________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः। अतियूनि कीकसस्तु कृमौ कीकसमस्थनि । तामसः सर्पखलयोस्तामसी स्यान्निशोमयोः ॥१३४९ त्रिस्रोता जाह्नवीसिन्धुभिदोरथ दिवौकसौ । चातकत्रिदशश्चापि दीर्घायुर्जीवके द्विके ।। १३५० मार्कण्डे शाल्मलितगै नभसस्तु नदीपतौ । गगने ऋतुभेदे च पनसः कपिरुग्भिदोः ॥ १३५१ कण्टके कण्टकिफले प्रचेता वरुणे मुनौ । हृष्टे पायसः श्रीवासे पायसं परमानके ॥ १३५२ बीभत्सो विकृते करे रसे पार्थे घृणात्मनि । बुक्कसी कालिकानील्योर्बुकसः श्वपचेऽधमे ॥१३५३ मानसं स्वान्तसरसो रभसो वेगहर्षयोः । राक्षसी कौणपी दंष्ट्रा रोद इव तु रोदसी ॥ १३५४ दिवि भुव्युभयोश्चापि लालसो लोलयाच्चयोः । तृष्णातिरेक औत्सुक्ये वरीयान्श्रेष्ठयोगयोः १३५५ अतियून्यतिविस्तीर्णे वायसस्त्वगुरौ द्विके । श्रीवासे वायसी काकोदुम्बरी कावमाच्यपि ॥ १३५६ वाहसोऽजगरे वारिनिर्याणे सुनिषण्णयोः । विलासो हावे लीलायां विहायो व्योमपक्षिणोः१३५७ श्रीवासः स्याकधूपे कमले मधुसूदने । श्रेयसी गजपिप्पल्यामभयारास्नयोरपि ॥ १३५८ समासः समर्थनायां स्यात्संक्षेपैकपद्ययोः । सप्ताचिः करनेत्रेऽग्नौ साधीयानतिशोभने ॥ १३५९ अतिवाढे साहसं तु दमे दुष्करकर्मणि । अविमृश्यकृतौ धाष्टथै सारसं सरसीरुहे ॥ १३६० सारसः पुष्कराख्येन्दोः सुमनाः प्राज्ञदैवयोः । जात्यां पुष्पे सुमेधास्तु ज्योतिष्मत्यां विदुष्यपि१३६१ सुरसः स्वादौ पर्णासेऽप्यत्यूहश्चित्रमेखले । अत्यूहा तु नीलिकायामाग्रहोऽनुग्रहे ग्रहे ॥ १३६२ आसङ्गाक्रमणयोश्चाप्यारोहो दैर्ध्य उच्छ्रये । आरोहणे गजारोहे स्त्रीकट्यां मानभिद्यपि ॥ १३६३ कलहो भण्डने खड्गकोशे समरराढयोः । कटाहः स्यात्कूर्मपृष्ठे कर्परे महिषीशिशौ ॥ १३६४ तैलादिपाकपात्रे च दात्यूहः कालकण्ठके । चातकेऽपि नवाहस्त्वाद्यतिथौ नववासरे ॥ १३६५ निर्यहो द्वारि निर्यासे शेखरे नागदन्तके । निरूहो निश्चिते तर्के वस्तिभेदेऽथ निग्रहः ॥१३६६ बन्धके भर्त्सने सीम्नि प्रग्रहः किरणे भुजे । तुलासूत्रेऽश्वादिरश्मौ सुवर्णहलिपादपे ॥ १३६७ बन्धने वन्द्यां प्रवाहो व्यवहाराम्बुवेगयोः । प्रवहो वायुभेदे स्याद्वायुमात्रे बहिर्गतौ ॥ १३६८ प्रग्राहः स्यात्तुलासूत्रे वृषादीनां च बन्धने । पटहो वाद्य आरम्भे वराहो नाणके किरौ ॥१३६९ मेवे मुस्ते गिरौ विष्णौ वाराही गृष्टिभेषजे । मातयपि विदेहस्तु निर्देहे मैथिलेऽपि च ॥ १३७० विग्रहो युधि विस्तारे प्रविभागशरीरयोः । संग्रहो वृहदुद्धारे ग्राहसंक्षेपयोरपि ॥ १३७१ सुवहस्तु सम्यग्वहे सुवहा सल्लकीद्रुमे । रास्नाशेफालिकागोपिद्येलापणिकासु च ॥ १३७२
इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसंग्रहे त्रिस्वरकाण्डस्तृतीयः ।
१. कीकसकास्थिनि' घ-पुस्तक एवं पाठ उपलभ्यते. २. 'तामस्ते स्यात्' ग. ३. मार्कण्डेये' ग-घ, ४. 'हृष्टे पायसः पायसं श्रीवासपरमान्नयोः' ग-ध-पुस्तक एतादृशः पाठ उपलब्धः. ५. "विस्तारे' ख. ६. 'कावमाची औषधीभेदे' इति टीका. 'काकमाची' ख-ग-ध. ७. 'दुष्कृत' ग घ. ८. 'द्वेषे' ग-घ. ९. 'पक्षिशीतांश्वोः' ग-ध. १०. 'स्यात्सुमधुरे सुरसा त्वौषधीभिदि । अत्यूहस्तु मयूरे स्यादत्यूहा निलिकौषधौ ॥ आग्रहोऽनुग्रहासक्तिनहेष्वाक्रमणेऽपि च। आरोहो दैर्घ्य उच्छाये स्त्रीकट्यां मानभिद्यपि ॥ आरोहणे गजारोहेऽप्युत्साहः सूत्र उद्यमे ।' ख-पुस्तकस्थोऽयं पाटः. ११. 'युद्धवराटयोः' ख. १२. 'राढो देशविशेषः' इत्यनेकार्थकैरवाकरकौमुदी. १३. 'नि
हो द्वारि' ग-ध. १४. 'कृततमालवृक्षः' इति टीका. 'सुवर्ण हरिपादपे' ख. १५. 'वृणोतीति वराहः इति टीका. 'वाराहः' ग-घ. १६. 'नाणकं रूपकादि' इति टीका. 'नागके' ग-घ. १७. इतःपरम् 'वैदेही पिप्पलीसीतारोचनामु वणिस्त्रियाम' क-ख. १८. 'शल्लकीद्रुमे' ग-ध. १९, 'पटोली' ख.
For Private and Personal Use Only