________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४४
अभिधान संग्रह: - ८ अनेकार्थसंग्रहः ।
११६४
११६५
११६६
११६७
70
૧૨
११७१
११७२
११७३
११७४
तमस्ततिस्तिमिरं तु दृष्टिरोगान्धकारयोः । तित्तिरिः पक्षिणी मुनौ तुषारो हिमदेशयोः || ११६१ शीकरे हिमभेदे च तुम्बरी धान्यकं शुनी । तूबरो श्मश्रुपुरुषे प्रौढा शृङ्गानडुह्यपि || ११६२ दहरो मूषिकास्वल्पभ्रात्रोडिम्भेऽथ दन्तुरः । उन्नतदन्ते विषमे दर्दुरो भेकमेवयोः ॥ ११६३ वाद्यभाण्डे शैलभेदे दर्दुरं ग्रामजालके । दर्दुरोऽमा दर्दरः स्यादीप गिरावपि || tusra वहने मत्तवारणे शरयत्रके । कुम्भकारस्य चक्रे च द्वापरं संशये युगे ॥ दासेर उष्टे बेटे च दुर्द्धरवृपभीषथी । दुःखधर्मे धूसरस्तु रासभे स्तोकपाण्डुरे || नरेन्द्रो वार्तिके राज्ञि विषवैद्येऽथ नागरम् । गुण्ठीमुस्तकपौरेषु निर्जरस्खंजरे सुरे ॥ निर्जरा तु तालपत्र्यां गुडूच्यां तत्त्वभिद्यपि । निर्नरोऽर्कावे तुषानौ निकेरः सारसङ्घयोः ॥ ११६८ न्यायदातव्यवित्ते च निर्वरं तु गतत्र । कठिने निर्भये सारे निकारस्तु पराभवे ॥ ११६९ धान्योत्क्षेपे "नीवरस्तु वास्तव्येऽपि वणिज्यपि । प्रवरं संततौ गोत्रे श्रेष्टे च प्रखरः पुनः ॥ ११७० वेसरे हग्रसन्नाहे कुकुरेऽतिभृशं खरे | प्रकरः 'कीर्णे पुष्पादौ संहतौ प्रकरं पुनः ॥ जोङ्ग प्रकरी वर्धप्रकृतौ चत्वरावनौ । प्रस्तरः प्रस्तारे ग्रणि मणौ च प्रदरः शरे ॥ भङ्गे रोगे प्रसरस्तु संगरे प्रणये जत्रे | प्रकारः सदृशे भेदे पङ्कारो जलकुञ्जके || सोपाने सेवले सेतौ पदारः पादधूलिषु । पादालिन्दे पवित्रं तु मेध्ये ताम्रे कुशे जले ॥ अपकरणे चापि पवित्रा तु नदीभिदि । प्रान्तरं कोटरेऽरण्ये दूरशून्यपथेऽपिच ॥ पारो भस्मनि यमे जराटे नीपकेसरे । क्षयरोगे भक्तसिक्थे पामरो मूर्खनीचयोः ॥ पाटीरो मूलके वङ्गे तितऔ वार्तिकेऽम्बुदे | केदारे वेणुसारे च पाण्डुरो वर्णतद्वतोः ॥ पाण्डुरं तु मरुब पिण्डारो भिक्षुके द्रुमे । महिषी पालके क्षेत्रे पिठरं मथि मुस्तके ॥ ११७८ उखायां च पिञ्जरस्तु "पीतरक्तेऽश्रभिद्यपि । पिञ्जरं शातकुम्भे स्यात्पीवरः स्थूल कूर्मयोः ॥ ११७९ पुष्करं द्वीपतीर्थाहिखगरांगौपधान्तरे । तूर्यास्येऽसिफले काण्डे शुण्डाग्रे खे जलेऽम्बुजे || ११८० शोधूरो रम्यनम्रयोः । बन्धुरस्तु तयोर्हसे बन्धुजीवविडङ्गयोः || बन्धुरा पण्ययोषायां बेर्बरा नीवृदन्तरे । बैर्बरस्तु हञ्जिकायां पामरे केशचक्रेले ॥ पुण्ये बर्बरा शाके बर्करः पशुनर्मणोः । वेदरा स्यादेलापण्यां विष्णुकान्तौषधावपि ।। ११८३ बदरी कोलिकर्पास्योर्भ वक्रनश्वरौ । भ्रामरं मधुमदोर्भास्करो वह्निसूर्ययोः ॥ भार्यारुरन्यस्त्रीपुत्रोत्पादके मृगशैलयोः । भृङ्गारी तु चीरिकायां भृङ्गारः कनकालुका ॥। ११८५ मत्सरः परसंपत्त्युक्षमायां तद्वति कुधि । कृपणे मत्सरा तु स्यान्मक्षिका मकरो निधौ ॥ ११८६ न राशिविशेषे च मन्दरो मन्थपर्वते । स्वर्गमन्दारयोर्मन्दे बहले मधुरं विषे ॥ मधुरस्तु प्रिये स्वाद रसे च रसवत्यपि । मधुरा मथुरा पुर्या यष्टीमेदामधूलिषु ॥
११७५
११७६
११७७
११८१
११८२
११८४
११८७
११८८
१. 'तुबरी धा' ख ग घ २. 'श्रान्तडिम्भे' ख. ३. 'भेदे' ग घ. ४. 'भेदे' ख. ५. 'दण्डरो वाहने ' व. ६. ‘यन्त्रे' ख. ७. 'चेष्टे' ख. ८. "वैयें' ग घ ९. 'असुरे' ख; 'निर्जरे' गन्ध. १०. 'निर्झर' गव. ११. 'निसारः ग-व. १२. 'नीवारस्तु वास्तव्ये विपणिवा' ख. १३. 'कीर्णपुष्पादौ' ख ग घ १४. 'ग्रावणिम' ग-व. १५. 'भीत' ख. १६. 'राजौष' ख. १७. 'मूर्खश' ख; 'अम्बष्ठ' ग घ. १८. 'बन्धुरो र' गन्ध. १९. 'बन्धुरं तु' ग-व. २०. 'बर्बरो नी' ग व २१. 'वरस्तु दण्डिकायां' ख; 'बर्बराउ फञ्जिकायां' ग-व. २२. 'वकले' ख. २३. 'बन्दरः' ख. २४. 'वादरं तु तयोः फले । बादरस्तु कर्पासास्नि' ख; 'बदरं तु' ग घ . २५. 'स्याज्झिल्लिकायाम्' ग घ.
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only