________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः ।
४५
११९६
११९७
११९८
११९९
मधुकुक्कुटिकायां च मिश्रेयाशतपुष्पयोः । मन्दिरो मकरावासे मन्दिरं नगरे गृहे ॥ ११८९ मन्थरः सूचके कोशे वक्रे मन्दे पृथौ मथि । मन्थरं तु कुसुम्भ्यां स्यान्मन्दारस्त्रिदशमे १९९० पारिभद्रेऽर्कपर्णे च मसूरो मसुरोऽपि च । मसुरा च मसूरा च चत्वारः पण्ययोषिति ॥ ११९१ तथा विशेषेऽपि मर्मरो वसनान्तरे । शुष्कपत्रध्वनौ चापि मर्मरी पीतदारुणि ॥ ११९२ मयूरः केकि चूडाख्यैौषधेऽपामार्गकेकिनोः । महेन्द्रो वासवे शैले मञ्जरी तिलकद्रुमे ॥ ११९३ वह स्थूलमुक्तायां माठरो व्यासविप्रयोः । सूर्यानुगेऽथ मार्जारः स्यात्ट्रांशविडालयोः ॥ ११९४ मिहिरोऽर्केऽम्बुदेबुद्धे मुद्गरः कोरकास्त्रयोः । लोष्टादिभेदने चापि मुहिरो मूर्खकामयोः || १९९५ मुदिर: कामुके मेत्रे मुकुरो मकुरो यथा । कुलालदण्डे वेकुले कोरकादर्शयोरपि ॥ मुर्मुरो मन्मथे सूर्यतुरगे तुपपावके । रुधिरं सृणे रक्ते रुधिरो धरणीसुते ॥ वैरं कुञ्जमञ्जर्योः क्षेत्रेऽनम्भसि शाद्वले । वरं तु वनक्षेत्रे वाहनोपरयोषिति ।। शुकमांसे कोलमांसे वरत्रा वर्तिकक्षयोः । वागरो वारके शाणे निर्नरे वाडवे वृके ॥ मुमुक्षौ पण्डिते चापि परित्यक्तभयेऽपि च । वासरो रागभेदेऽह्नि वार्दरं कृमिजे जले ॥ १२०० काकचिम्व्याश्ववीजे वाग्दक्षिणावर्तशङ्खयोः । वासुरा वासिताराज्योर्भुवि विष्टर आसने || १२०१ पादपे कुशमुष्टौ च विस्तारौ स्तम्वविस्तृती । विदुरो नागरे धीरे धृतराष्ट्रानुजेऽपि च ॥ १२०२ विकारोविकृत रोगे विहारस्तु जिनालये । लीलायां भ्रमणे स्कन्धे विदारो युधि दारणे १२०३ विदारी रोगभेदे स्याच्छालपर्णीक्षुगन्धयोः । विधुरं स्यात्प्रविश्लेषे विकले विधुरा पुनः || १२०४ रसालायां विसरस्तु समूहे प्रसरेऽपि च । शबरो म्लेच्छभेदेऽप्सु हरेऽथ शम्बरं जले || १२०५ चित्रे वौद्धव्रतभेदे शम्बरो दानवान्तरे । मत्स्यैणगिरिभेदेषु शम्बरी पुनरौषधौ || १२०६ शर्करा खण्डविकृतौ कर्परांशे रुगन्तरे । उपलायां शर्करायुग्देशे च शकलेऽपि च ॥ १२०७ शर्वरी निशि नाय च शक्करी सरिदन्तरे । छन्दोजातौ मेखलायां शारीरं देहजे वृषे || १२०८ शार्वरं घातुके ध्वान्ते शावरो रोधपापयोः । अपराधे शार्वरी तु शूकशिंत्र्यथ शाकरम् १२०९ छन्दोभिश्छीकरस्तूक्षा शालारं पक्षिपञ्जरे । सोपानहस्तिनखयोः शिखरं पुलकाप्रयोः ॥ १२१० पकदाडिमबीजाभमाणिक्यशकलेऽपि च । वृक्षाग्रे पर्वताग्रे च शिशिरः शीतले हिमे || १२११ ऋतुभेदे शिलिन्ध्रस्तु तरुमीनप्रभेदयोः । शिलिन्धं कदलीपुष्पे कवक त्रिपुटाख्ययोः ॥ शिलिन्धी विहगी गण्डूपदीमृद शीकरः । वीतास्तजलेऽम्बुकणे शुषिरं वाद्यगर्तयोः ॥ १२१३ शुvिisit सरन्ध्रे च शृङ्गारो गजमण्डने । सुरते रसभेदे च शृङ्गारं नागसंभवे ॥ १२१४ चूर्णे लवङ्गपुष्पे च संस्तरः संस्तरे मखे । संगरोऽङ्गीकृतौ युद्धे क्रियाकारे विषापदोः ॥ १२१५ संगरं तु फले शैम्याः संभारः संभृतौ गणे । संस्कारः प्रतियत्नेऽनुभवे मानसकर्मणि ।। १२१६ गुणभेदेऽथ संकारोऽवकरेऽग्निचटत्कृतौ । संकारी भुक्तकन्यायां सामुद्रं लवणान्तरे ॥ १२१७
I
13
93
I
१२१२
1
7.9
१. 'खट्टाङ्गवि' ख; 'खट्टाशवि' ग घ २. ' च कुले' ग घ ३. 'वल्लुरं कु' ग घ ४, 'निर्नरो रवितुरग : ' इति टीका. 'नगरे वाडवेऽष्टके' ख; 'निर्नये वाड' गन्ध. ५. 'स्याद्द' गग्घ. ६. 'वासरा' ग घ ७. 'रागभेदे' ख. ८. 'चित्रवौ' ख. ९. 'शिव्यां च ' ग घ १०. 'शार्करस्तूक्षा' ग घ ११. 'गिरिवृक्षाग्रकक्षासु' ख. १२. 'शिलीन्ध्रस्तु' ग-ध. १२. 'शिलीन्ध्रं' ग घ १४. 'शिलीन्ध्री' ग व १५. 'वातास्तेऽम्बुकणे शारे' ख. १६. 'राज' ग-घ. १७. इतः परम् 'संस्कारः प्रतियले स्यात्संकल्पेऽनुभवेऽपि च । सामुद्रं देहलक्षणे समुद्रलवणेsपि च ' ख. १८. 'प्रस्तरेऽध्वरे' गन्ध, १९. 'कृते' गन्ध. २०. 'सभ्यां' ग घ २१. 'तु' ग घ.
For Private and Personal Use Only