Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८
अभिधान संग्रह:: -- ८ अनेकार्थसंग्रहः ।
1
93
विज्ञले पिच्छिला पोतकिकायां सरिदन्तरे । शाल्मलौ शिंशिपायां च पिण्डिलो गणनापौ १२७० स्थूलज पुष्कलस्तु पूर्ण श्रेष्ठेऽथ पुद्गलः । काये रूपादिमद्द्रव्ये सुन्दराकार आत्मनि ॥ १२७१ पेशल: कुशले रम्ये फेनिलोऽरिष्टपादपे । फेनिलं मदनफले बदरे फेनवत्यपि ॥ १२७२ बहुलं भूरिवियतोर्बहुलः पावके शितौ । कृष्णपक्षे बहुला तु सुरभ्यां नीलिकैलयोः ॥ १२७३ बहुला कृत्तिकासु बिडालो वृषदंशके । पक्षिभेदेऽक्षिगोले च मण्डलो बिम्बदेशयोः || १२७४ भुजङ्गभेदे परिधौ शुनि द्वादशराजके | संघाते कुष्टभेदे च मञ्जुलं च जलाश्वले | १२७५ रम्ये कुलस्तु दात्यूहे मङ्गलं पुनः । कल्याणे मङ्गलो भौमे मङ्गला श्वेतदूर्विका ॥ १२७६ महिला नौ गुन्द्रायां मातुलो मदनद्रुमे । धत्तूरेऽहिव्रीहिभिदोः पितुः श्यालेऽथ माचलः ॥ १२७७ वन्दिचौरे रुजिग्राहे मुसलं स्यादयोग्रके । मुसली तालमूल्याखुकर्णिकागृहगोधिका ॥ १२७८ मेखलाद्रिनितम्बे स्याद्रशनाखडूबन्धयोः । रसाल इक्षौ चूते च रसालं वोलसिल्हयोः ॥ १२७९ रसाला दूर्वाविदार्योर्जिह्वा मार्जितयोरपि । रामिलो रमणे कामे लाङ्गूलं शिश्नपुच्छयोः ॥ १२८० लाङ्गलं तालहलयोः पुष्पभिद्रुहदारुणोः । लाङ्गली जलपिप्पल्यां लोहलोऽस्फुटवादिनि ।। १२८१ शृङ्खला धार्ये वञ्झुलस्त्वशोके तिनिशद्रुमे । वानीरे चाथ 'ववालः रयुन्नौखनित्रयोः ।। १२८२ वातूलो वातले वातसमूहे मारुताहे । वामिलो दाम्भिके वामे विपुलः पृथ्वगाधयोः ॥ १२८३ विपुलार्याभिदि क्षोण्यां विमलोऽर्हति निर्मले । वृषलस्तुरगे शूद्रे शकलं रागवस्तुनि ॥ १२८४ वल्कले त्वचि खण्डे च शम्बलं मत्सरे तटे | पाथेये च शयालुस्तु निद्रालौ वाहसे शुनि || १२८५ श्यामलः पिप्पले श्यामे शार्दूलो राक्षसान्तरे । व्याघ्रे च पशुभेदे च सत्तमे तूत्तरस्थितः।।१२८६ शाल्मलिः पादपे द्वीपे शीतलः शिशिरेऽर्हति । श्रीखण्डे पुष्पकसी सासनपर्योः शिलोद्भवे १२८७ शृगालो दानवे फेरौ शृगाली स्यादुपप्लवे । शृङ्खलं पुंस्कंटीकाभ्यां लोहरज्जौ च बन्धने ॥ १२८८ शौष्कलः शुष्कमांसस्य पणिके पिशिताशिनि । पण्डाली सरसीतैलमानयोः कामुकस्त्रियाम् १२८९ सङ्कुलोऽस्पष्टवचने व्याप्ते च सरलस्वृजौ । उदारे पूतिकाष्ठे च सप्तला नवमालिका ॥ १२९० सातला पाटला गुञ्जासन्धिलौकः सुरङ्गयोः । नद्यां सिध्मलः किलासी सिध्मला मत्स्यचूर्णके १२९१ सुतलोsट्टालिकाबन्धे पातालभुवनान्तरे । सुवेलः प्रणते शान्ते गिरिभेदेऽथ हेमलः ॥ कलादे सटे ग्रावभिद्यभावः पुनर्मृतौ । असत्तायामथाक्षीबं वशिरे मदवर्जिते ॥ आहवः समरे यज्ञेऽप्याश्रवो वचनस्थिते । प्रतिज्ञायां च क्लेशे च स्यादार्तवमृतद्भवे ॥ नारीरजसि पुष्पे चोद्धवः केशवमातुले । उत्सवे ऋतुवौ चोत्सवोऽमर्षे महेऽपि च ।। १२९५ इच्छाप्रसर उत्सेके कारवी कृष्णजीरके । दीप्ये मधुरात्वक्पत्रयोः कितवः कनकाङ्क्षये ॥ १२९६
1
I
१२९२
१२९३
१२९४
१. 'विज्जुले' ख. २. 'पदे' ख २. 'पूर्ण श्रेष्ठे' ग घ ४. 'सितौ' ग घ ५. इतः परम् 'बारला बरला चापि गन्धोलीहंसयोषितो: । बार्दलं दुर्दिने मस्यां मण्डलं देशबिम्बयोः ॥' ग घ ६. 'जलाञ्चलं सेवालं' इति टीका. 'च जलान्तरे' ख; 'सुन्दरेऽपि च ' गव. ७. 'अङ्गनायाम्' ख. ८. 'शाले' ख. ९. ' अयोग्रमायुधविशेष: ' इति टीका. 'अयोग्रहे' ख. १०. ' मूर्तिकाजिह्वयोरपि' ग घ ११. 'तिनिशे द्रुमे' ख. १२. 'वंवयोरालमत्र वैरल्यते वा वंवाल:' इति टीका. 'वण्डालः' ग घ १३. 'सूरणे' ख. १४. 'हते' ग घ १५. 'पृथुगाथयो: ' ख. १६. 'तूत्तमः' ख. १७. 'काशीशतालपयों: ' ग घ. १८. 'चलीका' ख. १९. 'सारला' ख. २०. ' न. २१. 'पाताले भुवनान्तरे' ख. २२. 'संगरे' ख.
'दूतिकाबन्धे'
For Private and Personal Use Only

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313