Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 259
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ त्रिस्वरकाण्डः । ४५ ११९६ ११९७ ११९८ ११९९ मधुकुक्कुटिकायां च मिश्रेयाशतपुष्पयोः । मन्दिरो मकरावासे मन्दिरं नगरे गृहे ॥ ११८९ मन्थरः सूचके कोशे वक्रे मन्दे पृथौ मथि । मन्थरं तु कुसुम्भ्यां स्यान्मन्दारस्त्रिदशमे १९९० पारिभद्रेऽर्कपर्णे च मसूरो मसुरोऽपि च । मसुरा च मसूरा च चत्वारः पण्ययोषिति ॥ ११९१ तथा विशेषेऽपि मर्मरो वसनान्तरे । शुष्कपत्रध्वनौ चापि मर्मरी पीतदारुणि ॥ ११९२ मयूरः केकि चूडाख्यैौषधेऽपामार्गकेकिनोः । महेन्द्रो वासवे शैले मञ्जरी तिलकद्रुमे ॥ ११९३ वह स्थूलमुक्तायां माठरो व्यासविप्रयोः । सूर्यानुगेऽथ मार्जारः स्यात्ट्रांशविडालयोः ॥ ११९४ मिहिरोऽर्केऽम्बुदेबुद्धे मुद्गरः कोरकास्त्रयोः । लोष्टादिभेदने चापि मुहिरो मूर्खकामयोः || १९९५ मुदिर: कामुके मेत्रे मुकुरो मकुरो यथा । कुलालदण्डे वेकुले कोरकादर्शयोरपि ॥ मुर्मुरो मन्मथे सूर्यतुरगे तुपपावके । रुधिरं सृणे रक्ते रुधिरो धरणीसुते ॥ वैरं कुञ्जमञ्जर्योः क्षेत्रेऽनम्भसि शाद्वले । वरं तु वनक्षेत्रे वाहनोपरयोषिति ।। शुकमांसे कोलमांसे वरत्रा वर्तिकक्षयोः । वागरो वारके शाणे निर्नरे वाडवे वृके ॥ मुमुक्षौ पण्डिते चापि परित्यक्तभयेऽपि च । वासरो रागभेदेऽह्नि वार्दरं कृमिजे जले ॥ १२०० काकचिम्व्याश्ववीजे वाग्दक्षिणावर्तशङ्खयोः । वासुरा वासिताराज्योर्भुवि विष्टर आसने || १२०१ पादपे कुशमुष्टौ च विस्तारौ स्तम्वविस्तृती । विदुरो नागरे धीरे धृतराष्ट्रानुजेऽपि च ॥ १२०२ विकारोविकृत रोगे विहारस्तु जिनालये । लीलायां भ्रमणे स्कन्धे विदारो युधि दारणे १२०३ विदारी रोगभेदे स्याच्छालपर्णीक्षुगन्धयोः । विधुरं स्यात्प्रविश्लेषे विकले विधुरा पुनः || १२०४ रसालायां विसरस्तु समूहे प्रसरेऽपि च । शबरो म्लेच्छभेदेऽप्सु हरेऽथ शम्बरं जले || १२०५ चित्रे वौद्धव्रतभेदे शम्बरो दानवान्तरे । मत्स्यैणगिरिभेदेषु शम्बरी पुनरौषधौ || १२०६ शर्करा खण्डविकृतौ कर्परांशे रुगन्तरे । उपलायां शर्करायुग्देशे च शकलेऽपि च ॥ १२०७ शर्वरी निशि नाय च शक्करी सरिदन्तरे । छन्दोजातौ मेखलायां शारीरं देहजे वृषे || १२०८ शार्वरं घातुके ध्वान्ते शावरो रोधपापयोः । अपराधे शार्वरी तु शूकशिंत्र्यथ शाकरम् १२०९ छन्दोभिश्छीकरस्तूक्षा शालारं पक्षिपञ्जरे । सोपानहस्तिनखयोः शिखरं पुलकाप्रयोः ॥ १२१० पकदाडिमबीजाभमाणिक्यशकलेऽपि च । वृक्षाग्रे पर्वताग्रे च शिशिरः शीतले हिमे || १२११ ऋतुभेदे शिलिन्ध्रस्तु तरुमीनप्रभेदयोः । शिलिन्धं कदलीपुष्पे कवक त्रिपुटाख्ययोः ॥ शिलिन्धी विहगी गण्डूपदीमृद शीकरः । वीतास्तजलेऽम्बुकणे शुषिरं वाद्यगर्तयोः ॥ १२१३ शुvिisit सरन्ध्रे च शृङ्गारो गजमण्डने । सुरते रसभेदे च शृङ्गारं नागसंभवे ॥ १२१४ चूर्णे लवङ्गपुष्पे च संस्तरः संस्तरे मखे । संगरोऽङ्गीकृतौ युद्धे क्रियाकारे विषापदोः ॥ १२१५ संगरं तु फले शैम्याः संभारः संभृतौ गणे । संस्कारः प्रतियत्नेऽनुभवे मानसकर्मणि ।। १२१६ गुणभेदेऽथ संकारोऽवकरेऽग्निचटत्कृतौ । संकारी भुक्तकन्यायां सामुद्रं लवणान्तरे ॥ १२१७ I 13 93 I १२१२ 1 7.9 १. 'खट्टाङ्गवि' ख; 'खट्टाशवि' ग घ २. ' च कुले' ग घ ३. 'वल्लुरं कु' ग घ ४, 'निर्नरो रवितुरग : ' इति टीका. 'नगरे वाडवेऽष्टके' ख; 'निर्नये वाड' गन्ध. ५. 'स्याद्द' गग्घ. ६. 'वासरा' ग घ ७. 'रागभेदे' ख. ८. 'चित्रवौ' ख. ९. 'शिव्यां च ' ग घ १०. 'शार्करस्तूक्षा' ग घ ११. 'गिरिवृक्षाग्रकक्षासु' ख. १२. 'शिलीन्ध्रस्तु' ग-ध. १२. 'शिलीन्ध्रं' ग घ १४. 'शिलीन्ध्री' ग व १५. 'वातास्तेऽम्बुकणे शारे' ख. १६. 'राज' ग-घ. १७. इतः परम् 'संस्कारः प्रतियले स्यात्संकल्पेऽनुभवेऽपि च । सामुद्रं देहलक्षणे समुद्रलवणेsपि च ' ख. १८. 'प्रस्तरेऽध्वरे' गन्ध, १९. 'कृते' गन्ध. २०. 'सभ्यां' ग घ २१. 'तु' ग घ. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313