Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः |
१२९७
१२९८
१२९९
मत्ते च वञ्चक्रे चापि केशवः केशसंयुते । पुंनागे वासुदेवे च कैतवं द्यूतदम्भयोः ॥ कैतवः कितवे शत्रौ कैरवं तपङ्कजे । कैरवी तु चन्द्रिकायां गन्धर्वस्तु नभश्चरे ॥ पुंस्कोकिले गायने च मृगभेदे तुरङ्गमे । अन्तराभव देहे च गालवो मुनिलोध्रयोः ॥ गाण्डीवगाण्डिवौ चापमात्रे पार्थधनुष्यपि । ताण्डवं तृणभिन्नाढ्य भेदयोस्त्रिदिवं तु खे ॥१३०० स्वर्गे च त्रिदिवा नद्यां द्विजिह्नः खलसर्पयोः । निहवः स्यादविश्वासेऽपलापे निकृतावपि ।। १३०१ निष्पावः पवने शूर्पपवने निर्विकल्पके । वैले कडङ्गरे शिम्ब्यां प्रभवो जन्मकारणे ॥ आपलब्धये स्थानेsviमूले मुनिभिद्यपि । प्रसवः पुष्पफलयोरपत्ये गर्भमोचने ॥ उत्पादे च प्रसेवस्तु वीणाङ्गस्यूतयोर्हतौ । प्रभावस्तेजसि शक्तौ पल्लवः किंसले चले । fact विस्तरेऽलक्तरागे शृङ्गारर्षियोः । पञ्चत्वं भावे पञ्चानां प्राणानामत्ययेऽपिच ॥ पार्थिवो नृपतौ भूमिविकारे पार्थिवी तुका । पुंगवो गवि भैषज्ये प्रधाने चोत्तरस्थितः । १३०६ फेरवो राक्षसे फेरौ बान्धवो बन्धुमित्रयोः । भार्गवः परशुरामे सुधन्वनि मतङ्गजे ॥ १३०७
I
१३०२
१३०३
१३०४
१३०५
गुरौ भार्गवी तु कृष्णदूर्वोमयोः श्रियाम् । भैरवो भीषणे रुद्रे रागभेदेऽथ माधवः ॥ १३०८ विष्णौ वसन्ते वैशाखे माधवी मधुशर्करा । वासन्ती कुट्टिनी हाला राघवोऽब्धिझषान्तरे ||१३०९ १३१०
जेऽप्यथ राजीव मीनसारङ्गभेदयोः । राजीवमब्जे रौरवो भीषणे नरकान्तरे || वल्लवः स्यात्सूपकारे गोदोग्धरि वृकोदरे । वडवाश्वायां स्त्रीभेदे कुम्भदास्यां द्विजस्त्रियाम् ॥१३११ वाडवं करणे स्त्रीणां वडवौघे रसातले । वाडवो विप्र 'और्वे च विद्रवो धीः पलायनम् ||१३१२ विभावः स्यार्तैरिचये रत्यादीनां च कारणे । विभवो धननिर्वृत्योः शात्रवं शत्रुसंचये ॥ १३१३ शत्रु शत्रवः शत्रौ "संभवः कारणे जनौ | आधेयस्याधारानतिरिक्तत्वे जिनेऽपि च ॥ १३१४ सचिवः सहायेऽमाले सुषवी कृष्णजीरके । जीरके कारवेल्ले च सैन्धवः सिन्धुदेशजे ॥ १३१५ सिन्धूत्थे स्यादादर्शस्तु टीकायां प्रतिपुस्तके | दर्पणे चाप्यथोडीशचण्डीशे शास्त्रभिद्यपि ॥ १३१६ पशुपभेदेस्यादुपांशु विजनेऽव्ययम् । कर्कशो निर्दये क्रूरे कैम्पिल्यककृपाणयोः ।। १३१७ इक्ष साहसिके कासमर्दके परुषे दृढे । कपिशौ सिल्हकइयौ कपिशा मधवी सुरा ।। १३१८ कीनाशः क्षुद्रर्यैमयोः कर्षकोपांशुधातिनोः । कुलिशो मत्स्यभित्पयोगिरीशो वाक्पतौ हरे १३१९ अद्रिराजेऽथ तुङ्गीशः शशाङ्के शशिशेखरे । निस्त्रिंशो निर्वृणे खड्ने निर्देशः कथनाज्ञयोः १३२०
I
For Private and Personal Use Only
२०
४९
१. 'कोटवी चण्डिका मता । वस्त्रहीना च वनिता' इति ख- पुस्तकेऽधिकः पाठः २. 'सितपङ्कजे' ख ग घ . ३. 'गाञ्जीव' ख. ४. 'खे' इति टीका. 'सुखे' ख. ५. 'पावने सूर्ये पवने' ख. ६. 'वल्लो धान्यभेदः कडङ्गरो
सं शिम्बी बीजकोशी' इति टीका. 'बोले कडङ्गके शिम्यां ' ग घ ७. 'आद्या प्रथमा उपलब्धि दर्शनं गङ्गादीनां तदर्थं स्नानं तत्र' इति टीका. 'आद्योपलम्भनस्थाने' ख; 'आद्योपलब्धसुस्थाने' गव. ८ 'दृतिराश्रर्ममयी' इति टीका. 'हतौ' ख. ९. ‘किशले वले' ग घ. १०. 'षिङ्गयोः ' ख. ११. 'तुका वंशरोचना' इति टीका. 'तुगा' ख; ‘तुमा' ग-घ. १२. ‘चोत्तर: स्थितः' ग घ १३. 'दैत्याचार्ये' ख. १४. 'मधुजे' ग घ १५. 'अनौ' ग-घ. १६. 'परिभवे रसादीनां च ' ख. १७. 'संभवे' ख. १८. 'शास्त्रौ' ग घ १९. ' षाडवो रागमानयोः । संभवो जनने हेतौ मेलके चारुजन्मनि' ख २०. 'समये' ख २१. 'भृतके' ख. २२. 'कारवेल्ले च जीरे च सुग्रीवो वानराधिपे । चारुग्रीवे सैन्धवस्तु सिन्धुदेशोद्भवे हये || मणिमन्थेऽप्यथादर्शटीकायां' ख. २३. 'कम्पिल्लक' ख-ग-घ. २४. ‘वशौ' ग-घ. २५. 'माधुरी' ग घ २६. 'भययोः ' ख २७. इतःपरम् 'दुःस्पर्शस्तु खरस्पर्शे कण्टकार्यों यवासके' ख.

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313