सायामीषदर्थे निवारणे । कं सुखे वारिशिरसोः किं प्रश्ने कुत्सितेऽपि च ॥१७७५ चान्योन्यार्थसमाहारान्वाचयेषु समुच्चये । हेतौ पक्षान्तरे तुल्ययोगिताविनियोगयोः ॥ १७७६
१. 'मन्त्रचूर्णलमिच्छन्ति वशीकरणवेदिनि । डाकिनीदोषमन्त्रज्ञे कुशाम्बुप्रोक्षणेऽपि च । भवेत्सुरतताली तु दूतिकायां शिरःस्रजि । आशितंभवमन्नादावाशितंभवस्तर्पणे । स्यादाषाढभवो भीमे नवीनजलदेऽपि च । स्यान्नभश्चमसश्चन्द्रेचितायूपेन्द्रजालयोः । हिङ्गुनिर्यास इत्येष निम्बे हिङ्गुरसेऽपि च।' इति ख-पुस्तकेऽधिकः पाठः. २• ‘शृङ्गयां ग्रामयुद्धेऽपि कीर्त्यते । स्यान्मदनशलाका तु सार्यो कामोदयौषधौ । मातुलपुत्रको धत्तूरफले मातुलात्मजे' इति ख- पुस्तकेऽधिकः पाठः ३. 'स्नानचिकित्सक चातुर्मास्यव्रतकरे नरे । स्नानचिकित्सकं प्रोक्तं नारीपुष्पतपस्ययोः ॥' इत्यधिक: ख- पुस्तके. ४. 'यौवनलक्षणा' ख. ५. इतः परम् 'समुद्रनवनीतं स्यात्पीयूषे च सुधाकरे’ ख. ६. ‘अर्धेन पारापतोऽर्द्धपारापतः, द्वावपि पक्षिभेदौ' इत्यनेकार्थकैरवाकरकौमुदी. ७. 'विष्वक्सेप्रिया लक्ष्म्यां त्रायमाणौषधावपि' ख; 'विश्वक्सेन' ग घ. ८. 'अ स्यादभावे स्वल्पार्थे विष्णावेष त्वनव्ययम्' ख. ९. ‘अभिव्यक्तौ क्रियाभेदे' ग-व. १०. 'आ स्याद्वाक्ये च स्मरणे स्यादा वेधस्यनव्ययम्' ख. ११. 'कामदेवे त्वनव्ययम् । इदुःखभावने क्रोधे ईर्लक्ष्म्यां स्यादनव्ययम् । उ संबुद्धौ रुषोत्तौ च शिववाची त्वनव्ययम् । उत्प्राधान्ये प्रकाशे च ' ख-पुस्तकस्थपाठोऽयम्. १२. 'मोक्ष' ख. १३. 'ऊ रक्षणे रक्षकेच सूच्यां स्यूतावनव्ययम् । ऋ कुत्सायां च वाक्ये च देवमातर्यनव्ययम् । ऋ वाक्य कुत्सयोर्दै त्यजनन्यामप्यनव्ययम् । लू कुत्सायां विस्मये च शब्दोऽपि तदर्थकः । देवमातरि वाराह्यां क्रमात्तावप्यनव्ययौ । एऐशब्दौ तु है हैवत्स्मृत्यामन्त्रणाहूतिषु । क्रमाच्चतुर्भुजे शंभावेऐ प्रोक्तावनव्ययौ । ओमित्यनुमितौ प्रोक्तं प्रणवे चाप्युपक्रमे । ओओशब्दौ तु होहो वत्संबुद्ध्याह्नानयोर्मतौ । विधातरि क्रमाद्विष्णावो औशब्दावनव्ययौ ।' इत्येवं ख- पुस्तकस्थः पाठः १४० 'मुखे' ख.
For Private and Personal Use Only

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313