Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः। अतियूनि कीकसस्तु कृमौ कीकसमस्थनि । तामसः सर्पखलयोस्तामसी स्यान्निशोमयोः ॥१३४९ त्रिस्रोता जाह्नवीसिन्धुभिदोरथ दिवौकसौ । चातकत्रिदशश्चापि दीर्घायुर्जीवके द्विके ।। १३५० मार्कण्डे शाल्मलितगै नभसस्तु नदीपतौ । गगने ऋतुभेदे च पनसः कपिरुग्भिदोः ॥ १३५१ कण्टके कण्टकिफले प्रचेता वरुणे मुनौ । हृष्टे पायसः श्रीवासे पायसं परमानके ॥ १३५२ बीभत्सो विकृते करे रसे पार्थे घृणात्मनि । बुक्कसी कालिकानील्योर्बुकसः श्वपचेऽधमे ॥१३५३ मानसं स्वान्तसरसो रभसो वेगहर्षयोः । राक्षसी कौणपी दंष्ट्रा रोद इव तु रोदसी ॥ १३५४ दिवि भुव्युभयोश्चापि लालसो लोलयाच्चयोः । तृष्णातिरेक औत्सुक्ये वरीयान्श्रेष्ठयोगयोः १३५५ अतियून्यतिविस्तीर्णे वायसस्त्वगुरौ द्विके । श्रीवासे वायसी काकोदुम्बरी कावमाच्यपि ॥ १३५६ वाहसोऽजगरे वारिनिर्याणे सुनिषण्णयोः । विलासो हावे लीलायां विहायो व्योमपक्षिणोः१३५७ श्रीवासः स्याकधूपे कमले मधुसूदने । श्रेयसी गजपिप्पल्यामभयारास्नयोरपि ॥ १३५८ समासः समर्थनायां स्यात्संक्षेपैकपद्ययोः । सप्ताचिः करनेत्रेऽग्नौ साधीयानतिशोभने ॥ १३५९ अतिवाढे साहसं तु दमे दुष्करकर्मणि । अविमृश्यकृतौ धाष्टथै सारसं सरसीरुहे ॥ १३६० सारसः पुष्कराख्येन्दोः सुमनाः प्राज्ञदैवयोः । जात्यां पुष्पे सुमेधास्तु ज्योतिष्मत्यां विदुष्यपि१३६१ सुरसः स्वादौ पर्णासेऽप्यत्यूहश्चित्रमेखले । अत्यूहा तु नीलिकायामाग्रहोऽनुग्रहे ग्रहे ॥ १३६२ आसङ्गाक्रमणयोश्चाप्यारोहो दैर्ध्य उच्छ्रये । आरोहणे गजारोहे स्त्रीकट्यां मानभिद्यपि ॥ १३६३ कलहो भण्डने खड्गकोशे समरराढयोः । कटाहः स्यात्कूर्मपृष्ठे कर्परे महिषीशिशौ ॥ १३६४ तैलादिपाकपात्रे च दात्यूहः कालकण्ठके । चातकेऽपि नवाहस्त्वाद्यतिथौ नववासरे ॥ १३६५ निर्यहो द्वारि निर्यासे शेखरे नागदन्तके । निरूहो निश्चिते तर्के वस्तिभेदेऽथ निग्रहः ॥१३६६ बन्धके भर्त्सने सीम्नि प्रग्रहः किरणे भुजे । तुलासूत्रेऽश्वादिरश्मौ सुवर्णहलिपादपे ॥ १३६७ बन्धने वन्द्यां प्रवाहो व्यवहाराम्बुवेगयोः । प्रवहो वायुभेदे स्याद्वायुमात्रे बहिर्गतौ ॥ १३६८ प्रग्राहः स्यात्तुलासूत्रे वृषादीनां च बन्धने । पटहो वाद्य आरम्भे वराहो नाणके किरौ ॥१३६९ मेवे मुस्ते गिरौ विष्णौ वाराही गृष्टिभेषजे । मातयपि विदेहस्तु निर्देहे मैथिलेऽपि च ॥ १३७० विग्रहो युधि विस्तारे प्रविभागशरीरयोः । संग्रहो वृहदुद्धारे ग्राहसंक्षेपयोरपि ॥ १३७१ सुवहस्तु सम्यग्वहे सुवहा सल्लकीद्रुमे । रास्नाशेफालिकागोपिद्येलापणिकासु च ॥ १३७२
इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसंग्रहे त्रिस्वरकाण्डस्तृतीयः ।
१. कीकसकास्थिनि' घ-पुस्तक एवं पाठ उपलभ्यते. २. 'तामस्ते स्यात्' ग. ३. मार्कण्डेये' ग-घ, ४. 'हृष्टे पायसः पायसं श्रीवासपरमान्नयोः' ग-ध-पुस्तक एतादृशः पाठ उपलब्धः. ५. "विस्तारे' ख. ६. 'कावमाची औषधीभेदे' इति टीका. 'काकमाची' ख-ग-ध. ७. 'दुष्कृत' ग घ. ८. 'द्वेषे' ग-घ. ९. 'पक्षिशीतांश्वोः' ग-ध. १०. 'स्यात्सुमधुरे सुरसा त्वौषधीभिदि । अत्यूहस्तु मयूरे स्यादत्यूहा निलिकौषधौ ॥ आग्रहोऽनुग्रहासक्तिनहेष्वाक्रमणेऽपि च। आरोहो दैर्घ्य उच्छाये स्त्रीकट्यां मानभिद्यपि ॥ आरोहणे गजारोहेऽप्युत्साहः सूत्र उद्यमे ।' ख-पुस्तकस्थोऽयं पाटः. ११. 'युद्धवराटयोः' ख. १२. 'राढो देशविशेषः' इत्यनेकार्थकैरवाकरकौमुदी. १३. 'नि
हो द्वारि' ग-ध. १४. 'कृततमालवृक्षः' इति टीका. 'सुवर्ण हरिपादपे' ख. १५. 'वृणोतीति वराहः इति टीका. 'वाराहः' ग-घ. १६. 'नाणकं रूपकादि' इति टीका. 'नागके' ग-घ. १७. इतःपरम् 'वैदेही पिप्पलीसीतारोचनामु वणिस्त्रियाम' क-ख. १८. 'शल्लकीद्रुमे' ग-ध. १९, 'पटोली' ख.
For Private and Personal Use Only

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313