________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः |
१२९७
१२९८
१२९९
मत्ते च वञ्चक्रे चापि केशवः केशसंयुते । पुंनागे वासुदेवे च कैतवं द्यूतदम्भयोः ॥ कैतवः कितवे शत्रौ कैरवं तपङ्कजे । कैरवी तु चन्द्रिकायां गन्धर्वस्तु नभश्चरे ॥ पुंस्कोकिले गायने च मृगभेदे तुरङ्गमे । अन्तराभव देहे च गालवो मुनिलोध्रयोः ॥ गाण्डीवगाण्डिवौ चापमात्रे पार्थधनुष्यपि । ताण्डवं तृणभिन्नाढ्य भेदयोस्त्रिदिवं तु खे ॥१३०० स्वर्गे च त्रिदिवा नद्यां द्विजिह्नः खलसर्पयोः । निहवः स्यादविश्वासेऽपलापे निकृतावपि ।। १३०१ निष्पावः पवने शूर्पपवने निर्विकल्पके । वैले कडङ्गरे शिम्ब्यां प्रभवो जन्मकारणे ॥ आपलब्धये स्थानेsviमूले मुनिभिद्यपि । प्रसवः पुष्पफलयोरपत्ये गर्भमोचने ॥ उत्पादे च प्रसेवस्तु वीणाङ्गस्यूतयोर्हतौ । प्रभावस्तेजसि शक्तौ पल्लवः किंसले चले । fact विस्तरेऽलक्तरागे शृङ्गारर्षियोः । पञ्चत्वं भावे पञ्चानां प्राणानामत्ययेऽपिच ॥ पार्थिवो नृपतौ भूमिविकारे पार्थिवी तुका । पुंगवो गवि भैषज्ये प्रधाने चोत्तरस्थितः । १३०६ फेरवो राक्षसे फेरौ बान्धवो बन्धुमित्रयोः । भार्गवः परशुरामे सुधन्वनि मतङ्गजे ॥ १३०७
I
१३०२
१३०३
१३०४
१३०५
गुरौ भार्गवी तु कृष्णदूर्वोमयोः श्रियाम् । भैरवो भीषणे रुद्रे रागभेदेऽथ माधवः ॥ १३०८ विष्णौ वसन्ते वैशाखे माधवी मधुशर्करा । वासन्ती कुट्टिनी हाला राघवोऽब्धिझषान्तरे ||१३०९ १३१०
जेऽप्यथ राजीव मीनसारङ्गभेदयोः । राजीवमब्जे रौरवो भीषणे नरकान्तरे || वल्लवः स्यात्सूपकारे गोदोग्धरि वृकोदरे । वडवाश्वायां स्त्रीभेदे कुम्भदास्यां द्विजस्त्रियाम् ॥१३११ वाडवं करणे स्त्रीणां वडवौघे रसातले । वाडवो विप्र 'और्वे च विद्रवो धीः पलायनम् ||१३१२ विभावः स्यार्तैरिचये रत्यादीनां च कारणे । विभवो धननिर्वृत्योः शात्रवं शत्रुसंचये ॥ १३१३ शत्रु शत्रवः शत्रौ "संभवः कारणे जनौ | आधेयस्याधारानतिरिक्तत्वे जिनेऽपि च ॥ १३१४ सचिवः सहायेऽमाले सुषवी कृष्णजीरके । जीरके कारवेल्ले च सैन्धवः सिन्धुदेशजे ॥ १३१५ सिन्धूत्थे स्यादादर्शस्तु टीकायां प्रतिपुस्तके | दर्पणे चाप्यथोडीशचण्डीशे शास्त्रभिद्यपि ॥ १३१६ पशुपभेदेस्यादुपांशु विजनेऽव्ययम् । कर्कशो निर्दये क्रूरे कैम्पिल्यककृपाणयोः ।। १३१७ इक्ष साहसिके कासमर्दके परुषे दृढे । कपिशौ सिल्हकइयौ कपिशा मधवी सुरा ।। १३१८ कीनाशः क्षुद्रर्यैमयोः कर्षकोपांशुधातिनोः । कुलिशो मत्स्यभित्पयोगिरीशो वाक्पतौ हरे १३१९ अद्रिराजेऽथ तुङ्गीशः शशाङ्के शशिशेखरे । निस्त्रिंशो निर्वृणे खड्ने निर्देशः कथनाज्ञयोः १३२०
I
For Private and Personal Use Only
२०
४९
१. 'कोटवी चण्डिका मता । वस्त्रहीना च वनिता' इति ख- पुस्तकेऽधिकः पाठः २. 'सितपङ्कजे' ख ग घ . ३. 'गाञ्जीव' ख. ४. 'खे' इति टीका. 'सुखे' ख. ५. 'पावने सूर्ये पवने' ख. ६. 'वल्लो धान्यभेदः कडङ्गरो
सं शिम्बी बीजकोशी' इति टीका. 'बोले कडङ्गके शिम्यां ' ग घ ७. 'आद्या प्रथमा उपलब्धि दर्शनं गङ्गादीनां तदर्थं स्नानं तत्र' इति टीका. 'आद्योपलम्भनस्थाने' ख; 'आद्योपलब्धसुस्थाने' गव. ८ 'दृतिराश्रर्ममयी' इति टीका. 'हतौ' ख. ९. ‘किशले वले' ग घ. १०. 'षिङ्गयोः ' ख. ११. 'तुका वंशरोचना' इति टीका. 'तुगा' ख; ‘तुमा' ग-घ. १२. ‘चोत्तर: स्थितः' ग घ १३. 'दैत्याचार्ये' ख. १४. 'मधुजे' ग घ १५. 'अनौ' ग-घ. १६. 'परिभवे रसादीनां च ' ख. १७. 'संभवे' ख. १८. 'शास्त्रौ' ग घ १९. ' षाडवो रागमानयोः । संभवो जनने हेतौ मेलके चारुजन्मनि' ख २०. 'समये' ख २१. 'भृतके' ख. २२. 'कारवेल्ले च जीरे च सुग्रीवो वानराधिपे । चारुग्रीवे सैन्धवस्तु सिन्धुदेशोद्भवे हये || मणिमन्थेऽप्यथादर्शटीकायां' ख. २३. 'कम्पिल्लक' ख-ग-घ. २४. ‘वशौ' ग-घ. २५. 'माधुरी' ग घ २६. 'भययोः ' ख २७. इतःपरम् 'दुःस्पर्शस्तु खरस्पर्शे कण्टकार्यों यवासके' ख.