________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः।
स्याद्गौरिलस्तु सिद्धार्थे लोहचूर्णेऽथ चन्द्रिलः नापिते वास्तुके रुद्रे चञ्चलोऽनिलकामिनोः ॥ १२४५ चञ्चला तु तडिल्लक्ष्म्योश्चपलश्चोरके चले । क्षणिके चिकुरे शीने पारते प्रस्तरान्तरे ॥ १२४६ मीने च चपला तु स्यापिप्पल्या विद्युति श्रियाम् । पुंश्चल्यामथ चात्वालो यज्ञकुण्डकगर्भयोः १२४७ चूडालझूडया युक्ते चूडालापि च चक्रला । छगलश्छागे छगली वृद्धदारकभेषजे ॥ १२४८ छगलं तु नीलवस्त्रे जगलो मदनदुमे । मेदके कितवे पिष्टमद्ये ऽथ जटिलो जटी ॥. १२४९ जटिला तु मांसिकायां जम्बूलः क्रकचच्छदे । जम्बूद्रुमेऽथ जम्बालं कर्दमे शैवलेऽपि च १२५० जङ्गलो निर्जले देशे पिशितेऽप्यथ जम्भलः । जम्बीरे देवताभेदे जाङ्गलः स्यात्कपिञ्जले ॥१२५१ जाङ्गली तु शूकशिम्ब्यां जाङ्गलं जालिनीफले । जाङ्गुली विषविद्यायां तरलोभास्वरे चले १२५२ हारमध्यगणौ षिड्ने तरला मैद्यमुष्टिका । तमालो वरुणे पुण्ट्रेऽसौ तापिच्छेऽथ तण्डुलः १२५३ विडङ्गे धान्यसारे च ताम्बूलं क्रमुकी फले । ताम्बूली नागवल्लयां स्यात्तुमुलं रणसंकुले ॥१२५४ तुमुलो विभीतकद्रौ तैतिलं करणान्तरे । तैतिलो गण्डकपशौ दुकूलं सूक्ष्मवाससि ॥ १२५५ क्षौमवस्त्रेऽथ धवलो महोक्षे सुन्दरे सिते । धवली गौर्नकुलस्तु पाण्डवप्राणिभेदयोः ॥ १२५६ नकुली कुकुटीमांस्यो भीलं तूत्तमस्त्रियोः । वंक्षणे नाभिगर्भाण्डे नाकुली च व्यरास्नयोः १२५७ कुक्कुटीकन्दे निचूलस्त्विज्जलद्रौ निचोलके । निस्तलं तु वले वृत्ते निर्मलं विमलेऽभ्रके ॥ १२५८ निर्माल्ये च निष्कलस्तु नष्टवीजे कलोज्झिते । नेपाली मनःशिला स्यात्सुवहा नवमाल्याप१२५९ पँवालो विद्रुमे वीणादण्डेऽभिनवपल्लवे । प्रतलः पातालभेदे तताङ्गुलिकरेऽपि च ॥ १२६० पटलं तिलके नेत्ररोगे छदिषिसंचये । पिटके परिवारे च पञ्चाला नीवृदन्तरे ॥ १२६१ पञ्चाली पुत्रिकागीयोः पललं पङ्कमांसयोः । तिलचूर्णे पललस्तु राक्षसे पविलोऽनले ॥ १२६२ अनिले राधनद्रव्ये पाकलो द्विरदज्वरे । पाकलं कुष्ठभैषज्ये पातालं वडवानले ॥ १२६३ रसातले पाटलं तु कुँलुमश्वेतरक्तयोः । पाटलः स्यादाशुव्रीहौ पाटला पाटलीद्रुमे ॥ १२६४ पांशुलो हरखटाङ्गे पुंश्चले पांसुला भुवि । पातली मृत्तिकापात्रे नारीवागुरयोरपि ॥ १२६५ पिप्पलं सलिले वस्त्रच्छेदभेदेऽथ पिप्पलः । निरंशुले वृक्षपक्षिभेदयोः पिप्पली कैणा ॥ १२६६ पिङ्गलः कपिले वह्रौ रुद्रेऽपारिपाश्चिके । कपो मुनौ निधिभेदे पिङ्गला कुमुदस्त्रियाम् ॥ १२६७ कैरायिकायां वेश्यायां नाडीभेदेऽथ पित्तलम् । पित्तवत्यारकूटे च पित्तला तोयपिप्पली ॥ १२६८ पिचुलो निचुले तोयवायसे झावुकद्रुमे । पिञ्जलं स्यात्कुशपत्रे हरिद्राभेऽथ पिच्छिलः ॥ १२६९
१. 'गैरिलस्तु' ख. २. 'चन्दति चन्द्रिलः' इति टीका. 'चण्डिलः' ख-ग-घ. ३. 'अचले' ग-घ. ४. 'चञ्चला' ख-ग-घ. ५. 'चाण्डालः' ख; 'चत्वाल: ग-घ. ६. 'कुण्डल' ग-घ. ७. 'चूडाल्यपि' ग-घ. ८. 'वक्रला' ख. ९. 'दारुक' ख. १०. 'निर्जले देशे' ख; 'निर्जने देशे' ग-घ. ११. 'जालिनी लताभेदः' इत्यनेकार्थकैरवाकरकौमुदी; 'जीलिनीफले' ख; 'जलिनीफले' ग-घ. १२. 'अचले' ग-घ. १३. 'मधुमक्षिका' ग-घ. १४. 'गाम्भीर्य' ग-घ. १५. 'इज्जलद्रौ जलवेतसविशेषे इत्यनेकार्थकैरवाकरकौमुदी. १६. 'वालवृत्ते' ख; 'तले वृन्ते' ग-घ. १७. 'सुहवा' ख; 'सुहावा' ग घ. १८. इतः पूर्वम् 'पटोलस्तु समाख्यातः फलवस्त्रविशेषयोः' ख. १९. 'पटिके' ख. २०. 'पाचयतीति पाचलः' इति टीका. 'पाकलः' ख. २१. 'अनिले' ग-घ. २२. 'अनले' ग-घ. २३. 'कुङ्कमश्वेत' ग-घ. २४. 'पातयति पातली' इति टीका. 'पाटली' ख; 'पातिली' ग-घ. २५. 'कला' ख. २६. 'पारिपार्श्वके' ख; 'परिपार्श्वके' ग-ध. २७. 'करायिका पक्षिणीभेदः' इति टीका. 'कर्णिकायां' ग-घ. २८. 'कामुक' ख.
For Private and Personal Use Only