________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८
अभिधान संग्रह:: -- ८ अनेकार्थसंग्रहः ।
1
93
विज्ञले पिच्छिला पोतकिकायां सरिदन्तरे । शाल्मलौ शिंशिपायां च पिण्डिलो गणनापौ १२७० स्थूलज पुष्कलस्तु पूर्ण श्रेष्ठेऽथ पुद्गलः । काये रूपादिमद्द्रव्ये सुन्दराकार आत्मनि ॥ १२७१ पेशल: कुशले रम्ये फेनिलोऽरिष्टपादपे । फेनिलं मदनफले बदरे फेनवत्यपि ॥ १२७२ बहुलं भूरिवियतोर्बहुलः पावके शितौ । कृष्णपक्षे बहुला तु सुरभ्यां नीलिकैलयोः ॥ १२७३ बहुला कृत्तिकासु बिडालो वृषदंशके । पक्षिभेदेऽक्षिगोले च मण्डलो बिम्बदेशयोः || १२७४ भुजङ्गभेदे परिधौ शुनि द्वादशराजके | संघाते कुष्टभेदे च मञ्जुलं च जलाश्वले | १२७५ रम्ये कुलस्तु दात्यूहे मङ्गलं पुनः । कल्याणे मङ्गलो भौमे मङ्गला श्वेतदूर्विका ॥ १२७६ महिला नौ गुन्द्रायां मातुलो मदनद्रुमे । धत्तूरेऽहिव्रीहिभिदोः पितुः श्यालेऽथ माचलः ॥ १२७७ वन्दिचौरे रुजिग्राहे मुसलं स्यादयोग्रके । मुसली तालमूल्याखुकर्णिकागृहगोधिका ॥ १२७८ मेखलाद्रिनितम्बे स्याद्रशनाखडूबन्धयोः । रसाल इक्षौ चूते च रसालं वोलसिल्हयोः ॥ १२७९ रसाला दूर्वाविदार्योर्जिह्वा मार्जितयोरपि । रामिलो रमणे कामे लाङ्गूलं शिश्नपुच्छयोः ॥ १२८० लाङ्गलं तालहलयोः पुष्पभिद्रुहदारुणोः । लाङ्गली जलपिप्पल्यां लोहलोऽस्फुटवादिनि ।। १२८१ शृङ्खला धार्ये वञ्झुलस्त्वशोके तिनिशद्रुमे । वानीरे चाथ 'ववालः रयुन्नौखनित्रयोः ।। १२८२ वातूलो वातले वातसमूहे मारुताहे । वामिलो दाम्भिके वामे विपुलः पृथ्वगाधयोः ॥ १२८३ विपुलार्याभिदि क्षोण्यां विमलोऽर्हति निर्मले । वृषलस्तुरगे शूद्रे शकलं रागवस्तुनि ॥ १२८४ वल्कले त्वचि खण्डे च शम्बलं मत्सरे तटे | पाथेये च शयालुस्तु निद्रालौ वाहसे शुनि || १२८५ श्यामलः पिप्पले श्यामे शार्दूलो राक्षसान्तरे । व्याघ्रे च पशुभेदे च सत्तमे तूत्तरस्थितः।।१२८६ शाल्मलिः पादपे द्वीपे शीतलः शिशिरेऽर्हति । श्रीखण्डे पुष्पकसी सासनपर्योः शिलोद्भवे १२८७ शृगालो दानवे फेरौ शृगाली स्यादुपप्लवे । शृङ्खलं पुंस्कंटीकाभ्यां लोहरज्जौ च बन्धने ॥ १२८८ शौष्कलः शुष्कमांसस्य पणिके पिशिताशिनि । पण्डाली सरसीतैलमानयोः कामुकस्त्रियाम् १२८९ सङ्कुलोऽस्पष्टवचने व्याप्ते च सरलस्वृजौ । उदारे पूतिकाष्ठे च सप्तला नवमालिका ॥ १२९० सातला पाटला गुञ्जासन्धिलौकः सुरङ्गयोः । नद्यां सिध्मलः किलासी सिध्मला मत्स्यचूर्णके १२९१ सुतलोsट्टालिकाबन्धे पातालभुवनान्तरे । सुवेलः प्रणते शान्ते गिरिभेदेऽथ हेमलः ॥ कलादे सटे ग्रावभिद्यभावः पुनर्मृतौ । असत्तायामथाक्षीबं वशिरे मदवर्जिते ॥ आहवः समरे यज्ञेऽप्याश्रवो वचनस्थिते । प्रतिज्ञायां च क्लेशे च स्यादार्तवमृतद्भवे ॥ नारीरजसि पुष्पे चोद्धवः केशवमातुले । उत्सवे ऋतुवौ चोत्सवोऽमर्षे महेऽपि च ।। १२९५ इच्छाप्रसर उत्सेके कारवी कृष्णजीरके । दीप्ये मधुरात्वक्पत्रयोः कितवः कनकाङ्क्षये ॥ १२९६
1
I
१२९२
१२९३
१२९४
१. 'विज्जुले' ख. २. 'पदे' ख २. 'पूर्ण श्रेष्ठे' ग घ ४. 'सितौ' ग घ ५. इतः परम् 'बारला बरला चापि गन्धोलीहंसयोषितो: । बार्दलं दुर्दिने मस्यां मण्डलं देशबिम्बयोः ॥' ग घ ६. 'जलाञ्चलं सेवालं' इति टीका. 'च जलान्तरे' ख; 'सुन्दरेऽपि च ' गव. ७. 'अङ्गनायाम्' ख. ८. 'शाले' ख. ९. ' अयोग्रमायुधविशेष: ' इति टीका. 'अयोग्रहे' ख. १०. ' मूर्तिकाजिह्वयोरपि' ग घ ११. 'तिनिशे द्रुमे' ख. १२. 'वंवयोरालमत्र वैरल्यते वा वंवाल:' इति टीका. 'वण्डालः' ग घ १३. 'सूरणे' ख. १४. 'हते' ग घ १५. 'पृथुगाथयो: ' ख. १६. 'तूत्तमः' ख. १७. 'काशीशतालपयों: ' ग घ. १८. 'चलीका' ख. १९. 'सारला' ख. २०. ' न. २१. 'पाताले भुवनान्तरे' ख. २२. 'संगरे' ख.
'दूतिकाबन्धे'
For Private and Personal Use Only