Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 258
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४४ अभिधान संग्रह: - ८ अनेकार्थसंग्रहः । ११६४ ११६५ ११६६ ११६७ 70 ૧૨ ११७१ ११७२ ११७३ ११७४ तमस्ततिस्तिमिरं तु दृष्टिरोगान्धकारयोः । तित्तिरिः पक्षिणी मुनौ तुषारो हिमदेशयोः || ११६१ शीकरे हिमभेदे च तुम्बरी धान्यकं शुनी । तूबरो श्मश्रुपुरुषे प्रौढा शृङ्गानडुह्यपि || ११६२ दहरो मूषिकास्वल्पभ्रात्रोडिम्भेऽथ दन्तुरः । उन्नतदन्ते विषमे दर्दुरो भेकमेवयोः ॥ ११६३ वाद्यभाण्डे शैलभेदे दर्दुरं ग्रामजालके । दर्दुरोऽमा दर्दरः स्यादीप गिरावपि || tusra वहने मत्तवारणे शरयत्रके । कुम्भकारस्य चक्रे च द्वापरं संशये युगे ॥ दासेर उष्टे बेटे च दुर्द्धरवृपभीषथी । दुःखधर्मे धूसरस्तु रासभे स्तोकपाण्डुरे || नरेन्द्रो वार्तिके राज्ञि विषवैद्येऽथ नागरम् । गुण्ठीमुस्तकपौरेषु निर्जरस्खंजरे सुरे ॥ निर्जरा तु तालपत्र्यां गुडूच्यां तत्त्वभिद्यपि । निर्नरोऽर्कावे तुषानौ निकेरः सारसङ्घयोः ॥ ११६८ न्यायदातव्यवित्ते च निर्वरं तु गतत्र । कठिने निर्भये सारे निकारस्तु पराभवे ॥ ११६९ धान्योत्क्षेपे "नीवरस्तु वास्तव्येऽपि वणिज्यपि । प्रवरं संततौ गोत्रे श्रेष्टे च प्रखरः पुनः ॥ ११७० वेसरे हग्रसन्नाहे कुकुरेऽतिभृशं खरे | प्रकरः 'कीर्णे पुष्पादौ संहतौ प्रकरं पुनः ॥ जोङ्ग प्रकरी वर्धप्रकृतौ चत्वरावनौ । प्रस्तरः प्रस्तारे ग्रणि मणौ च प्रदरः शरे ॥ भङ्गे रोगे प्रसरस्तु संगरे प्रणये जत्रे | प्रकारः सदृशे भेदे पङ्कारो जलकुञ्जके || सोपाने सेवले सेतौ पदारः पादधूलिषु । पादालिन्दे पवित्रं तु मेध्ये ताम्रे कुशे जले ॥ अपकरणे चापि पवित्रा तु नदीभिदि । प्रान्तरं कोटरेऽरण्ये दूरशून्यपथेऽपिच ॥ पारो भस्मनि यमे जराटे नीपकेसरे । क्षयरोगे भक्तसिक्थे पामरो मूर्खनीचयोः ॥ पाटीरो मूलके वङ्गे तितऔ वार्तिकेऽम्बुदे | केदारे वेणुसारे च पाण्डुरो वर्णतद्वतोः ॥ पाण्डुरं तु मरुब पिण्डारो भिक्षुके द्रुमे । महिषी पालके क्षेत्रे पिठरं मथि मुस्तके ॥ ११७८ उखायां च पिञ्जरस्तु "पीतरक्तेऽश्रभिद्यपि । पिञ्जरं शातकुम्भे स्यात्पीवरः स्थूल कूर्मयोः ॥ ११७९ पुष्करं द्वीपतीर्थाहिखगरांगौपधान्तरे । तूर्यास्येऽसिफले काण्डे शुण्डाग्रे खे जलेऽम्बुजे || ११८० शोधूरो रम्यनम्रयोः । बन्धुरस्तु तयोर्हसे बन्धुजीवविडङ्गयोः || बन्धुरा पण्ययोषायां बेर्बरा नीवृदन्तरे । बैर्बरस्तु हञ्जिकायां पामरे केशचक्रेले ॥ पुण्ये बर्बरा शाके बर्करः पशुनर्मणोः । वेदरा स्यादेलापण्यां विष्णुकान्तौषधावपि ।। ११८३ बदरी कोलिकर्पास्योर्भ वक्रनश्वरौ । भ्रामरं मधुमदोर्भास्करो वह्निसूर्ययोः ॥ भार्यारुरन्यस्त्रीपुत्रोत्पादके मृगशैलयोः । भृङ्गारी तु चीरिकायां भृङ्गारः कनकालुका ॥। ११८५ मत्सरः परसंपत्त्युक्षमायां तद्वति कुधि । कृपणे मत्सरा तु स्यान्मक्षिका मकरो निधौ ॥ ११८६ न राशिविशेषे च मन्दरो मन्थपर्वते । स्वर्गमन्दारयोर्मन्दे बहले मधुरं विषे ॥ मधुरस्तु प्रिये स्वाद रसे च रसवत्यपि । मधुरा मथुरा पुर्या यष्टीमेदामधूलिषु ॥ ११७५ ११७६ ११७७ ११८१ ११८२ ११८४ ११८७ ११८८ १. 'तुबरी धा' ख ग घ २. 'श्रान्तडिम्भे' ख. ३. 'भेदे' ग घ. ४. 'भेदे' ख. ५. 'दण्डरो वाहने ' व. ६. ‘यन्त्रे' ख. ७. 'चेष्टे' ख. ८. "वैयें' ग घ ९. 'असुरे' ख; 'निर्जरे' गन्ध. १०. 'निर्झर' गव. ११. 'निसारः ग-व. १२. 'नीवारस्तु वास्तव्ये विपणिवा' ख. १३. 'कीर्णपुष्पादौ' ख ग घ १४. 'ग्रावणिम' ग-व. १५. 'भीत' ख. १६. 'राजौष' ख. १७. 'मूर्खश' ख; 'अम्बष्ठ' ग घ. १८. 'बन्धुरो र' गन्ध. १९. 'बन्धुरं तु' ग-व. २०. 'बर्बरो नी' ग व २१. 'वरस्तु दण्डिकायां' ख; 'बर्बराउ फञ्जिकायां' ग-व. २२. 'वकले' ख. २३. 'बन्दरः' ख. २४. 'वादरं तु तयोः फले । बादरस्तु कर्पासास्नि' ख; 'बदरं तु' ग घ . २५. 'स्याज्झिल्लिकायाम्' ग घ. Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313