Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 267
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ चतुःखरकाण्डः । ५३ १३९८ १३९९ १४०० १४०१ १४०२ १४०३ १४०४ १४०७ reat गभेदे भार्यया च विनिर्जिते । मरुवकः पुष्पभेदे मदनद्रौ फणिज्झके ॥ मयूरकस्वपामार्गे मयूरकं तु तुत्थके । माणवकः कुपुंसि स्याद्वालहारभिदोरपि || मृष्टेरुकः स्यान्मृष्टाशे दानशौण्डेऽतिथिद्विषि । रतद्धिकं तु दिवसे सुखस्नानेष्टमङ्गले ॥ राधरस्तु नासारे सीकरे जलदोपले । लालाटिकः स्यादश्लेषभेदे कार्याक्षमेऽपि च ।। प्रभोर्भावदर्शिनि च लेखीलकस्तु तत्रयः । स्वहस्तं परहस्तेन लिखितेषु विलेखयेत् ॥ लेखहारे वर्तकः काकनीले जलावटे । वराटकः पद्मवीजकोशे रज्जौ कपर्दके || arusस्तु माद्यां यौवनकण्टके । संवर्तुले च भित्तौ च विनायको गणाधिपे ॥ बुद्धे गुरौनेि विन्नकं तु धान्यके । झाटामलौषधौ चापि विदूषकोऽन्यनिन्दके ॥ १४०५ क्रीडनीयकपात्रे च विशेषकस्तु पुण्ड्रके । विशेषाध्यायके चापि वृन्दारको मनोरमे ॥ १४०६ सुरे श्रेष्ठे बृहतिका स्याद्दुरुवस्त्रभेदयोः । वैतालिकः खेट्टेताले मङ्गलपाठकेऽपि च ॥ वैनाशिकः स्यात्क्षणिके परायत्तोर्णनाभयोः । वैदेहको वाणिजके वेश्यापुत्रे च शूद्रतः ।। १४०८ शतानिको मुनौ वृद्धे शालावृको वलीमुखे । सारमेये शृगाले च शिलाटकस्तिलाट्टयोः || १४०९ शृङ्गाटकं पथां श्लेषे पानीयकण्टकेऽपि चे । संघाटिका तु कुट्टिन्यां घ्राणे युग्मेऽम्बुकण्टके १४१० "संतानिका 'क्षीरशरे मर्कटस्य च जालके । सुप्रतीकः स्यादीशानदिग्गजे शोभनाङ्गके ॥ १४११ सैकतिकं पुनर्मातृयात्रामङ्गलसूत्रयोः । सैकतिकः क्षपणके संन्यस्ते भ्रान्तिजीविनि ॥ सोमवल्कः कँशुले स्याद्वलक्षखदिरद्रुमे । सौगन्धिको गन्धवणिक्सौगन्धिकं तु कत्तृणे ॥ १४१३ गन्धोत्पले पद्मरागे कल्हारेऽग्निमुखो द्विजे । भलाके चित्रके देवेऽप्यग्निशिखं तु कुङ्कुमे ॥ १४१४ अग्निशिखा लाङ्गलिक्यामिन्दु लेखेन्दुखण्डके । गडूचीसोमलतयोः पञ्चनखस्तु कच्छपे ।। १४१५ गजे बद्धशिखो वाले बद्धशिखोच्चटौषधौ । महाशङ्खो निधिभेदे संख्याभेदे नरास्थान || १४१६ व्याघ्रनखस्तु कन्दे स्याद्गन्धद्रव्यान्तरेऽपि च । शशिलेखा वृत्तभेदे वाकुची चन्द्रलेखयोः || १४१७ शिलीमुखोऽलौ वाणे चापवर्गस्यागमोक्षयोः । क्रियावसाने साफल्येऽप्यभिषङ्गः पराभवे ।। १४१८ आक्रोशे शपथे चेहामृगः स्याद्रूपकान्तरे । वृके जन्तौ चोपरागो राहुमस्तार्कचन्द्रयोः || १४१९ विगाने दुर्नये राहावुपसर्ग उपद्रवे । प्रादौ च रोगभेदे च कटभङ्गो नृपात्यये ॥ हस्तच्छेदे च सस्यानां छत्रभङ्गो नृपक्षये । खातच्ये विधवत्त्वे च दीर्घाध्वगः क्रमेलके ॥ १४२१ लेखहारे मलनागो वात्स्यायनसुरेभयोः । समायोगस्तु संयोगे समवाये प्रयोजने ॥ १४२२ संप्रयोगो निधुवने संवन्धे कार्मणेऽपि च । जलसूचिः शिशुमारे त्रोटिमत्स्ये जलौकसि || १४२३ १४१२ १४२० १. 'भार्यामयति भार्याटिक : ' इति टीका. 'भार्यादिकः' इति ग घ २. 'नागभेदे' ख; 'मुनिभेदे' ग घ. ३. अस्य स्थाने 'मण्डोदकं तु चित्तस्य राग आतर्पणेऽपि च' इत्यधिकः पाठ उपलभ्यते ख- पुस्तके. ४. 'शीकरे' ख ग घ ५. 'आले भवे' गन्ध. ६. 'लेखयति लेखं लाति वा लेखीलकः' इति टीका. 'लेखनिक : ' ग घ. ७. 'काकनीलो वृक्षभेद:' इति टीका. 'काकनीडे' ख ग घ ८. 'उरुः सक्थि' इति टीका. 'दारु वस्त्र' ग घ. ९. 'खेट्टेन क्रीडया ताल:' इति टीका. 'खङ्गताले' ख; 'खड्जताले' ग घ च वैदेहकः' इति टीका. 'वैदेहिक : ' ख. ११. 'शिलाट्टयो: ' ग-घ. १२. इतः परम् ' शृङ्गाटिका शिवायां स्यात्रासादपि पलायने' इति ख. १३. 'संतनोति संतानिका' इति टीका. 'शन्तानिका' गन्ध. १४. 'क्षीरशर आमिक्षा' इति टीका. 'हीरराजे' ग घ १५. 'कधुलो वृक्ष:' इति टीका 'कट्फले' ख ग घ १६. 'अग्निशाखा' ख. १०. विदिह्यते घञि स्वार्थोऽणि के For Private and Personal Use Only

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313