________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः । आत्रेयो मुनिरात्रेयी पुष्पवत्यां सरिद्भिदि।आतिथ्योऽतिथौ तद्योगेऽप्याम्नायः कुल आगमे १०८० उपदेशे चेन्द्रियं तु चक्षुरादिषु रेतसि । उदयः पर्वतोन्नयोरूर्णायुरविकम्बले ॥ १०८१ ऊर्णनाभे च मेषे चैणेयमेणीत्वगादिके । रतबन्धभिदि स्त्रीणां कपायः सुरभौ रसे ॥ १०८२ रागवस्तुनि निर्यासे क्रोधादिषु विलेपने । वर्णे कालेयस्तु दैत्ये कालेयं कुङ्कुमं यकृत् ॥ १०८३ कुलायः पक्षिणां स्थानगेहयोः क्षेत्रिया स्त्रियः। अन्यदेहचिकित्साहीं साध्यरुक्पारदारिका १०८४ क्षेत्रियं क्षेत्रजतृणे गाङ्गेयं स्वर्णमुस्तयोः । कैसेरुण्यथ गाङ्गेयो गाङ्गवत्स्कन्दभीष्मयोः ॥१०८५ चक्षुष्यः सुभगे पुण्डरीकवृक्षे रसाञ्जने । कनकेऽक्षिहिते चापि चक्षुष्या तु कुलत्यिका ॥ १०८६ चाम्पेयो हेम्नि किञ्जल्के चम्पके नागकेसरे । जघन्यं शिश्ने गर्थेऽन्ये जटायुर्गुग्गुलौ खगे १०८७ तपस्यः फाल्गुने मासे तपस्या नियमस्थितौ द्वितीया तिथिगेहिन्योद्वितीयः पूरणे द्वयोः १०८८ नादेयी जलवानीरे भूजम्बूनागरङ्गयोः । काङ्गुष्टे च जपायां च निकायः सद्मसङ्घयोः ॥ १०८९ परमात्मनि लक्षे च घेणयः प्रेमयाच्चयोः । विश्रम्भे प्रसरे चापि प्रत्ययो ज्ञानरन्ध्रयोः ॥ १०९० विश्वासे शपथे हेतावाचारंप्रेथितत्वयोः । अधीने निश्चये स्यादौ प्रणाय्यः कामवर्जिते ॥ १०९१ असंमते प्रसव्यस्तु प्रतिकूलानुकलयोः । प्रतीक्ष्यः प्रतिपाल्ये स्यात्पूज्ये च प्रलयो मृतौ ॥ १०९२ संहारे नष्टचेष्टत्वे पर्यायोऽवसरे क्रमे । निर्माणे द्रव्यधर्मे च पर्जन्यो गर्जदम्बुदे ॥ १०९३ वासवे मेघशब्दे च पयस्यं तु पयोभवे । पयोहिते पयस्या तु काकोलीदुग्धिकापि च ॥ १०९४ प्रक्रिया तूत्पादने स्यादधिकारप्रकारयोः । पानीयं पेयजलयोः पारुष्यस्तु बृहस्पतौ ॥ १०९५ पारुष्यं पुरुषभावे संक्रन्दनवनेऽपि च । पौलस्त्यो रावणे श्रीदे भ्रातृव्यो भ्रातृजे रिपौ ॥१०९६ भुजिष्यः स्यादैनधीने किङ्करे हस्तसूत्रके । भुजिष्या गणिकादास्योर्मलेयः पर्वतान्तरे ।। १०९७ शैलांशे देश आरामे मलया त्रिवृतौषधौ । मङ्गल्यो रुचिरेऽश्वत्थे त्रायमाणे मसूरके ॥ १०९८ बिल्वे मङ्गल्यं तु दनि मङ्गल्या रोचना शमी । शतपुष्या शुक्लबचा प्रियङ्गुः शङ्खपुष्प्यपि ॥१०९९ अन्धपुष्पी मृगयुस्तु फेगै ब्रह्मणि लुब्धके । रहस्यं गोपनीये स्याद्रहस्या सरिदन्तरे ॥ ११०० लौहित्योऽब्धौ नदे व्रीहौ ब्रह्मण्यो ब्रह्मणे हिते । शनैश्चरे व्यवायस्तु मैथुनव्यवधानयोः ॥११०१ वदान्यः प्रियाग्दानशीलयोरुभयोरपि । वक्तव्यो वाच्यवद्गा वचोर्हहीनयोरपि ॥ ११०२ वलयः कङ्कणं कण्ठरुग्यालेयस्तु गर्दभे । वल्यर्थे कोमलेऽङ्गारवल्लयां विजयो जये ॥ ११०३ पार्थे विमाने विजयो मातत्सख्योस्तिथावपि । विषयो यस्य योऽज्ञातस्तत्र गोचरदेशयोः ॥ ११०४ शब्दादौ जनपदे च विस्मयोऽद्भुतदर्पयोः । विनयः शिक्षाप्रणत्योविनया तु बलौषधौ ॥ ११०५ विशल्या लाङ्गलीदन्तीगडूचीत्रिपुटासु च । शल्येन रहितायां च प्रियायां लक्ष्मणस्य च ॥ ११०६
१. 'पर्वतोत्पत्त्योः ' ग-ध. २. 'रतबन्धादिपु स्त्री' ख. ३. 'त्रयः' ख-ग-घ, ४. 'कशेरु' ख. ५. 'गहिते शिश्ने ख. ६. 'अल्पे' ग-घ. ७. 'मासि' ख; 'पार्थे' ग-घ. ८. 'द्वये' ग-घ. ९. 'काङ्गण्यां च' ख; 'व्यङ्ग च' ग-घ. १०. 'निलयोऽस्तमये गृहे । गोपनस्य प्रदेशेऽपि नेपथ्यं तु प्रसाधने । रङ्गभूमौ वेषभेदे' इति खपुस्तकेऽधिकः पाठः. ११. 'विखम्भे' ग-घ. १२. 'प्रेषित' ख. १३. 'स्वादौ ग-ध. १४. 'प्रसय्यस्तु' ख. १५. 'निर्वाणे' ख, १६. 'गर्जदम्बुजे' ख. १७. 'पयस्यस्तु' ख. १८. 'अवधीने' ग-व. १९. 'हस्तसूचके' ख. २०. 'भुवन्युर्वहि सूर्ययोः । मलयी देश आरामे शैलांशे पर्वतान्तरे । मलया त्रिवृन्मङ्गल्यस्त्रायमाणे मसूरके ।' इति ख-पुस्तकस्थः पाठः. २१. 'विश्वे' ग-घ. २२. 'पुष्पा' ग-ध. २३. 'ब्रहाणो हि' ग घ. २४. वागुदारशी' ग-ध. २५, 'गृह्ये' ग-य.
For Private and Personal Use Only