________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिखरकाण्डः |
४३
११३५
११३६
११३७
११३९
११४५
durrat कन्दभेदे कणेरुस्तु गणेरुवत् । वेश्येभी कर्णिकारेषु कटप्ररक्षदेवने ॥ विद्याधरेऽस्रपे रुद्रे कान्तारं दुर्गवर्त्मनि । महारण्योपसर्गाद्योः काननेक्षुविशेषयोः ॥ काश्मीरं पुष्करमूले टङ्ककुङ्कमयोरपि । कावेरी तु हरिद्रायां वेश्यायां सरिदन्तरे ॥ किर्मीरः शवले दैत्ये किशोरो हयशावके । सूर्ये शून्यथ किंशारुधन्यशु के शरेऽपि च ॥ ११३८ कुहरं गहरे छिद्रे कुकुरं ग्रन्थिपर्णके । कुक्कुरः वा कुबेरस्तु धनदे नन्दिपादपे || कुर्परौ जनुकणी कुमारोऽश्वानुचारके । युवराजे शिशौ स्कन्दे शुके वरुणपादपे ॥ कुमारं जायकनके कुमारी खपराजिता । नदीभिद्रीमतरणी कन्यकानवमाल्युमा || जम्बूद्वीपविभाग कुंटारं केवले रते । कुञ्जरोऽनेकपे कैसे कुञ्जरा धातकीदुमे ॥ पाटलायां कुठारुर्दुकीशयोः कूबरः पुनः । कुब्जे युगंधरे रम्ये केसरो नागकेसरे | तुरङ्गसिंहयोः स्कन्धकेशेषु बकुलद्रुमे । पुन्नागवृक्षे किञ्जल्के स्यात्केसरं तु हिङ्गुनि ॥ केदारः क्षेत्रभिद्यालवाले शङ्कर शैलयोः । केनारः कुम्भिनरके शिरःकपालसंधिषु || केटिरुंः शक्रगोपे स्यान्नकुले पाकशासने । 'कोट्टारो नागरे कूपे पुष्करिण्याश्च पाटके ।। ११४६ रस्स्करे भिक्षापात्रे धूर्त कपालयोः । खपुरो मस्तके पूगे लसके खपुरं घंटे ॥ ११४७ खर्जूरं रूप्यफलयोः खर्जूरः कीटवृक्षयोः । खण्डाभ्रमभ्रावयवे स्त्रीणां दन्तक्षतान्तरे ॥ ११४८ खदिरी शाके खदिरो दन्तधावनचन्द्रयोः । खिचिरस्तु शिवाभेदे खट्टा वारिवलिके || ११४९ खिजीरावहुत्वेच गरो बिलदम्भयोः । कुञ्जेऽथ गर्गरो मीने स्याद्वर्गरी तु मन्थनी ॥ ११५० गान्धारो रागसिन्दूरखरेषु नीवृदन्तरे । गायत्री खदिरे छन्दोविशेषे गोपुरं पुनः ॥ मुस्तके द्वार पूरे घर्घरस्तु नदान्तरे । चलद्वारिध्वनौ घूके चन्दिरश्चन्द्रहस्तिनोः ॥ चत्वरं स्यात्पथां श्लेषे स्थण्डिङ्गणयोरपि । चङ्कुरः स्पन्दने वृक्षे चतुरो नेत्रगोचरे ॥ चाटुकारे चण्डावपि चातुरको यथा । चमरचामरे दैत्ये चमरी तु मृगान्तरे || चिकुist गृहे केशे चञ्चलशैलयोः । पक्षिवृक्षभिदोश्चापि छिदिरोऽनौ परश्वधे । करवाले च रज्जौ च छिवरो वैरिधूर्तयोः । छित्वरं छेदनद्रव्ये जठरः कुक्षिद्धयोः ॥ ११५६ कठिने च जर्जरं तु वासवध्वजजीर्णयोः । जम्बीर: प्रस्थपुष्पाख्यशाके दन्तशठद्रुमे ॥ ११५७ जलेन्द्रो जम्भम्भोधौ वरुणेऽप्यथ झर्झरः । वद्ये नदे कलियुगे झलरीवत्तु झल्लरी ॥। ११५८ वाद्यभेदे केशचक्रे टङ्कारो ज्योरवेऽद्भुते । प्रसिद्धौ चाथ टगरङ्कणकेकराक्षयोः ॥ ११५९ aai aanter लम्पापटहवाद्ययोः । तमिस्रं तिमिरे कोपे तमिस्रा दर्शयामिनी ॥ ११६०
११५१
११५२
११५३
११५४
११५५
For Private and Personal Use Only
११४०
११४१
११४२
११४३
११४४
१. ‘शणजा' गन्ध. २. 'कर्चूरं श...तालयोः । कठोरौ पूर्णकठिनौ' ख. ३. 'अब्ज' ग घ . ४. 'पुष्करे मूले' ख; 'पौष्करे मूले' ग घ ५. 'जानुकफोणी' ग घ ६. 'रामतरण्योषधिः' इति टीका. 'तरुणी' ख-ग-व. ७. 'कुटीरं कम्बले' ख; 'कुटीरं' गन्घ. ८. 'कोशे' ख. ९. 'कीटयोः ख. १०. ' केटति केटिरु: सियुगेरुनमेर्वादयः' इति टीका. ११. 'कैटिर: श' खः 'कोटिरः श' मेदिन्याम्. 'पुष्करिण्या नगर्याः पाटके एकदेशे' इति टीका. १२. 'खर्पर' ख. १३. 'घटे' ग. १४. 'वास्तुके' ख. १५. 'खिजिरा' ख; 'खिङ्घिरी' ग-व. १६. ‘अङ्गनयो' गन्ध. १७. ' चाटुकारे बुधे चक्रगण्डे चा ' ख; 'चटुकारे' गन्ध. १८. 'छित्वरो 'दैत्य' ख; 'छिदुरो वै' ग घ . १९. 'वृद्ध' ख. २०. ' वाद्ये नदे कलियुगे झल्लरीवत्तु झर्झरी' ख; 'वाद्यभाण्डे कलियुगे झल्लरीवत्तु झिल्लरी' ग घ. २१. ' केशवक्रे' ग घ . २२. 'भवेऽद्भु' ख. २२. 'टङ्कने केकराक्षके' ख; 'टङ्कणेकराक्षके' गन्घ.