Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 260
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६ अभिधान संग्रह:: - ८ अनेकार्थसंग्रहः । १२१८ I १२१९ १२२१ १२२२ १२२३ लक्षणे च शरीरस्य सावित्रस्तु महेश्वरे । सावित्री देवताभेदे सिन्दूरं नागसंभवे ॥ सिन्दूरस्तु वृक्षभेदे सिन्दूरी रक्तचेलिका । रोचनीधातकी सुन्दर्यङ्गनायां द्रुमान्तरे || सुनारस्तु शुनीस्तन्ये सर्पाण्डे चटकेऽपि च । सैरन्ध्री परवेश्मस्थशिल्पकृत्स्ववशस्त्रियाम् || १२२० वर्णसंकर संभूत स्त्री हल्लिकयोरपि । सौवीरं काञ्जिकास्रोतोऽञ्जनयोर्बदैरीफले ॥ स्यादर्गलं तु कैल्लोले परिवेऽप्यनलोऽनिले । वसुदेवे वसौ वह्नावरालः समदद्विपे || वक्रे सर्जरसे चाप्यवेलस्तु स्यादपहवे | अवेला तु पूगचूर्णेऽचलस्तु गिरिकीलयोः ॥ अचला भुव्यञ्जलिस्तु कुडवे करसंपुटे । अङ्गुलिः करशाखायां कर्णिकायां गजस्य च ॥ १२२४ आभीलं भीषणे कृच्छ्रेऽपील्वलो मत्स्यदैत्ययोः । इल्वलास्तारकभेदेऽप्युपलो प्रावरत्नयोः १२२५ उपला तु शर्करायामुत्पलं कुष्ठभूरुहे । इन्दीवरे मांसशून्येऽप्युज्ज्वलस्तु विकासिनि ॥। १२२६ शृङ्गारे विशदे दीप्तेऽप्युत्तालस्वरिते कपौ । श्रेष्टोत्कटकरालेषूत्फुलः स्त्रीकरणान्तरे || १२२७ विकस्वरोत्तालयोश्च कमलं क्लोनि भेषजे । पङ्कजे सलिले ताम्रे कमलस्तु मृगान्तरे ॥ १२२८ कमला श्रीवरनार्योः कपिलो वह्निपिङ्गयोः । कुर्कुरे मुनिभेदे च कपिला शिंशिपातरौ ।। १२२९ पुण्डरीककरिण्यां च रेणुकागोविशेषयोः । कपालं कुष्ठरुग्भेदे घटादिशकले गणे ॥ शिरोस्थान कन्दलं तु नैवाङ्गरे कलध्वनौ । उपरागे मृगभेदे कैलापे कदली दुमे ॥ करालो रौद्रतुङ्गोरुध्णतैलेषु दन्तुरे । करालं तु कुठेरे स्यात्कम्बलः कृमिसानयोः || १२३२ नागप्रभेदे प्रावारे वैकये कम्बलं जले | कल्लोलोऽरौ हर्षवीच्योः कदली हरिणान्तरे || १२३३ रम्भायां वैजयन्यां च कामलः कामिरेगियोः । मरुदेशेऽवतंसे च काकोलो मौकलौ विषे १२३४ कुलाले काहलं तु स्याद्भृशे चाव्यक्तवाचि च । शुष्के च वाद्यभेदे च काहली तेंरुणस्त्रियाम् १२३५ किट्टास्तु लोहगूथे ताम्रस्य कलशेऽपि च । कीलालं रुधिरे "नीरे कुशलं क्षेमपुण्ययोः ।। १२३६ पर्याप्तौ कुशलोऽभिज्ञे कुवलं बदरीफले । मुक्ताफलोत्पलयोश्च कुम्भिलो षचौरयोः ।। १२३७ लोकछायाहरेश्याले कुद्दालो भूमिदारणे । युगपत्रेऽथ कुटिलं भङ्गुरे कुटिला नदी ।। १२३८ कुण्डलं वलये पाशे तांडङ्के कुण्डली पुनः । कीचनद्रौगुडूच्यां च कुन्तलो हलकेशयोः ।। १२३९ कुन्तलाः स्युर्जनपदे कुकूलं तु तुषानले । शङ्खसंयुक्तगर्ते च कुलालो वूकपक्षिणि ॥ १२४० कुकुभे कुम्भकारे च कुचेल: स्यात्कुवाससि । कुचेला िबद्धकर्ण्य केवलं वेककृत्स्नयोः।। १२४१ निर्णीते कुहने ज्ञाने केवली ग्रन्थभिद्यपि । कोमलं मृदुले तोये कोहलो मुनिमद्ययोः ।। १२४२ ग्रन्थिलो ग्रन्थिसहिते विकङ्कतकरीरयोः । गरलं पन्नगविषे तृणपूलकमानयोः ॥ १२४३ गन्धोली वरटाट्याद्रायामथ गोकिलः । मुसले लाङ्गले चापि गोपालो गोपभूपयोः || १२४४ १२३० १२३१ G १. 'रोचना' गन्ध. २. 'महलक' ख; 'महल्लीक' ग. ३. 'वर्वरी' ख. ४. 'दण्डोर्भि' ख. ५. 'था' ग-घ. ६. इतः परम् ‘अमला कमलायां स्यादमलं विशदेऽभ्रके' ख. ७. 'व्योम्नि' ख. ८. 'कुकुरे' ख; 'कुक्कुरे' ग-घ. ९. 'नवाङ्कुरे कल' ख; 'नवाङ्कुरे कर' ग घ १०. 'कपाले कदली' ख. ११. 'व्रण' ख; ‘धूण' ग-घ. १२. 'कुठारे' ग घ. १३. 'भृशे खले' ग घ. १४. 'असंव्यक्तवा' ख. १५. 'वरुण' ख. १६. 'तोये' ग घ. १७. 'विन्ने' ग-घ. १८. 'कदलीफले' ग घ १९. 'चौरशालयोः ' ग.व. २०. 'युगपात्रे' ग घ २१. 'ताटङ्के' ख-ग-घ, २२, ‘काञ्चनाद्रौ' ख. २२. 'कुकुभे' ग घ २४. ' स्यात् ' ख; 'त्वविकर्ण्या च' गग्घ. २५. ‘निष्णाते' ख. २६. ‘शच्यो' ख; 'शुण्ठ्यो' ग घ २७. ‘नृपगोपयोः' ख. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313