________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । निर्वेशः स्यादुपभोगे मूर्छने वेतनेऽपि च । निवेशः सैन्यविन्यासे न्यासे द्रङ्गविवाहयोः ॥१३२१ निदेशः स्यादपकण्ठे शासने परिभाषणे । नीकाशो निश्चये तुल्ये प्रकाशः स्फुटहासयोः ॥१३२२ उद्योतेऽतिप्रसिद्धे च प्रदेशो देशमात्रके । भित्तौ मानविशेषे च पलाशः किंशुकेऽस्रपे ॥ १३२३ हरिते पलाशं पत्रे पिङ्गाशं जात्यकाञ्चने । पिङ्गाशौ मत्स्यपल्लीशौ पिङ्गाशी स्यात्तु नीलिका १३२४ बालिशस्तु शिशौ मूर्ख भूकेशः शैवले वेटे ।लोमशो लोमयुक्तेऽवौ लोमशा शाकिनीभिदि ॥१३२५ महामेदाकाकजङ्घाशृगालीजटिलासु च । कासीसेऽतिवलाशूकशिम्बीमर्कटिकासु च ॥ १३२६ विवशः स्यादवश्यात्मानिष्टहुँष्टमतिश्च यः । विकाशो रहसि व्यक्ते विपाशः पाशवर्जिते ॥१३२७ विपाशा तु सरि दे सदेशोऽन्तिक देशयोः । सदृशं तूचिते तुल्ये संकाशः सदृशेऽन्तिके॥१३२८ संवेशः शयने पीठे सुखाशस्तु प्रचेतसि । शुभाशे राजतिनिशे हताशो निष्कृपे खले॥ १३२९ अध्यक्षोऽधिकृते वक्षेऽभीषुः प्रग्रहरोचिषोः । आरक्षो रक्षके हस्तिकुम्भाधश्चामिषं पले ॥१३३० सुन्दराकाररूपादौ संभोगे लोभलेश्चयोः । आकर्षः पाशके धन्वाभ्यासाङ्गे द्यूतइन्द्रिये ॥ १३३१ आकृष्टौ शारिफलकेऽप्युष्णीषं लक्षणान्तरे । शिरोवेष्टि किरीटे , कलुषं वाविलाहसोः ॥१३३२ कल्मापो राक्षसे कृष्णे शबलेऽप्यथ किल्बिषम् । पापे रोगेऽपराधे च कुल्माषं स्यात्तु काञ्जिके १३३३ कुल्मापोऽर्धस्विन्नधान्ये गवाक्षो जालके कपौ । गवाक्षी विन्द्रवारुण्यां गण्ड्रयो मुखपूरणे ॥१३३४ गजास्ये च करामुल्यां प्रसृत्यां प्रमितेऽपि च । गोरक्षौ गोपनारङ्गौ जिगीषा तु जयस्पृहा ।।१३३५ व्यवसाये प्रकर्पश्च तरीपः शोभनाकृतौ । भेलेऽब्धौ व्यवसाये च ताविषोऽब्धिसुवर्णयोः।।१३३६ स्वर्ग च नहुषो राजविशेषे नागभिद्यपि । निकषः शाणफलके निकषा यातुमातरि ॥ १३३७ निमेषनिमिषो नेत्रमीलने कालभिद्यपि । प्रत्यूपः स्याद्वसौ प्रातः प्रदोषः कालदोषयोः ॥ १३३८ परुपं करे रुक्षे स्यान्निारवचस्यपि । पियूपममृते नव्यसूतधेनोः पयस्यपि ॥ १३३९ पुरुषस्वात्मनि नरे पुन्नागे चाथ पौरुषम् । ऊर्ध्वविस्तृतदोःपाणिपुरुषोन्मानतेजसोः ॥ १३४० पुंसः कर्मणि भावे च महिषी नृपयोषिति । सैरिभ्यामौषधीभेदे मारिषस्त्वार्यशाकयोः ॥ १३४१ मारिपा दक्षजननी मृगाक्षी मृगलोचना । त्रियामेन्द्रवारुणी च रक्ताक्षो रक्तलोचने ॥ १३४२ चकोरे महिषे क्रूरे पारावतेऽथ रोहिषः । मृगकत्तणमत्स्येषु विश्लेषस्तु वियोजने ॥ १३४३ विधुरे चाथ शुश्रूषोपासनाश्रवणेच्छयोः । शैलूपः स्यान्नटे बिल्वे संहर्षः पवने मुदि ॥ १३४४ स्पर्द्धायां च समीक्षा तु ग्रन्थभेदे समीक्षणे । अलसः स्याद्मे भेदे पादरोगे क्रियाजडे ॥ १३४५ अलसा तु हंसपाद्या नगौकोवदगोकसः । विहङ्गसिंहशरभा आश्वासः स्यात्तु निर्वृतौ ॥ १३४६ आख्यायिकापरिच्छेदेऽपीवासोधन्वधन्विनोः । उच्छासःप्राणनेश्वासे गद्यवन्धान्तरेऽपि च १३४७ उत्तंसः शेखरे कर्णपूरे चापि वसवत् । उदचिरुत्प्रभेऽग्नौ च कनीयाननुजेऽल्पके ।। १३४८
१. 'द्रङ्गो नगरम्' इति टीका. 'शिबिरोद्वाहयोः' ग-घ. २. 'किंगुकः शढी' ख, ३. 'हरिद्वर्णो राक्षसश्च पलाशं छदने स्मृतम् । पक्षीशो गरुडे विष्णो' ख. ४. 'नालिका' ग-घ. ५. इतःपरम् 'भूकेशी वल्वजेषु स्याल्लोमशो लोमसंयुते । मुनिभेदे च मेघे च ख. ६. 'कासीसं धातुभेदः' इति टीका. 'काशीशे' ख-ग-घ. ७. 'अरिष्ट' ग-घ. ८. इतःपरम् 'नष्टवाञ्छे हुताशस्तु पावके हुतभोजिनि' इति ख-पुस्तकेऽधिकः पाठः. ९. 'संचये'ग-घ. १०. 'स्यादुत्प्रेक्षा व्यवधानके । काव्यालंकरणे चापि' ख. ११. 'यवके चणकेऽपि च' ख. १२. 'राग' ख. १३. 'कटिने' ख. १४. 'स्वात्मनि' ग-व. १५. 'सौरिभ्या' ग-घ. १६. 'विशेषस्तु व्यक्तावयवेऽपि च । आधिक्ये चाथ' ख. १७. 'विहंस' ख. १८. 'पीष्टासो' ग-घ. १९. 'पद्यान्त' ग-घ. २०. 'वह्रो' ख.
For Private and Personal Use Only