________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । श्वशुर्यो देवरे श्याले शाण्डिल्यः पावकान्तरे । विल्वे मुनौ च शालेयं शतपुष्पाहयौषधौ ।। ११०७ क्षेत्रे च शालिधान्यस्य शीर्षण्यं शीर्षरक्षणे । शीर्षण्यो विशदे केशे शैलेयं शैलसंभवे ॥ ११०८ सिन्धूत्थे तालपां च शैलेयस्तु मधुव्रते । समयः शपथे भाषासंपदोः कालसंविदोः ॥ ११०९ सिद्धान्ताचारसंकेतनियमावसरेषु च । क्रियाकारे च निर्देशे संस्त्यायो विस्तृतौ गृहे ॥ १११० संनिवेशे संनयस्तु समवायानुसैन्ययोः । [सामर्थ्य योग्यताशक्त्योः सौरभ्यं गुणगौरवे ॥ ११११ सौगन्ध्यं चारुतायां च हिरण्यं पुनरक्षये । प्रधानधातौ कनके मानभेदे कपर्दके ॥ १११२ द्रविणाकुप्ययोश्चापि हृच्छयो मन्मथात्मनोः । हृदयं वक्षसि स्वान्ते वृकायाममरः सुरे।। १११३ मुहीवृक्षेऽस्थिसंहारेऽप्यमरा त्वमरावती । स्थूणा दूर्वा गडूची चान्तरं रन्ध्रावकाशयोः ॥१११४ मध्ये विनार्थे तादर्थे विशेषेऽवसरेऽवधौ । आत्मीयात्मपरीधानान्तधिबाह्येष्वथावरम् ॥ १११५ चरमेऽवरा तु गौरीगजजङ्घान्त्यदेशयोः । अक्षरं स्यादपवर्गे परमब्रह्मवर्णयोः ॥ १११६ गगने धर्मतपसोरध्वरे मूलकारणे । अधरोऽनलहीनोष्टेष्वम्बरं व्योमवस्त्रयोः ॥ १११७ कसे सुरभिद्रव्येऽररं छदकपाटयोः । अङ्करो रोम्णि सलिले रुधिरेऽभिनवोद्गमे ॥ १११८ अजिरं दर्दुरे कार्य विषये प्राङ्गणेऽनिले । अशिरोऽर्के राक्षसेऽनावङ्गारो लातभौमयोः ॥ १११९ अण्डीरः शक्तनरयोरसुरः सूर्यदैत्ययोः । असुरा रजनीवास्योरगुरुस्त्वगरौ लघौ ॥ ११२० शिंशपायामथाहारो हार आहरणेऽशने । आसारो वेगवद्वर्षे सुहृद्धलप्रसारयोः ॥ ११२१ आकार इङ्गिताकृत्योराधारो जलधारणे । आलवालेधिकरणेऽप्याकरो निकरे खनौ ॥ ११२२ इतरः पामरेऽन्यस्मिन्नित्वरः क्रूरकर्मणि । पथिक दुर्विधे नीचे स्यादित्वर्यभिसारिका ।। ११२३ ईश्वरः स्वामिनि शिवे मन्मथेऽपीश्वराद्रिजा । उदरं तुन्दरणयोरुत्तरं प्रवेरोर्ध्वयोः ॥ ११२४ उदीच्यप्रतिवचसोरुत्तरस्तु विराटजे । उद्धारः स्याद्वणोद्धृत्योरुदारो दक्षिणो महान् ॥ १२२५ दातोर्वरा तु भूमात्रे सर्वसस्यान्य व्यपि । ऋक्षरं वारिधारायामृक्षरः पुनर्ऋत्विजि ॥ . ११२६ एकाग्रौ तद्गताव्यग्रावौशीरं शयनासने । उशीरजे चामरे च दण्डे च कररः खगे ॥ ११२७ करीरे ऋकचे दीने कर्बुरं काञ्चने जले । कर्बरो राक्षसे पापे शबले कन्दरोऽङ्कशे ॥ ११२८ विवरे च गुहायां च कर्करो मुकुरे दृढे । कदरः श्वेतखदिरे क्रकचक्षुद्ररोगयोः ॥ ११२९ कर्परस्तु कटाहे स्याच्छत्रभेदकपालयोः । कैंडूरं कुत्सिते तक्रे कडारो दासपिङ्गयोः ॥ ११३० केआरः कुञ्जरे सूर्ये जरटे द्रुहिणे मुनौ । करीरः कलशे वंशाङ्कुरवृक्षविशेषयोः ॥ ११३१ कलत्रं श्रोणी भार्यायां दुर्गस्थाने च भूभुजाम् । कटिनं तु कटीवस्त्रे रसनाचर्मभेदयोः ॥] ११३२ कच्छुरः पुंश्चले पामासहिते कच्छुरा संढी । दुःस्पर्शा शेकशिम्बी च कवरं लवणाम्लयोः ॥११३३ कबरी केशविन्यासशाकयोः कन्धरोऽम्वुदे । कन्धरा तु शिरोधौ स्यात्कशेरु पृष्ठकीकसे ||११३४
१. 'विटे' ख. २. 'औषधे' ख-ग-घ. ३. 'शालिधैन्यस्य' ख. ४. धनुचिहान्तर्गतपाठो ग-य-पुस्तकयोस्त्रुटितः. ५. 'भानभे' ख. ६. 'आत्मात्मीयप' ख; 'आत्मीयान्तःप' ग घ. ७. 'अपामार्गे' ग-व. ८. 'अम्बरे' ख. ९. 'अन्तद्धि' ख. १०. 'कार्पासे सुरभिद्रव्ये रदच्छदकपापयोः' ग-घ. ११. 'रोम्नि' ग-घ. १२. 'रास्योः' ग-ध. १३. 'अथावीरा नारीपतिसुतोकिता । रजसासंयुताप्युक्ता' ख. १४. 'वेल' ख. १५. 'प्रवणोर्ध्व' ग-घ. १६. 'क्रकरः' ग-घ. १७. 'कन्दुरेऽङ्करे' ग-ध. १८. 'ककरं ख. १९. धनुश्चिन्हान्तर्गतपाठ: ख-पुस्तके त्रुटितः. २०. 'शाही' ख; 'शटी' ग-घ. २१. 'सूक' ख-ग-व.
For Private and Personal Use Only