________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ चतुःखरकाण्डः ।
५३
१३९८
१३९९
१४००
१४०१
१४०२
१४०३
१४०४
१४०७
reat गभेदे भार्यया च विनिर्जिते । मरुवकः पुष्पभेदे मदनद्रौ फणिज्झके ॥ मयूरकस्वपामार्गे मयूरकं तु तुत्थके । माणवकः कुपुंसि स्याद्वालहारभिदोरपि || मृष्टेरुकः स्यान्मृष्टाशे दानशौण्डेऽतिथिद्विषि । रतद्धिकं तु दिवसे सुखस्नानेष्टमङ्गले ॥ राधरस्तु नासारे सीकरे जलदोपले । लालाटिकः स्यादश्लेषभेदे कार्याक्षमेऽपि च ।। प्रभोर्भावदर्शिनि च लेखीलकस्तु तत्रयः । स्वहस्तं परहस्तेन लिखितेषु विलेखयेत् ॥ लेखहारे वर्तकः काकनीले जलावटे । वराटकः पद्मवीजकोशे रज्जौ कपर्दके || arusस्तु माद्यां यौवनकण्टके । संवर्तुले च भित्तौ च विनायको गणाधिपे ॥ बुद्धे गुरौनेि विन्नकं तु धान्यके । झाटामलौषधौ चापि विदूषकोऽन्यनिन्दके ॥ १४०५ क्रीडनीयकपात्रे च विशेषकस्तु पुण्ड्रके । विशेषाध्यायके चापि वृन्दारको मनोरमे ॥ १४०६ सुरे श्रेष्ठे बृहतिका स्याद्दुरुवस्त्रभेदयोः । वैतालिकः खेट्टेताले मङ्गलपाठकेऽपि च ॥ वैनाशिकः स्यात्क्षणिके परायत्तोर्णनाभयोः । वैदेहको वाणिजके वेश्यापुत्रे च शूद्रतः ।। १४०८ शतानिको मुनौ वृद्धे शालावृको वलीमुखे । सारमेये शृगाले च शिलाटकस्तिलाट्टयोः || १४०९ शृङ्गाटकं पथां श्लेषे पानीयकण्टकेऽपि चे । संघाटिका तु कुट्टिन्यां घ्राणे युग्मेऽम्बुकण्टके १४१० "संतानिका 'क्षीरशरे मर्कटस्य च जालके । सुप्रतीकः स्यादीशानदिग्गजे शोभनाङ्गके ॥ १४११ सैकतिकं पुनर्मातृयात्रामङ्गलसूत्रयोः । सैकतिकः क्षपणके संन्यस्ते भ्रान्तिजीविनि ॥ सोमवल्कः कँशुले स्याद्वलक्षखदिरद्रुमे । सौगन्धिको गन्धवणिक्सौगन्धिकं तु कत्तृणे ॥ १४१३ गन्धोत्पले पद्मरागे कल्हारेऽग्निमुखो द्विजे । भलाके चित्रके देवेऽप्यग्निशिखं तु कुङ्कुमे ॥ १४१४ अग्निशिखा लाङ्गलिक्यामिन्दु लेखेन्दुखण्डके । गडूचीसोमलतयोः पञ्चनखस्तु कच्छपे ।। १४१५ गजे बद्धशिखो वाले बद्धशिखोच्चटौषधौ । महाशङ्खो निधिभेदे संख्याभेदे नरास्थान || १४१६ व्याघ्रनखस्तु कन्दे स्याद्गन्धद्रव्यान्तरेऽपि च । शशिलेखा वृत्तभेदे वाकुची चन्द्रलेखयोः || १४१७ शिलीमुखोऽलौ वाणे चापवर्गस्यागमोक्षयोः । क्रियावसाने साफल्येऽप्यभिषङ्गः पराभवे ।। १४१८ आक्रोशे शपथे चेहामृगः स्याद्रूपकान्तरे । वृके जन्तौ चोपरागो राहुमस्तार्कचन्द्रयोः || १४१९ विगाने दुर्नये राहावुपसर्ग उपद्रवे । प्रादौ च रोगभेदे च कटभङ्गो नृपात्यये ॥ हस्तच्छेदे च सस्यानां छत्रभङ्गो नृपक्षये । खातच्ये विधवत्त्वे च दीर्घाध्वगः क्रमेलके ॥ १४२१ लेखहारे मलनागो वात्स्यायनसुरेभयोः । समायोगस्तु संयोगे समवाये प्रयोजने ॥ १४२२ संप्रयोगो निधुवने संवन्धे कार्मणेऽपि च । जलसूचिः शिशुमारे त्रोटिमत्स्ये जलौकसि || १४२३
१४१२
१४२०
१. 'भार्यामयति भार्याटिक : ' इति टीका. 'भार्यादिकः' इति ग घ २. 'नागभेदे' ख; 'मुनिभेदे' ग घ. ३. अस्य स्थाने 'मण्डोदकं तु चित्तस्य राग आतर्पणेऽपि च' इत्यधिकः पाठ उपलभ्यते ख- पुस्तके. ४. 'शीकरे' ख ग घ ५. 'आले भवे' गन्ध. ६. 'लेखयति लेखं लाति वा लेखीलकः' इति टीका. 'लेखनिक : ' ग घ. ७. 'काकनीलो वृक्षभेद:' इति टीका. 'काकनीडे' ख ग घ ८. 'उरुः सक्थि' इति टीका. 'दारु वस्त्र' ग घ. ९. 'खेट्टेन क्रीडया ताल:' इति टीका. 'खङ्गताले' ख; 'खड्जताले' ग घ च वैदेहकः' इति टीका. 'वैदेहिक : ' ख. ११. 'शिलाट्टयो: ' ग-घ. १२. इतः परम् ' शृङ्गाटिका शिवायां स्यात्रासादपि पलायने' इति ख. १३. 'संतनोति संतानिका' इति टीका. 'शन्तानिका' गन्ध. १४. 'क्षीरशर आमिक्षा' इति टीका. 'हीरराजे' ग घ १५. 'कधुलो वृक्ष:' इति टीका 'कट्फले' ख ग घ १६. 'अग्निशाखा' ख.
१०. विदिह्यते घञि स्वार्थोऽणि के
For Private and Personal Use Only