Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीः॥
अभिधानसंग्रहः।
(९) श्रीहेमचन्द्राचार्यविरचितो
निघण्टुशेषः।
विहितैकार्थनानार्थदेश्यशब्दसमुच्चयः । निघण्टुशेषं वक्ष्येऽहं नवार्हत्पादपङ्कजम् ।
.......................
=
......""
.......................................... """
=
=
.............................................
=
"
"
...........................
...
....
....
.
....
....
....
....
....
....
....
....
....
..
=
=
....................................
........................................
=
"
=
॥
............................................।
.......
..
....
"
....
....
....
=
=
.........
=
............................................
=
.......................................
.""
"
॥
...
.
....
....
....
....
....
....
....
....
....
....
....
=
...
....
....
....
....
....
.
"" """
...................... ॥ १६
.............. ॥ १७ "पुष्पः शुकवृक्षः शुकप्रियः । कपीतनः कर्णपूरो भण्डिलः श्यामवल्कलः ॥ १८ पाटल्यां पाटला स्थाली मोघा तोयाधिवासिनी । वसन्तकामयो¥ती .""कुन्ती कालवृन्तिका ॥ १९ अन्यस्यां तत्र तु श्वेता पाटला काष्ठपाटला । शीतला श्वेतकुम्भीका कुबेराक्षी फलेरुहा ॥ २० अगुरावगुरुर्लाहं वंशिकं विश्वरूपकम् । कृमिजं प्रवरं राजाह योगजमनार्यकम् ॥ मल्लिगन्धेऽत्र मङ्गल्या कृष्णे तु काकतुण्डकः । श्रीखण्डे स्यान्मलयजं चन्दनं श्वेतचन्दनम् ॥ २२ गोशीर्षकं गन्धसारं भद्रश्रीस्तैलपर्णिकम् । फलकी सुरभिः सारं महार्ह रोहणोद्भवम् ॥ २३
१८
For Private and Personal Use Only

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313