Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । निर्वेशः स्यादुपभोगे मूर्छने वेतनेऽपि च । निवेशः सैन्यविन्यासे न्यासे द्रङ्गविवाहयोः ॥१३२१ निदेशः स्यादपकण्ठे शासने परिभाषणे । नीकाशो निश्चये तुल्ये प्रकाशः स्फुटहासयोः ॥१३२२ उद्योतेऽतिप्रसिद्धे च प्रदेशो देशमात्रके । भित्तौ मानविशेषे च पलाशः किंशुकेऽस्रपे ॥ १३२३ हरिते पलाशं पत्रे पिङ्गाशं जात्यकाञ्चने । पिङ्गाशौ मत्स्यपल्लीशौ पिङ्गाशी स्यात्तु नीलिका १३२४ बालिशस्तु शिशौ मूर्ख भूकेशः शैवले वेटे ।लोमशो लोमयुक्तेऽवौ लोमशा शाकिनीभिदि ॥१३२५ महामेदाकाकजङ्घाशृगालीजटिलासु च । कासीसेऽतिवलाशूकशिम्बीमर्कटिकासु च ॥ १३२६ विवशः स्यादवश्यात्मानिष्टहुँष्टमतिश्च यः । विकाशो रहसि व्यक्ते विपाशः पाशवर्जिते ॥१३२७ विपाशा तु सरि दे सदेशोऽन्तिक देशयोः । सदृशं तूचिते तुल्ये संकाशः सदृशेऽन्तिके॥१३२८ संवेशः शयने पीठे सुखाशस्तु प्रचेतसि । शुभाशे राजतिनिशे हताशो निष्कृपे खले॥ १३२९ अध्यक्षोऽधिकृते वक्षेऽभीषुः प्रग्रहरोचिषोः । आरक्षो रक्षके हस्तिकुम्भाधश्चामिषं पले ॥१३३० सुन्दराकाररूपादौ संभोगे लोभलेश्चयोः । आकर्षः पाशके धन्वाभ्यासाङ्गे द्यूतइन्द्रिये ॥ १३३१ आकृष्टौ शारिफलकेऽप्युष्णीषं लक्षणान्तरे । शिरोवेष्टि किरीटे , कलुषं वाविलाहसोः ॥१३३२ कल्मापो राक्षसे कृष्णे शबलेऽप्यथ किल्बिषम् । पापे रोगेऽपराधे च कुल्माषं स्यात्तु काञ्जिके १३३३ कुल्मापोऽर्धस्विन्नधान्ये गवाक्षो जालके कपौ । गवाक्षी विन्द्रवारुण्यां गण्ड्रयो मुखपूरणे ॥१३३४ गजास्ये च करामुल्यां प्रसृत्यां प्रमितेऽपि च । गोरक्षौ गोपनारङ्गौ जिगीषा तु जयस्पृहा ।।१३३५ व्यवसाये प्रकर्पश्च तरीपः शोभनाकृतौ । भेलेऽब्धौ व्यवसाये च ताविषोऽब्धिसुवर्णयोः।।१३३६ स्वर्ग च नहुषो राजविशेषे नागभिद्यपि । निकषः शाणफलके निकषा यातुमातरि ॥ १३३७ निमेषनिमिषो नेत्रमीलने कालभिद्यपि । प्रत्यूपः स्याद्वसौ प्रातः प्रदोषः कालदोषयोः ॥ १३३८ परुपं करे रुक्षे स्यान्निारवचस्यपि । पियूपममृते नव्यसूतधेनोः पयस्यपि ॥ १३३९ पुरुषस्वात्मनि नरे पुन्नागे चाथ पौरुषम् । ऊर्ध्वविस्तृतदोःपाणिपुरुषोन्मानतेजसोः ॥ १३४० पुंसः कर्मणि भावे च महिषी नृपयोषिति । सैरिभ्यामौषधीभेदे मारिषस्त्वार्यशाकयोः ॥ १३४१ मारिपा दक्षजननी मृगाक्षी मृगलोचना । त्रियामेन्द्रवारुणी च रक्ताक्षो रक्तलोचने ॥ १३४२ चकोरे महिषे क्रूरे पारावतेऽथ रोहिषः । मृगकत्तणमत्स्येषु विश्लेषस्तु वियोजने ॥ १३४३ विधुरे चाथ शुश्रूषोपासनाश्रवणेच्छयोः । शैलूपः स्यान्नटे बिल्वे संहर्षः पवने मुदि ॥ १३४४ स्पर्द्धायां च समीक्षा तु ग्रन्थभेदे समीक्षणे । अलसः स्याद्मे भेदे पादरोगे क्रियाजडे ॥ १३४५ अलसा तु हंसपाद्या नगौकोवदगोकसः । विहङ्गसिंहशरभा आश्वासः स्यात्तु निर्वृतौ ॥ १३४६ आख्यायिकापरिच्छेदेऽपीवासोधन्वधन्विनोः । उच्छासःप्राणनेश्वासे गद्यवन्धान्तरेऽपि च १३४७ उत्तंसः शेखरे कर्णपूरे चापि वसवत् । उदचिरुत्प्रभेऽग्नौ च कनीयाननुजेऽल्पके ।। १३४८
१. 'द्रङ्गो नगरम्' इति टीका. 'शिबिरोद्वाहयोः' ग-घ. २. 'किंगुकः शढी' ख, ३. 'हरिद्वर्णो राक्षसश्च पलाशं छदने स्मृतम् । पक्षीशो गरुडे विष्णो' ख. ४. 'नालिका' ग-घ. ५. इतःपरम् 'भूकेशी वल्वजेषु स्याल्लोमशो लोमसंयुते । मुनिभेदे च मेघे च ख. ६. 'कासीसं धातुभेदः' इति टीका. 'काशीशे' ख-ग-घ. ७. 'अरिष्ट' ग-घ. ८. इतःपरम् 'नष्टवाञ्छे हुताशस्तु पावके हुतभोजिनि' इति ख-पुस्तकेऽधिकः पाठः. ९. 'संचये'ग-घ. १०. 'स्यादुत्प्रेक्षा व्यवधानके । काव्यालंकरणे चापि' ख. ११. 'यवके चणकेऽपि च' ख. १२. 'राग' ख. १३. 'कटिने' ख. १४. 'स्वात्मनि' ग-व. १५. 'सौरिभ्या' ग-घ. १६. 'विशेषस्तु व्यक्तावयवेऽपि च । आधिक्ये चाथ' ख. १७. 'विहंस' ख. १८. 'पीष्टासो' ग-घ. १९. 'पद्यान्त' ग-घ. २०. 'वह्रो' ख.
For Private and Personal Use Only

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313